You are on page 1of 9

A simplified होम विधान

Invocation to gaNapati

One remembers vinAyaka with His wives siddhi and buddhi and prays thus.

शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम्।


प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये॥
अगजाननपद्मार्कम् गजाननमहर्निशम्।
अनेकदंतम् भक्तानाम् एकदन्तम् उपास्महे॥
वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नम् कुरु मे देव सर्व कार्येशु सर्वद॥
Achamanam

With water from the pa~nchapAtra,it is sipped with the following mantras recited.
अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः।
After this,some akShata-s are taken and smelt,and the following statement uttered
उत्तिष्तन्तु भूत पिशाच एते भूमि भारकः। येतेषाम् अविरोधेन ब्रह्मकर्म समारम्भे॥

प्राणायाम

Done with ‘OM bhuH|OM bhuvaH|...brahmabhurbhuvasuvarOM’

सङ्कल्प

OM ममोपात्त समस्त दूरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम् श्री <amuka devatA>


प्रसाद सिद्ध्यर्थम् अद्य शुभदिने श्रि शुभदिन शुभमुहुर्ते श्री <amuka devatA>
होमकर्मम् यथाशक्ति करिष्ये।

kalasha shuddhi

After akShatas are sprinkled in the kalasha, recite ‘vaM’ 11 times and then display the dhenu mudra on
the kalasha and utter
गङ्गे च यमुने च गोदावरि सरस्वती नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु।
Otherwise one can do punyAhavAchanam,pavamAna sukta,etc.

pujA to the kuNDa

Some water is taken from the kalasha and offered into the kuNDa while reciting the mUla mantra.
Kumkum is spread around the kuNDa(and sandalwood powder if available). AkShatas are then offered
into the kuNDa reciting <amuka devatA> homa kuNDAya namaH,and namaskAra mudra offered to the
होम कुण्ड.
कुण्ड मेखला पुजा

akShatas are now offered in the following points just outside the homa kuNDa,with the following name
associated with the respective number
1.(East)अग्नये नमः
2.हुतावहाय नमः
3.(South)हुताशिने नमः
4.कृष्णवर्मणे नमः
5.(West)देवमुखाय नमः
6.सप्तजिह्वाय नमः
7.(North)vaishvAnarAya namaH
8.जातवेदसे नमः
अग्नि पीठ पूजा

akShatas are now offered in the following points just inside the homa kuNDa,with the following name
associated with the respective number

1. OM पीतायै नमः
2. OM श्वेतायै नमः
3. OM अरुणायै नमः
4. OM कृष्णायै नमः
5. OM धुम्रायै नमः
6. OM तीव्रायै नमः
7. OM विस्फुलिङ्गिन्यै नमः
8. OM रुचिरायै नमः
9. OM ज्वालिन्यै नमः
10. OM रम् सर्वशक्ति कमलासनाय नमः
अग्न्यासन पूजा

Now,meditate upon agni thus:

सप्त हस्तः चतुः श्रृ आ इङ्गः सप्त जिह्वो द्वि श्ल्र्षकः।


स्वाहां तु दक्षिणे पार्श्वे देवीं वामे स्वधां तथा ।
बिभ्रत् दक्षिण हस्तैस्तु शक्तिमन्नं स्रुचं स्रुवं ॥
तामरं व्यजनं वामैः घृतपात्रं च धारयन् ।
मेषार्ढो जटाबद्धो गौरवर्णो महौ जसः ॥
ध्रूम्र ध्वजो लोहिताक्षः सप्तार्चिः सर्वकामदः ।
आत्मा भिमुख मासीनः एवं रूपो हुताशनः ॥
And mentally offer Him and his wives a seat(Asana),and utter the mantra: raM vahnyAsanAya namaH|

Invoking agni

The kuNDa is now lit up with camphor,with wood/cowdung cakes/etc around it and one visualizes agni
in the flames reciting OM(X8) वं(x3) रं(x7) रं वह्निमूर्तये नमः|
agni kravyAda is discarded thus: A burning stick/piece is picked up from the fire,and thrown away in
the South West corner of the kuNDa reciting ह्रुं फट् क्रव्यादेभ्यो स्वाहा|

One then recites:chit-पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा। offers
his namaskAra to agni and recites:
अग्निम् प्रज्वलितम् वन्दे जातवेदम् हुताशनम्।
सुवर्णवर्णममलम् समिद्धम् विश्वतोमुखम्॥

pa~nchopAchAra pUjA to agni

1. gandha offered with लं पृथ्वितत्त्वात्मिकाय नमः|गन्धम् धारयामि


2. puShpa offered with हं आकाशतत्त्वात्मिकाय नमः। पुष्पम् समर्पयामि
3. dhUpa offered with यं वायुतत्त्वात्मिकाय नमः|धूपम् समर्पयामि
4. dIpam offered with रं तेजस्तत्त्वात्मिकाय नमः|दीपम् दर्शयामि
5. naivedyam offered with aM amR^ritatattvAtmikAya नमः|नैवेद्यम् समर्पयामि
6. akShatas offered with सं सर्वात्मने नमः|सर्वोपचारान् समर्पयामि

Initial offerings to agni

Darbhas are taken from the ghR^itapAtra and placed as shown below.

Then ghee from the following locations in the pAtra is taken and offered with the following mantras

1. OM अग्नये स्वाहा|नमः।
2. OM सोमाय स्वाहा।
3. OM अग्निसोमाभ्याम् स्वाहा|नमः
4. OM अग्नये स्विष्टकृते स्वाहा।
5. OM भुः स्वाहा।
6. OM भुवः स्वाहा।
7. OM सुवः स्वाहा।
8. OM भुर्भुवस्सुवः स्वाहा।

Ghee is then taken from the middle and offered thrice with the mantra: OM vaishvAnaro jAtaveda
इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा।
The following are then offered to agni with Ahutis

OM अग्निजिह्वाभ्यः स्वाहा। OM जिह्वदेवताभ्यः स्वाहा|OM दिक्पालेभ्यः स्वाहा|OM


केशवादिचतुर्विंशतिमूर्तिभ्यः स्वाहा।
Then 4 Ahutis are taken up with the sruva,placed in the sruc,the sruc covered with the sruva and finally
offered to agni uttering: OM वैश्वानरो जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय
वौषट्।

Initial invocation of gaNapati

The vashamAnaya mantra is offered dashakhaNDi with Ahutis in the following manner

OM स्वाहा।
OM श्रीं स्वाहा।
OM श्रीं ह्रीं स्वाहा।
OM श्रीं ह्रीं क्लीं स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं गं स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं गं गणपतये स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं गं गणपतये वरवरद स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मे स्वाहा।
OM श्रीं ह्रिं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मे वशमानय स्वाहा।

The entire mantra is then offered 4 times more.

Invoking the main deity

Asana is mentally offered reciting <amuka devatA> yogapIThAya svAhA|

The devatA is visualized in the dhyAna shloka in the space of one’s heart,then visualized as enterting
through ones’ prANa ,which is placed on a flower(by exhaling on it) and offered into agni(and the
devatA visualized as being in agni from then on).
The mUla mantra+svAhA is then recited 25 times and 11 times,and now the devatA and agni is
considered as one. Then oblations are offered wtih OM mUlamantrasyA~NgadevatAbhyaH svAhA|
आवरणदेवताभ्यः स्वाहा।

pa~nchopAchAra pUjA to the deity+main Ahutis

Done as for agni.


After this,Ahutis are done for the main deity and the terminal Ahuti should end with vauShaT instead
of svAhA

उत्तराङ्गनम्

Offer Ahutis thus


1. OM भुः अग्नये च पृथिव्यै च महते च स्वाहा।
2. OM भुवः वायवे च अन्तरीक्षाय च महते च स्वाहा।
3. OM सुवः आदित्या च दिवे च महते च स्वाहा।
4. OM भुर्भुवस्सुवः चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च स्वाहा।

Then brahmArpaNam(an Ahuti is offered with)


OM तत्सत् इतः पूर्वम् प्राण बुद्धि देह धर्माधिकार जाग्रत् स्वप्न सुशुप्तावस्थानुमनसा
वाचा कर्मणा यत् स्मृतम् यदुक्तम् यच्च कृतम् तत् सर्वम् ब्रह्मार्पणम् भवेत् भुः
स्वाहा।
ठेन् पूर्णाहुति
On reciting <amuka devatA> प्रीत्यर्थम् होम परिपूर्णता सिद्ध्यर्थम् पूर्णाहुतिम् जुहोमि,घी
is taken 12 times into the sruc,and the resultant ghee is offered into agni with the mUla
mantra+vauShaT. This is an excellent time to meditate on the devatA of the mantra.
Then samarpaNam
One mentally then offers the phala of the homa by mentally thinking sarvam
श्री<homadevatA>अर्पनमस्तु
उद्द्वासनम्

Now the mantradevatA+vinAyaka+agni are offered obeisances to mentally and are withdrawn back
into the space of the ritualists’ heart and then water sprinkled on the glowing embers uttering OM agne
त्वम् समुद्रम् गच्च|OM पृथ्वित्वं शीतला bhava| and bhasmadhArana ideally done.

वज्रदेहाय नमः|योगेश्वराय नमः।

You might also like