You are on page 1of 33

1

Sarasvatī in the Mahābhārata - A Study

Manogna Sastry Megh Kalyanasundaram


manognashastry@gmail.com kalyanasundaram.megh@gmail.com
Bengaluru, India Chennai, India

ABSTRACT1 draws greater perspective. We particularly


The mammoth significance of the look at the verses that indicate vitality of the
Mahābhārata to Indic Chronology is readily river in the light of scientific evidence from
seen in the copious scholarship dedicated fields including geology, geomorphology,
not only to examining its epoch but also in geohydrology to explore the possibility of a
particular to dating of river Sarasvatī. While terminus ante quem for the textual material.
there are several works studying Sarasvatī in The authors believe that their database,
the earliest Sanskrit texts and drawing when combined with the parameter of
inferences and arguments from textual geographical coordinates, fills an important
evidence to address critical issues plaguing place in textual analysis of the epic with
early Indic chronology, a similar effort—to regards to the timeline of the Sarasvatī itself,
comprehensively document, from 89000+ and by extension the chronology of the
verses2 of the Bhandarkar Oriental Research events of the Mahābhārata.
Institute (BORI) critical edition of the
Mahābhārata and analyse it in its context to Author Keywords
draw inferences that could be of relevance to Sarasvatī, Mahābhārata, Chronology, Indic
early Indic chronology—forms the crux of
this paper. The authors’ work consists of a CONTEXT
database of 222 verses of Sarasvatī from the In the last four years, two contrasting
BORI critical edition of the Mahābhārata. international publishing trends pertaining to
This database enables study of the qualifiers the river Sarasvatī have emerged. While on
associated with the river, including vitality, the one hand international science publisher
an especially crucial factor when considered Springer has published an entire book3, a
with the geographical markers associated full book-chapter4 on historical river
with it, thus providing a framework against Sarasvatī, on the other hand, and in almost
which contemporary scientific research

3
Prehistoric River Saraswati, Western India.
1
A version of this was presented at the Third Geological Appraisal and Social Aspects (2017).
International Conference on Sarasvati River
(Feb 8-9, 2019) at Panjab University, https://www.springer.com/in/book/97833194422
Chandigarh, India 35. Accessed on Feb 01 2019
2 4
Saraswati River: It’s Past and Present (2018).
http://www.bori.ac.in/mahabharata_project.html. https://link.springer.com/chapter/10.1007/978-
Accessed on Feb 01 2019 981-10-2984-4_35. Accessed on Feb 01 2019

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
2

stark contrast, some US-based5 media archaeological studies backed strongly by


houses (amongst others) have carried comprehensive remote-sensing
opinion-pieces with a "mythical" prefix investigations using latest technology...”
added to the historical river Sarasvatī. The (Valdiya et. al. 2016:87) but also previously
scientific rigour and credibility (or rather existing scholarly consensus9 (See Figure 1)
their lack) and the likely agenda of the 2018 from sources starting in at least the 19th
New York Times (NYT) opinion-piece, century.
complete with a complimentary op-doc
Figure 1:
video6, should be evident from the
conspicuous absence of the 2016 landmark
scientific report7—containing the
assessment by an expert committee of
scientists—publicly available over 15
months before the NYT opinion-piece and
video were published. While the academic
debate on the precise source of the river—
whether glacial or monsoonal8 or both—
continues to rage, denying, in 2019, the
historicity of river Sarasvatī would be to
overlook not just recent scientific evidence Courtesy: Danino (2016), The Sarasvati River
“on the basis of detailed geological, [Education module]9
geomorphological, geohydrological and
Another consensus which has emerged from
5
multidisciplinary scientific analysis,
A Mythical River Flows Through Indian Politics
(July 10, 2018)
irrespective of the source of river Sarasvatī,
https://www.nytimes.com/2018/07/10/opinion/se is the estimate about when it likely dried up
arching-for-saraswati-india-hindu.html. almost completely: ~1900 BCE. (See Figure
Accessed on Feb 01 2019
6 2 and 3 below)
Searching for Saraswati: How a Mythical
Indian River Is Fueling Hindu Nationalism | Op-
Docs
https://www.youtube.com/watch?v=WqBV9oW2
w4I&t=31s. Accessed on Feb 01 2019
7
PALAEOCHANNELS OF NORTH WEST
INDIA: REVIEW AND ASSESSMENT: REPORT
OF THE EXPERT COMMITTEE TO REVIEW
AVAILABLE INFORMATION ON
PALAEOCHANNELS (October 15, 2016)
http://cgwb.gov.in/Ground-
Water/Final%20print%20version_Palaeochannel
%20Expert%20Committee_15thOct2016.pdf.
Accessed on Feb 01 2019
8 9
Tracing the Vedic Saraswati River in the Great Slide 14 in Danino (2016) The Sarasvati River.
Rann of Kachchh (2017). https://www.academia.edu/23253475/The_Sara
https://www.nature.com/articles/s41598-017- svati_River_-_an_educational_module.
05745-8. Accessed on Feb 01 2019 Accessed on Feb 01 2019

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
3

Figure 2 and 3: The loss of Sarasvatī sites, including Bhirrana, Girawad, Farmana,
and Rakhigarhi, have pushed the date for the
beginning of the Harappan Civilization back
to 5500 BCE,”12 the hypothesis about the
reality of the mighty Sarasvatī river seen in
the Ṛgveda by many scholars is better
placed and more scientifically corroborated
today than it ever has been in the last few
centuries. While a pre-3000 BCE epoch for
Ṛgveda, arrived at from sources independent
of Sarasvatī-related evidence, should clearly
add to the copious amounts of published
scholarship making the pre-2700 BCE
argument for Vedic age13 based on literary
analysis of Sarasvatī river in Ṛgveda, we
found only one published source14 making a
similar argument, but with very little

12
Shinde et. al. (2018) Archaeological and
anthropological studies on the Harappan
cemetery of Rakhigarhi, India.
https://journals.plos.org/plosone/article?id=10.13
71/journal.pone.0192299. Accessed on 01 Feb
2019
13
“The “loss of the Sarasvatī” being now dated
Courtesy: Danino (2016), The Sarasvati River to about 1900 BCE, the Vedic age should be
[Education module]10 earlier, not later. ...an “unbroken” Sarasvatī
points to 2700 BCE or earlier.” Slide 37 Danino
With an increasing number of independent (2016) The Sarasvati River.
https://www.academia.edu/23253475/The_Sara
astronomical deductions based on literary svati_River_-_an_educational_module.
sources yielding a pre-3000 BCE11 period Accessed on 01 Feb 2019
14
for Ṛgveda and given “recent excavations in Nagarhalli, Tatwadarshi P. (2015).
Approximate dating of the Mahābhārata war with
the Ghaggar Basin (or RgVedic Saraswati) reference to drying up of the Sarasvatī River.
http://www.anantaajournal.com/archives/2015/vo
10
l1issue4/PartA/Sanskrit-1-4-2.pdf. The only
Figure 2 from Slide 32 and Figure 4 from Slide other compilation of Sarasvatī related
34 in Danino (2016) The Sarasvati River. occurrences (about 40 of them) in Mahābhārata
https://www.academia.edu/23253475/The_Sara tha we could find was in Oak, Nilesh (2011).
svati_River_-_an_educational_module. When Did the Mahabharata Happen? but an
Accessed on 01 Feb 2019 argument for a terminus ante quem, or for that
11
For some science-based deductions, see matter any chronological epoch of Mahābhārata
footnotes 9, 25 in Kalyanasundaram (2018) (Mb) based purely on Sarasvatī related evidence
History-of-management-thought narratives in in Mb, was not found in Oak (2011). We authors
English language academia (1959-2016): A first presented an overview of our data and
limited analysis. https://bit.ly/2GrioiO.Accessed argument, detailed in this paper, at Swadeshi
on 01 Feb 2019 Indology II (2017) at IGNCA, India-New Delhi.

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
4

supporting data, for the epoch of 1. Identify the text and translation
Mahābhārata based on literary evidence of source: BORI critical edition is
the river Sarasvatī in Mahābhārata in selected as the text source and Gita
combination with the estimated age of the press as the translation source.
loss of the Sarasvatī. In addition to this 2. Determine the search criteria:
paucity of scholarship of Sarasvatī in the ‘सरस्व’ and ‘सारस्व’ are strings
context of Mahābhārata vis-a-vis Sarasvatī identified as the catch-all search
in the context of Ṛgveda, there are even criteria.
arguments of the opposite kind—an 3. Filter out verses that meet the search
inversion of sorts— where, based on very criteria. Table 1, is the output of Step
limited instantiation—of only those verses 3.
where river Sarasvatī has been described to 4. Long-list: Analysed all verses
be invisible or having dried up—the epoch individually, in their context, to
of Mahābhārata has been placed after 1900 determine which of the verses in
BCE15. It is the void in literature pertaining Table 1 clearly pertained to a river.
to Sarasvatī in Mahābhārata identified Completion of Step 4 step resulted in
above, along with the argument made on a long-list captured in Table 2.
basis of limited instantiation (also specified 5. Short-list: Analysed all verses in the
above), that we seek to address through this long-list to determine which of those
paper where we first document, as verses evidenced a river not fully
comprehensively as we can, Sarasvatī as dry. Completion of Step 5 resulted in
found in the Bhandarkar Oriental Research a short-list of verses highlighted in
Institute (BORI) critical edition of Table 2.
Mahābhārata before analyzing it in its
context in order to explore the possibility of Figure 4 in Appendix is a diagrammatic
a terminus ante quem pertaining to the representation of the Methodology.
epoch of Mahābhārata.

METHODOLOGY DATA
The methodology involves the following Completion of Step 3 specified above yields
five steps: the data tabulated in Table 1—222 verses
containing the search criteria (strings सरस्व
or सारस्व)—which is the input for analysis in
15
Step 4.
An example of this type of argument is
articulated by Koenraad Elst: “For a different
information given by the epic itself: Balarama
misses the battle because he goes on
pilgrimage reaching the place where it stops
flowing, thus after the drying of the Saraswati ca.
1900 BC.”
http://koenraadelst.blogspot.com/2014/02/the-
arundhati-omen.html

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
5

Table 1

सरस्व सरस्व सार


Verses सरस्व ती सरस्वत्य तत स्व

01001000a नारायणं नमस्कृत्य नरं चैव नरोत्तमम्


1
01001000c दे वीं सरस्वती ं चैव ततो जयमु दीरयेत्

01002060a सारस्वतं ततः पवव तीर्ववंशगुणान्वितम्


2
01002060c अत ऊर्ध्वं तु बीभत्सं पवव सौन्विकमु च्यते

01002175a शल्यस्य तनधनं चात्र धमवराजान्महारर्ात्

3 01002175c गदायुद्धं तु तुमुलमत्रैव पररकीततवतम्

01002175e सरस्वत्याश्च तीर्ावनां पुण्यता पररकीततवता

4 01090025A मततनारः खलु सरस्वत्यां द्वादशवातषवकं सत्रमाजहार

5 01090026A तनवृत्ते च सत्रे सरस्वत्यतभगम्य तं भतावरं वरयामास

01090028a तंसुं सरस्वती पुत्रं मततनारादजीजनत्


6
01090028c इतलनं जनयामास कातलन्द्ां तंसुरात्मजम्

01205003a ते तया तैश्च सा वीरै ः पतततभः सह पञ्चतभः


7
01205003c बभूव परमप्रीता नागैररव सरस्वती

02007017a तदव्या आपस्तर्ौषध्यः श्रद्धा मे धा सरस्वती


8
02007017c अर्ो धमव श्च कामश्च तवद् युतश्चातप पाण्डव

02009019a तवपाशा च शतद्रु श्च चन्द्रभागा सरस्वती


9
02009019c इरावती तवतस्ता च तसन्धु देवनदस्तर्ा

02029009a शूद्राभीरगणाश्चैव ये चातश्रत्य सरस्वतीम्


10
02029009c वतवयन्वि च ये मत्स्यैये च पववतवातसनः

03006002a सरस्वतीदृषद्वत्यौ यमु नां च तनषेव्य ते


11
03006002c ययुववनेनैव वनं सततं पतश्चमां तदशम्

12 03006003a ततः सरस्वतीकूले समे षु मरुधिसु

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
6

03006003c काम्यकं नाम ददृशुववनं मु तनजनतप्रयम्

03013013a अपकृष्टोत्तरासङ्गः कृशो धमतनसंततः


13
03013013c आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवातषवके

03026001a तत्काननं प्राप्य नरे न्द्रपुत्राः; सुखोतचता वासमु पेत्य कृच्छ्रम्


14
03026001c तवजह्रुररन्द्रप्रततमाः तशवे षु; सरस्वतीशालवने षु तेषु

03037037a स व्यासवाक्यमु तदतो वनाद्द्वैतवनात्ततः


15
03037037c ययौ सरस्वतीतीरे काम्यकं नाम काननम्

03080079a ततो गत्वा सरस्वत्याः सागरस्य च संगमे


16
03080079c गोसहस्रफलं प्राप्य स्वगवलोके महीयते

03080118a ततो तवनशनं गच्छ्े तियतो तनयताशनः


17
03080118c गच्छ्त्यितहव ता यत्र मरुपृष्ठे सरस्वती

03080121a सरस्वत्यां महाराज अनु संवत्सरं तह ते


18
03080121c स्नायिे भरतश्रेष्ठ वृत्तां वै कातत्तवकीं सदा

03080130a ततो गच्छ्े त राजेन्द्र संगमं लोकतवश्रुतम्


19
03080130c सरस्वत्या महापुण्यमु पासिे जनादव नम्

03081003a तत्र मासं वसेद्वीर सरस्वत्यां युतधतष्ठर


20
03081003c यत्र ब्रह्मादयो दे वा ऋषयः तसद्धचारणाः

03081042a ततो गच्छ्े त राजेन्द्र द्वारपालमरिुकम्

21 03081042c तस्य तीर्ं सरस्वत्यां यक्षेन्द्रस्य महात्मनः

03081042e तत्र स्नात्वा नरो राजितिष्टोमफलं लभेत्

03081091a श्रीकुञ्जं च सरस्वत्यां तीर्ं भरतसत्तम


22
03081091c तत्र स्नात्वा नरो राजितिष्टोमफलं लभेत्

03081093a ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम


23
03081093c ऋषीणामवकाशः स्या्र्ा तुतष्टकरो महान्

24 03081097a सिसारस्वतं तीर्ं ततो गच्छ्े िरातधप

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
7

03081097c यत्र मङ्कणकः तसद्धो महतषवलोकतवश्रुतः

03081114a आश्रमे चेह वत्स्यातम त्वया साधं महामु ने


25
03081114c सिसारस्वते स्नात्वा अचवतयष्यन्वि ये तु माम्

03081115a न तेषां दु लवभं तकंतचतदह लोके परत्र च


26
03081115c सारस्वतं च ते लोकं गतमष्यन्वि न संशयः

03081125a पुण्यमाहः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्


27
03081125c सरस्वत्याश्च तीर्ाव तन तीर्ेभ्यश्च पृर्ूदकम्

03081131a ततो गच्छ्े िरश्रेष्ठ तीर्ं दे व्या यर्ाक्रमम्


28
03081131c सरस्वत्यारुणायाश्च संगमं लोकतवश्रुतम्

03081164a यत्र सारस्वतो राजन्सोऽतङ्गरास्तपसो तनतधः

29 03081164c तन्वमंस्तीर्े नरः स्नात्वा वाजपेयफलं लभेत्

03081164e सारस्वती ं गततं चैव लभते नात्र संशयः

03081175a दतक्षणेन सरस्वत्या उत्तरे ण दृषद्वतीम्


30
03081175c ये वसन्वि कुरुक्षेत्रे ते वसन्वि तत्रतवष्टपे

03082005a ततो तह सा सररच्छ्रेष्ठा नदीनामु त्तमा नदी


31
03082005c प्लक्षाद्दे वी स्रुता राजन्महापुण्या सरस्वती

03082034a गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे


32
03082034c स्नातोऽश्वमे धमाप्नोतत स्वगवलोकं च गच्छ्तत

03082059a सरस्वती ं समासा् तपवयेन्वितृदेवताः


33
03082059c सारस्वतेषु लोकेषु मोदते नात्र संशयः

03082139a ऋषभद्वीपमासा् सेव्यं क्रौञ्चतनषूदनम्


34
03082139c सरस्वत्यामु पस्पृ श्य तवमानस्र्ो तवराजते

03083043a तुङ्गकारण्यमासा् ब्रह्मचारी तजतेन्वन्द्रयः


35
03083043c वेदानध्यापयत्तत्र ऋतषः सारस्वतः पुरा

36 03088002a सरस्वती पुण्यवहा ह्रतदनी वनमातलनी

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
8

03088002c समु द्रगा महावेगा यमुना यत्र पाण्डव

03088003a तत्र पुण्यतमं तीर्ं प्लक्षावतरणं तशवम्


37
03088003c यत्र सारस्वतैररष्ट्वा गच्छ्न्त्यवभृर्ं तद्वजाः

03088009a सरस्वती नदी सन्वभः सततं पार्व पूतजता


38
03088009c वालन्वखल्यैमवहाराज यत्रेष्टमृ तषतभः पुरा

03098013a सरस्वत्याः परे पारे नानाद्रु मलतावृतम्

39 03098013c षट् पदोद्गीततननदै तववघुष्टं सामगैररव

03098013e पुंस्कोतकलरवोन्वन्मश्रं जीवंजीवकनातदतम्

03118013a सरस्वत्याः तसद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तर्ान्ये


40
03118013c पुण्यातन चाप्यायतनातन तेषां; ददशव राजा सुमनोहरातण

03129014a अत्र सारस्वतैयवज्ञैरीजानाः परमषवयः


41
03129014c यूपोलू खतलनस्तात गच्छ्न्त्यवभृर्ाप्लवम्

03129020a एवमे तन्महाबाहो पश्यन्वि परमषवयः


42
03129020c सरस्वतीतममां पुण्यां पश्यैकशरणावृताम्

03129021a यत्र स्नात्वा नरश्रेष्ठ धू तपाप्मा भतवष्यतत

43 03129021c इह सारस्वतैयवज्ञैररष्टविः सुरषवयः

03129021e ऋषयश्चैव कौिेय तर्ा राजषवयोऽतप च

03130003a एषा सरस्वती पुण्या तदव्या चोघवती नदी


44
03130003c एततद्वनशनं नाम सरस्वत्या तवशां पते

03130004a द्वारं तनषादराष्टरस्य येषां द्वे षात्सरस्वती


45
03130004c प्रतवष्टा पृतर्वीं वीर मा तनषादा तह मां तवदु ः

03130005a एष वै चमसोभे दो यत्र दृश्या सरस्वती


46
03130005c यत्रैनामभ्यवतवि तदव्याः पुण्याः समु द्रगाः

47 03132002a साक्षादत्र श्वेतकेतुदवदशव ; सरस्वती ं मानु षदे हरूपाम्

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
9

03132002c वेत्स्यातम वाणीतमतत संप्रवृत्तां; सरस्वती ं श्वेतकेतुबवभाषे

03133008a सरस्वतीमीरय वेदजुष्टा;मे काक्षरां बहरूपां तवराजम्


48
03133008c अङ्गात्मानं समवेक्षस्व बालं ; तकं श्लाघसे दु लवभा वादतसन्वद्धः

03174021a ततश्च यात्वा मरुधिपाश्वं ; सदा धनु वेदरततप्रधानाः


49
03174021c सरस्वतीमे त्य तनवासकामाः; सरस्ततो द्वै तवनं प्रतीयुः

03174023a प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदयवः खतदराः तशरीषाः


50
03174023c तबल्वेङ्गुदाः पीलु शमीकरीराः; सरस्वतीतीररुहा बभूवुः

03174024a तां यक्षगन्धववमहतषवकािा;मायागभूतातमव दे वतानाम्


51
03174024c सरस्वती ं प्रीततयुताश्चरिः; सुखं तवजह्रुनवरदे वपुत्राः

03179014a आकाशनीकाशतटां नीपनीवारसंकुलाम्


52
03179014c बभूव चरतां हषवः पुण्यतीर्ां सरस्वतीम्

03179015a ते वै मु मुतदरे वीराः प्रसिसतललां तशवाम्


53
03179015c पश्यिो दृढधिानः पररपूणां सरस्वतीम्

03184001a अत्रैव च सरस्वत्या गीतं परपुरंजय


54
03184001c पृष्टया मु तनना वीर शृणु तार्क्ष्येण धीमता

03184004a एवं पृष्टा प्रीततयुक्तेन तेन; शुश्रूषुमीर्क्ष्योत्तमबुन्वद्धयुक्तम्


55
03184004c तार्क्ष्यं तवप्रं धमव युक्तं तहतं च; सरस्वती वाक्यतमदं बभाषे

03186093a गङ्गां शतद्रुं सीतां च यमुनामर् कौतशकीम्


56
03186093c चमव ण्वती ं वेत्रवतीं चन्द्रभागां सरस्वतीम्

03212021a तसन्धुवजं पञ्च न्ो दे तवकार् सरस्वती


57
03212021c गङ्गा च शतकुम्भा च शरयूगवण्डसाह्वया

05056023a उलू कं चातप कैतव्यं ये च सारस्वता गणाः


58
05056023c नकुलः कल्पयामास भागं माद्रवतीसुतः

59 05115014a यर्ा भूम्यां भूतमपततरुववश्यां च पुरूरवाः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
10

05115014c ऋचीकः सत्यवत्यां च सरस्वत्यां यर्ा मनु ः

05154033a तमा्ास्यातम तीर्ाव तन सरस्वत्या तनषेतवतुम्


60
05154033c न तह शर्क्ष्यातम कौरव्यािश्यमानानु पेतक्षतुम्

05177024a न्यतवशि ततः सवे पररगृह्य सरस्वतीम्


61
05177024c तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः

06007045a वस्वोकसारा नतलनी पावना च सरस्वती


62
06007045c जम्बूनदी च सीता च गङ्गा तसन्धु श्च सिमी

06007047a दृश्यादृश्या च भवतत तत्र तत्र सरस्वती


63
06007047c एता तदव्याः सि गङ्गान्विषु लोकेषु तवश्रुताः

06010013a नदीः तपबन्वि बहला गङ्गां तसन्धुं सरस्वतीम्


64
06010013c गोदावरी ं नमव दां च बाहदां च महानदीम्

06010035a सरस्वतीः सुपुण्याश्च सवाव गङ्गाश्च माररष


65
06010035c तवश्वस्य मातरः सवाव ः सवाव श्चैव महाबलाः

06061056a अतश्वनौ श्रवणौ तनत्यं दे वी तजह्वा सरस्वती


66
06061056c वेदाः संस्कारतनष्ठा तह त्वयीदं जगदातश्रतम्

06063005a मु खतः सोऽतिमसृजत्प्राणाद्वायुमर्ातप च


67
06063005c सरस्वती ं च वेदांश्च मनसः ससृजेऽच्युतः

07172043a ततः तस्नग्धाम्बुदाभासं वे दव्यासमकल्मषम्


68
07172043c आवासं च सरस्वत्याः स वै व्यासं ददशव ह

08024075a कमव सत्यं तपोऽर्वश्च तवतहतास्तत्र रश्मयः


69
08024075c अतधष्ठानं मनस्त्वासीिरररथ्यं सरस्वती

08030010a बतहष्कृता तहमवता गङ्गया च ततरस्कृताः


70
08030010c सरस्वत्या यमु नया कुरुक्षेत्रेण चातप ये

09004049a आकाशे तवद्रु मे पुण्ये प्रस्र्े तहमवतः शुभे


71
09004049c अरुणां सरस्वती ं प्राप्य पपुः सस्नुश्च तज्जलम्

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
11

09034012a ततो मन्युपरीतात्मा जगाम यदु नन्दनः

72 09034012c तीर्वयात्रां हलधरः सरस्वत्यां महायशाः

09034012e मै त्रे नक्षत्रयोगे म सतहतः सववयादवैः

09034017a प्रततस्रोतः सरस्वत्या गच्छ्र्ध्वं शीघ्रगातमनः


73
09034017c ऋन्वत्वजश्चानयर्ध्वं वै शतशश्च तद्वजषवभान्

09034018a एवं संतदश्य तु प्रेष्यान्दबलदे वो महाबलः

74 09034018c तीर्वयात्रां ययौ राजन्कुरूणां वैशसे तदा

09034018e सरस्वती ं प्रततस्रोतः समु द्रादतभजन्विवान्

09034032a एवं स तवत्तं प्रददौ महात्मा; सरस्वतीतीर्ववरे षु भूरर


75
09034032c ययौ क्रमेणाप्रततमप्रभाव;स्ततः कुरुक्षेत्रमु दारवृत्तः

09034033a सारस्वतानां तीर्ावनां गुणोितत्तं वदस्व मे


76
09034033c फलं च तद्वपदां श्रेष्ठ कमव तनवृवतत्तमे व च

09034067a समं वतवतु सवावसु शशी भायावसु तनत्यशः

77 09034067c सरस्वत्या वरे तीर्े उन्मज्जञ्शशलक्षणः

09034067e पुनववतधव ष्यते दे वास्तद्वै सत्यं वचो मम

09034069a सरस्वती ं ततः सोमो जगाम ऋतषशासनात्


78
09034069c प्रभासं परमं तीर्ं सरस्वत्या जगाम ह

09034081a तस्नग्धत्वादोषधीनां च भूमेश्च जनमे जय


79
09034081c जानन्वि तसद्धा राजेन्द्र नष्टामतप सरस्वतीम्

09035024a तेषामागच्छ्तां रात्रौ पतर्स्र्ाने वृकोऽभवत्


80
09035024c तर्ा कूपोऽतवदू रे ऽभूत्सरस्वत्यास्तटे महान्

09035046a तत्र चोतमव मती राजिुिपात सरस्वती


81
09035046c तयोन्वििन्वितस्तस्र्ौ पू जयंन्वितदवौकसः

82 09036001a ततो तवनशनं राजिाजगाम हलायुधः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
12

09036001c शूद्राभीरान्प्रतत द्वे षा्त्र नष्टा सरस्वती

09036002a यमात्सा भरतश्रेष्ठ द्वे षािष्टा सरस्वती


83
09036002c तमात्तदृषयो तनत्यं प्राहतववनशने तत ह

09036003a तच्चाप्यु पस्पृ श्य बलः सरस्वत्यां महाबलः


84
09036003c सुभूतमकं ततोऽगच्छ्त्सरस्वत्यास्तटे वरे

09036008a आक्रीडभूतमः सा राजंस्तासामप्सरसां शुभा


85
09036008c सुभूतमकेतत तवख्याता सरस्वत्यास्तटे वरे

09036016a उिाता दारुणाश्चैव शुभाश्च जनमे जय

86 09036016c सरस्वत्याः शुभे तीर्े तवतहता वै महात्मना

09036016e तस्य नाम्ना च तत्तीर्ं गगवस्रोत इतत मृतम्

09036020a तत्रापश्यन्महाशङ्खं महामे रुतमवोन्वच्छ्रतम्

87 09036020c श्वेतपववतसंकाशमृ तषसंघैतनव षेतवतम्

09036020e सरस्वत्यास्तटे जातं नगं तालर्ध्वजो बली

09036024a एवं ख्यातो नरपते लोकेऽन्वमन्स वनस्पततः


88
09036024c तत्र तीर्ं सरस्वत्याः पावनं लोकतवश्रुतम्

09036028a तर्ैव दत्त्वा तवप्रेभ्यः पररभोगान्सुपुष्कलान्


89
09036028c ततः प्रायाद्बलो राजन्दतक्षणेन सरस्वतीम्

09036035a यत्र भूयो तनववृते प्राङ्मु खा वै सरस्वती


90
09036035c ऋषीणां नै तमषेयाणामवे क्षार्ं महात्मनाम्

09036037a कमात्सरस्वती ब्रह्मतिवृ त्ता प्राङ्मु खी ततः


91
09036037c व्याख्यातुमेततदच्छ्ातम सववमर्ध्वयुवसत्तम

09036041a ऋषीणां बहलत्वात्तु सरस्वत्या तवशां पते


92
09036041c तीर्ावतन नगरायिे कूले वै दतक्षणे तदा

93 09036047a आसिै मु नयस्तत्र सरस्वत्याः समीपतः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
13

09036047c शोभयिः सररच्छ्रेष्ठां गङ्गातमव तदवौकसः

09036050a ततस्तमृ तषसंघातं तनराशं तचियान्वितम्


94
09036050c दशवयामास राजेन्द्र तेषामर्े सरस्वती

09036052a ततो तनवृत्य राजेन्द्र तेषामर्े सरस्वती


95
09036052c भूयः प्रतीच्यतभमु खी सुस्राव सररतां वरा

09036057a ततः प्रायाद्बलो राजन्पूज्यमानो तद्वजातततभः


96
09036057c सरस्वतीतीर्ववरं नानातद्वजगणायुतम्

09036059a सरस्वतीतीररुहै बवन्धनै ः स्यन्दनै स्तर्ा


97
09036059c परूषकवनै श्चैव तबल्वैराम्रातकैस्तर्ा

09036063a सिसारस्वतं तीर्वमाजगाम हलायुधः


98
09036063c यत्र मङ्कणकः तसद्धस्तपस्तेपे महामु तनः

09037001a सिसारस्वतं कमात्कश्च मङ्कणको मु तनः


99
09037001c कर्ं तसद्धश्च भगवान्कश्चास्य तनयमोऽभवत्

09037003a राजन्सि सरस्वत्यो यातभव्यावितमदं जगत्


100
09037003c आहूता बलवन्वभतहव तत्र तत्र सरस्वती

09037004a सुप्रभा काञ्चनाक्षी च तवशाला मानसह्रदा


101
09037004c सरस्वती ओघवती सुवेणुतववमलोदका

09037011a वतवमाने तर्ा यज्ञे पुष्करस्र्े तपतामहे

102 09037011c अब्रुविृषयो राजिायं यज्ञो महाफलः

09037011e न दृश्यते सररच्छ्रेष्ठा यमातदह सरस्वती

09037012a तच्छ्ुत्वा भगवान्प्रीतः समारार् सरस्वतीम्

103 09037012c तपतामहे न यजता आहूता पुष्करे षु वै

09037012e सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती

104 09037013a तां दृष्ट्वा मु नयस्तुष्टा वेगयुक्तां सरस्वतीम्

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
14

09037013c तपतामहं मानयिीं क्रतुं ते बह मे तनरे

09037014a एवमे षा सररच्छ्रेष्ठा पुष्करे षु सरस्वती


105
09037014c तपतामहार्ं संभूता तुष्ट्यर्ं च मनीतषणाम्

09037016a तत्र ते मु नयो ह्यासिानास्वाध्यायवेतदनः


106
09037016c ते समागम्य मुनयः समरुवै सरस्वतीम्

09037017a सा तु ध्याता महाराज ऋतषतभः सत्रयातजतभः

107 09037017c समागतानां राजेन्द्र सहायार्ं महात्मनाम्

09037017e आजगाम महाभागा तत्र पुण्या सरस्वती

09037019a गयस्य यजमानस्य गयेष्वेव महाक्रतुम्


108
09037019c आहूता सररतां श्रेष्ठा गययज्ञे सरस्वती

09037022a उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः


109
09037022c औद्दालकेन यजता पूवं ध्याता सरस्वती

09037024a सुवेणुरृषभद्वीपे पुण्ये राजतषवसेतवते

110 09037024c कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः

09037024e आजगाम महाभागा सररच्छ्रेष्ठा सरस्वती

09037025a ओघवत्यतप राजेन्द्र वतसष्ठे न महात्मना


111
09037025c समाहूता कुरुक्षेत्रे तदव्यतोया सरस्वती

09037026a दक्षेण यजता चातप गङ्गाद्वारे सरस्वती


112
09037026c तवमलोदा भगवती ब्रह्मणा यजता पुनः

09037027a एकीभूतास्ततस्तास्तु तन्वमंस्तीर्े समागताः


113
09037027c सिसारस्वतं तीर्ं ततस्तत्प्रतर्तं भुतव

09037028a इतत सि सरस्वत्यो नामतः पररकीततवताः


114
09037028c सिसारस्वतं चैव तीर्ं पुण्यं तर्ा मृतम्

115 09037030a दृष्ट्वा यदृच्छ्या तत्र न्वियमम्भतस भारत

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
15

09037030c स्नायिीं रुतचरापाङ्गीं तदग्वाससमतनन्वन्दताम्

09037030e सरस्वत्यां महाराज चस्कन्दे वीयवमम्भतस

09037049a सिसारस्वते चान्वमन्यो मामतचवष्यते नरः

116 09037049c न तस्य दु लवभं तकंतचभतवतेह परत्र च

09037049e सारस्वतं च लोकं ते गतमष्यन्वि न संशयः

09038016a सरस्वत्यास्तीर्ववरं ख्यातमौशनसं तदा


117
09038016c सववपापप्रशमनं तसद्धक्षेत्रमनु त्तमम्

09038026a तवज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः


118
09038026c तं वै तीर्वमुपातनन्युः सरस्वत्यास्तपोधनम्

09038027a स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्


119
09038027c पुण्यां तीर्वशतोपेतां तवप्रसंघैतनव षेतवताम्

09038029a सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनु म्


120
09038029c पृर्ूदके जप्यपरो नैनं श्वोमरणं तपेत्

09039023a सोऽन्वमंस्तीर्ववरे राजन्सरस्वत्याः समातहतः


121
09039023c तनयमै श्चोपवासैश्च कशवयन्दे हमात्मनः

09040012a अवकीणे सरस्वत्यास्तीर्े प्रज्वाल्य पावकम्

122 09040012c बको दाल्भ्भ्यो महाराज तनयमं परमान्वस्र्तः

09040012e स तैरेव जुहावास्य राष्टरं मांसैमवहातपाः

09040019a तेन ते हूयमानस्य राष्टरस्यास्य क्षयो महान्

123 09040019c तस्यैतत्तपसः कमव येन ते ह्यनयो महान्

09040019e अपां कुञ्जे सरस्वत्यास्तं प्रसादय पातर्वव

09040020a सरस्वती ं ततो गत्वा स राजा बकमब्रवीत्


124
09040020c तनपत्य तशरसा भूमौ प्राञ्जतलभवरतषवभ

125 09040030a यत्र यज्ञे ययातेस्तु महाराज सरस्वती

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
16

09040030c सतपवः पयश्च सु स्राव नाहषस्य महात्मनः

09040032a ययातेयवजमानस्य यत्र राजन्सरस्वती


126
09040032c प्रसृता प्रददौ कामान्दब्राह्मणानां महात्मनाम्

09041006a यत्रेष्ट्वा भगवान्दस्र्ाणुः पू जतयत्वा सरस्वतीम्


127
09041006c स्र्ापयामास तत्तीर्ं स्र्ाणुतीर्वतमतत प्रभो

09041008a तन्वमन्सरस्वतीतीर्े तवश्वातमत्रो महामु तनः


128
09041008c वतसष्ठं चालयामास तपसोग्रेण तच्छ्ृ णु

09041011a इयं सरस्वती तूणं मत्समीपं तपोधनम्

129 09041011c आनतयष्यतत वेगेन वतसष्ठं जपतां वरम्

09041011e इहागतं तद्वजश्रेष्ठं हतनष्यातम न संशयः

09041014a तत एनं वेपमाना तववणाव प्राञ्जतलस्तदा


130
09041014c उपतस्र्े मु तनवरं तवश्वातमत्रं सरस्वती

09041026a अर् कूले स्वके राजञ्जपिमृ तषसत्तमम्


131
09041026c जुह्वानं कौतशकं प्रेर्क्ष्य सरस्वत्यभ्यतचियत्

09041028a तेन कूलापहारे ण मै त्रावरुतणरौह्यत


132
09041028c उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम्

09041029a तपतामहस्य सरसः प्रवृत्तातस सरस्वतत


133
09041029c व्यािं चेदं जगत्सवं तवैवाम्भोतभरुत्तमै ः

09041032a एवं सरस्वती राजन्दस्तूयमाना महतषवणा

134 09041032c वेगेनोवाह तं तवप्रं तवश्वातमत्राश्रमं प्रतत

09041032e न्यवेदयत चाभीक्ष्णं तवश्वातमत्राय तं मु तनम्

09041033a तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः


135
09041033c अर्ािे षत्प्रहरणं वतसष्ठािकरं तदा

136 09041037a ततः सरस्वती शिा तवश्वातमत्रेण धीमता

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
17

09041037c अवहच्छ्ोतणतोन्वन्मश्रं तोयं संवत्सरं तदा

09041038a अर्षवयश्च दे वाश्च गन्धवाव प्सरसस्तर्ा


137
09041038c सरस्वती ं तर्ा दृष्ट्वा बभूवुभृवशदु ःन्वखताः

09042004a कस्यतचत्त्वर् कालस्य ऋषयः सतपोधनाः


138
09042004c तीर्वयात्रां समाजिुः सरस्वत्यां महीपते

09042006a अर्ागम्य महाभागास्तत्तीर्ं दारुणं तदा

139 09042006c दृष्ट्वा तोयं सरस्वत्याः शोतणतेन पररप्लुतम्

09042006e पीयमानं च रक्षोतभबवहतभनृव पसत्तम

09042007a तान्ददृष्ट्वा राक्षसान्राजन्मुनयः संतशतव्रताः


140
09042007c पररत्राणे सरस्वत्याः परं यत्नं प्रचतक्ररे

09042012a एवमु क्त्वा सररच्छ्रेष्ठामू चुस्तेऽर् परस्परम्


141
09042012c तवमोचयामहे सवे शापादे तां सरस्वतीम्

09042013a तेषां तु वचनादे व प्रकृततस्र्ा सरस्वती

142 09042013c प्रसिसतलला जज्ञे यर्ा पूवं तर्ैव तह

09042013e तवमु क्ता च सररच्छ्रेष्ठा तवबभौ सा यर्ा पुरा

09042014a दृष्ट्वा तोयं सरस्वत्या मु तनतभस्तैस्तर्ा कृतम्

143 09042014c कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयातदव ताः

09042014e ऊचुस्तािै मु नीन्सवावन्कृपायुक्तान्पुनः पुनः

09042035a इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमे जय


144
09042035c इष्ट्वा यर्ावद्बलतभदरुणायामु पास्पृ शत्

09043001a सरस्वत्याः प्रभावोऽयमु क्तस्ते तद्वजसत्तम


145
09043001c कुमारस्यातभषेकं तु ब्रह्मन्दव्याख्यातुमहव तस

09043052a तत्र तीरे सरस्वत्याः पुण्ये सववगुणान्विते


146
09043052c तनषेदुदेवगन्धवावः सवे सं पूणवमानसाः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
18

09044012a अतदततदे वमाता च ह्रीः श्रीः स्वाहा सरस्वती

147 09044012c उमा शची तसनीवाली तर्ा चानु मततः कुहूः

09044012e राका च तधषणा चैव पत्न्यश्चान्या तदवौकसाम्

09044018a तदव्यसंभारसंयुक्तैः कलशैः काञ्चनै नृवप


148
09044018c सरस्वतीतभः पुण्यातभतदव व्यतोयातभरे व तु

09045088a एतत्ते कतर्तं राजन्कातत्तवकेयातभषेचनम्


149
09045088c शृणु चैव सरस्वत्यास्तीर्व वंशस्य पुण्यताम्

09048020a एते चान्ये च बहवो योगतसद्धाः सहस्रशः


150
09048020c तन्वमंस्तीर्े सरस्वत्याः तशवे पुण्ये परं तप

09050002a तत्राप्यु पस्पृ श्य बलो दत्त्वा दानातन चात्मवान्


151
09050002c सारस्वतस्य धमावत्मा मुनेस्तीर्ं जगाम ह

09050003a यत्र द्वादशवातषवक्यामनावृष्ट्यां तद्वजोत्तमान्


152
09050003c वेदानध्यापयामास पुरा सारस्वतो मु तनः

09050004a कर्ं द्वादशवातषवक्यामनावृष्ट्यां तपोधनः


153
09050004c वेदानध्यापयामास पुरा सारस्वतो मु तनः

09050008a तस्य तपवयतो दे वान्सरस्वत्यां महात्मनः


154
09050008c समीपतो महाराज सोपाततष्ठत भातमनी

09050009a तां तदव्यवपुषं दृष्ट्वा तस्यषेभावतवतात्मनः


155
09050009c रे तः स्किं सरस्वत्यां तत्सा जग्राह तनम्नगा

09050016a पररष्वज्य तचरं कालं तदा भरतसत्तम


156
09050016c सरस्वत्यै वरं प्रादात्प्रीयमाणो महामु तनः

09050020a मम तप्रयकरी चातप सततं तप्रयदशवने


157
09050020c तमात्सारस्वतः पुत्रो महांस्ते वरवतणवतन

09050021a तवैव नाम्ना प्रतर्तः पुत्रस्ते लोकभावनः


158
09050021c सारस्वत इतत ख्यातो भतवष्यतत महातपाः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
19

09050022a एष द्वादशवातषव क्यामनावृष्ट्यां तद्वजषवभान्


159
09050022c सारस्वतो महाभागे वेदानध्यापतयष्यतत

09050023a पुण्याभ्यश्च सररद्भ्यस्त्वं सदा पुण्यतमा शुभे


160
09050023c भतवष्यतस महाभागे मत्प्रसादात्सरस्वतत

09050036a तदग्भ्यस्तान्प्रद्रु तान्ददृष्ट्वा मु तनः सारस्वतस्तदा


161
09050036c गमनाय मततं चक्रे तं प्रोवाच सरस्वती

09050041a अर् कतश्चदृतषस्ते षां सारस्वतमु पेतयवान्


162
09050041c कुवावणं संतशतात्मानं स्वाध्यायमृ तषसत्तमम्

09050042a स गत्वाचष्ट तेभ्यश्च सारस्वतमततप्रभम्


163
09050042c स्वाध्यायममरप्रख्यं कुवावणं तवजने जने

09050043a ततः सवे समाजिुस्तत्र राजन्महषवयः


164
09050043c सारस्वतं मु तनश्रेष्ठतमदमूचुः समागताः

09050049a षतष्टमुव तनसहस्रातण तशष्यत्वं प्रततपेतदरे


165
09050049c सारस्वतस्य तवप्रषेवेदस्वाध्यायकारणात्

09053011a प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः


166
09053011c संप्रािः कारपचनं तीर्वप्रवरमु त्तमम्

09053034a सरस्वतीवाससमा कुतो रततः; सरस्वतीवाससमाः कुतो गुणाः


167
09053034c सरस्वती ं प्राप्य तदवं गता जनाः; सदा मररष्यन्वि नदीं सरस्वतीम्

09053035a सरस्वती सववनदीषु पुण्या; सरस्वती लोकसुखावहा सदा


168
09053035c सरस्वती ं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्वि परत्र चेह च

09053036a ततो मु हमुव हः प्रीत्या प्रेक्षमाणः सरस्वतीम्


169
09053036c हयैयुवक्तं रर्ं शुभ्रमाततष्ठत परं तपः

09054013a दतक्षणेन सरस्वत्याः स्वयनं तीर्वमुत्तमम्


170
09054013c तन्वमन्दे शे त्वतनररणे तत्र युद्धमरोचयन्

171 12029041a यो बद् र्ध्वा तत्रंशतो ह्यश्वान्दे वेभ्यो यमु नामनु

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
20

12029041c सरस्वती ं तवंशततं च गङ्गामनु चतुदवश

12059076a उपकाराय लोकस्य तत्रवगवस्र्ापनाय च


172
12059076c नवनीतं सरस्वत्या बुन्वद्धरे षा प्रभातवता

12059117a मन्विणो वालन्वखल्यास्तु सारस्वत्यो गणो ह्यभूत्


173
12059117c महतषवभवगवान्दगगवस्तस्य सांवत्सरोऽभवत्

12073016a ब्राह्मणो तह कुले जातः कृतप्रज्ञो तवनीतवाक्


174
12073016c श्रेयो नयतत राजानं ब्रुवंतश्चत्रां सरस्वतीम्

12120044a यत्रासते मततमिो मनन्वस्वनः; शक्रो तवष्णुयवत्र सरस्वती च


175
12120044c वसन्वि भूतातन च यत्र तनत्यं; तमातद्वद्वािावमन्येत दे हम्

12121023a यर्ोक्ता ब्रह्मकन्येतत लक्ष्मीनीततः सरस्वती


176
12121023c दण्डनीततजवगद्धात्री दण्डो तह बहतवग्रहः

12122025a तमाच्च धमव चरणां नीततं दे वीं सरस्वतीम्


177
12122025c असृजद्दण्डनीततः सा तत्रषु लोकेषु तवश्रुता

12148010a पुण्यमाहः कुरुक्षेत्रं सरस्वत्यां पृर्ूदकम्


178
12148010c यत्रावगाह्य पीत्वा वा नै वं श्वोमरणं तपेत्

12148012a सरस्वतीदृषद्वत्यौ सेवमानोऽनु संचरे ः


179
12148012c स्वाध्यायशीलः स्र्ाने षु सवेषु समु पस्पृ शेः

12176008a तेषां धमव मयी वाणी सवेषां श्रोत्रमागमत्


180
12176008c तदव्या सरस्वती तत्र संबभूव नभस्तलात्

12181015a वणावश्चत्वार एते तह येषां ब्राह्मी सरस्वती


181
12181015c तवतहता ब्रह्मणा पूवं लोभात्त्वज्ञानतां गताः

12192067a सत्येन चातिदव हतत स्वगवः सत्ये प्रतततष्ठतः


182
12192067c सत्यं यज्ञस्तपो वेदाः स्तोभा मिाः सरस्वती

12193011a तपांतस संयोगतवतधवेदाः स्तोभाः सरस्वती


183
12193011c नारदः पववतश्चैव तवश्वावसु हवहा हहूः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
21

12201030a अत्रेः पुत्रश्च भगवांस्तर्ा सारस्वतः प्रभुः


184
12201030c एते नव महात्मानः पतश्चमामातश्रता तदशम्

12231008a क्रािे तवष्णुबवले शक्रः कोष्ठे ऽतिभुवक्तमर्व तत


185
12231008c कणवयोः प्रतदशः श्रोत्रे तजह्वायां वाक्सरस्वती

12255039a सवाव न्ः सरस्वत्यः सवे पुण्याः तशलोच्चयाः


186
12255039c जाजले तीर्वमात्मैव मा म दे शातततर्भवव

12271025a अकमवणः फलं चैव स एव परमव्ययः


187
12271025c र्न्दांतस तस्य रोमातण अक्षरं च सरस्वती

12286037a दानं त्यागः शोभना मू ततवरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्


188
12286037c सरस्वतीनै तमषपुष्करे षु ; ये चाप्यन्ये पुण्यदे शाः पृतर्व्याम्

12306006a ततो मां भगवानाह तवतररष्यातम ते तद्वज


189
12306006c सरस्वतीह वाग्भूता शरीरं ते प्रवेर्क्ष्यतत

12306007a ततो मामाह भगवानास्यं स्वं तववृतं कुरु


190
12306007c तववृतं च ततो मे ऽऽस्यं प्रतवष्टा च सरस्वती

12306013a ततोऽनु व्याहृतं श्रुत्वा गते दे वे तवभावसौ


191
12306013c गृहमागत्य संहृष्टोऽतचियं वै सरस्वतीम्

12306014a ततः प्रवृत्ताततशुभा स्वरव्यञ्जनभूतषता


192
12306014c ओंकारमातदतः कृत्वा मम दे वी सरस्वती

12306015a ततोऽहमर्घ्यं तवतधवत्सरस्वत्यै न्यवेदयम्


193
12306015c तपतां च वररष्ठाय तनषण्णस्तिरायणः

12306022a बीजमे तिुरस्कृत्य दे वीं चैव सरस्वतीम्


194
12306022c सूयवस्य चानु भावेन प्रवृत्तोऽहं नरातधप

12306032a ततोऽितचियमहं भूयो दे वीं सरस्वतीम्


195
12306032c मनसा स च मे प्रश्नो दध्नो घृततमवोद् धृ तम्

196 12322032a नारायणानु शास्ता तह तदा दे वी सरस्वती

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
22

12322032c तववेश तानृ षीन्सवावल्लोकानां


ाँ तहतकाम्यया

12326052a तश्रयं लक्ष्मीं च कीततं च पृतर्वी ं च ककुतिनीम्


197
12326052c वेदानां मातरं पश्य मत्सर्ां दे वीं सरस्वतीम्

12326122a तजतं भगवता तेन पुरुषेणेतत भारत


198
12326122c तनत्यं जप्यपरा भूत्वा सरस्वतीमु दीरयन्

12330010a नोक्तपूवं मया क्षुद्रमश्लीलं वा कदाचन


199
12330010c ऋता ब्रह्मसुता सा मे सत्या दे वी सरस्वती

12335046a कणाववाकाशपाताले ललाटं भूतधाररणी


200
12335046c गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी

12337037a अर् भूयो जगत्स्स्रष्टा भोःशब्दे नानु नादयन्


201
12337037c सरस्वतीमु च्चचार तत्र सारस्वतोऽभवत्

12337053a एवं सारस्वतमृ तषमपािरतमं तदा


202
12337053c उक्त्वा वचनमीशानः साधयस्वेत्यर्ाब्रवीत्

13018025a चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद् भुतम्


203
13018025c सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव

13032007a वाचस्पततं चन्द्रमसमपः पृथ्ीं सरस्वतीम्


204
13032007c सततं ये नमस्यन्वि तािमस्याम्यहं तवभो

13068004a तुल्यनामातन दे यातन त्रीतण तुल्यफलातन च


205
13068004c सववकामफलानीह गावः पृथ्ी सरस्वती

13068005a यो ब्रूयाच्चातप तशष्याय धम्यां ब्राह्मीं सरस्वतीम्


206
13068005c पृतर्वीगोप्रदानाभ्यां स तुल्यं फलमश्नुते

13075012a शेषोत्सगे कमव तभदे हमोक्षे ; सरस्वत्यः श्रेयतस संप्रवृत्ताः


207
13075012c यूयं तनत्यं पुण्यकमोपवाह्या; तदशर्ध्वं मे गतततमष्टां प्रपिाः

13084030a अतिशापादतजह्वातप रसज्ञानबतहष्कृताः


208
13084030c सरस्वती ं बहतवधां यूयमुच्चारतयष्यर्

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
23

13103012a अर्ागस्त्यमृ तषश्रेष्ठं वाहनायाजुहाव ह


209
13103012c द्रु तं सरस्वतीकूलात्समयतिव महाबलः

13105047a गौतमीं कौतशकीं पाकां महात्मानो धृ तव्रताः


210
13105047c सरस्वतीदृषद्वत्यौ यमु नां ये प्रयान्वि च

13110030a सरस्वती ं गोपयानो ब्रह्मचयं समाचरन्


211
13110030c सुमनोवणवकं चैव मधुमांसं च वजवयेत्

13134015a एषा सरस्वती पुण्या नदीनामु त्तमा नदी


212
13134015c प्रर्मा सववसररतां नदी सागरगातमनी

13139026a अदृश्या गच्छ् भीरु त्वं सरस्वतत मरुं प्रतत


213
13139026c अपुण्य एष भवतु दे शस्त्यक्तस्त्वया शुभे

13151014a शतद्रूश्च तवपाशा च चन्द्रभागा सरस्वती


214
13151014c तसन्धुश्च दे तवका चैव पुष्करं तीर्वमेव च

13151022a कौतशकी यमु ना सीता तर्ा चमव ण्वती नदी

215 13151022c नदी भीमरर्ी चैव बाहदा च महानदी

13151022e महे न्द्रवाणी तत्रतदवा नीतलका च सरस्वती

13151023a नन्दा चापरनन्दा च तर्ा तीर्ं महाह्रदम्


216
13151023c गयार् फल्गुतीर्ं च धमावरण्यं सुरैवृवतम्

13151035a ऋतषदीघवतमाश्चैव गौतमः कश्यपस्तर्ा

217 13151035c एकतश्च तद्वतश्चैव तत्रतश्चैव महषवयः

13151035e अत्रेः पुत्रश्च धमावत्मा तर्ा सारस्वतः प्रभुः

14021010a मन इत्येव भगवांस्तदा प्राह सरस्वतीम्


218
14021010c अहं वै कामधु क्तुभ्यतमतत तं प्राह वागर्

14021013a यमादतस च मा वोचः स्वयमभ्येत्य शोभने


219
14021013c तमादु च्छ्वासमासा् न वर्क्ष्यतस सरस्वतत

220 14021019a अनु ििेषु वाक्येषु चो्माना तससृक्षया

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
24

14021019c तकं नु पूवं ततो दे वी व्याजहार सरस्वती

16008069a यौयुधातनं सरस्वत्यां पुत्रं सात्यतकनः तप्रयम्


221
16008069c न्यवेशयत धमावत्मा वृद्धबालपुरस्कृतम्

18005021a षोडशिीसहस्रातण वासु देवपररग्रहः

222 18005021c न्यमज्जि सरस्वत्यां काले न जनमे जय

18005021e ताश्चाप्यप्सरसो भूत्वा वासुदेवमु पागमन्

Table 2:

01002175a शल्यस्य तनधनं चात्रधमवराजान्महारर्ात् 01002175c गदायुद्धं तु तुमुलमत्रैवपररकीततवतम्


1
01002175e सरस्वत्याश्च तीर्ावनां पुण्यता पररकीततवता
2 01205003a ते तया तैश्च सा वीरै ःपतततभः सह पञ्चतभः 01205003c बभूव परमप्रीतानागैररव सरस्वती
3 02009019a तवपाशा च शतद्रु श्चचन्द्रभागा सरस्वती 02009019c इरावती तवतस्ता चतसन्धु देवनदस्तर्ा
4 02029009a शूद्राभीरगणाश्चैव येचातश्रत्य सरस्वतीम् 02029009c वतवयन्वि च ये मत्स्यैयेच पववतवातसनः
5 03006002a सरस्वतीदृषद्वत्यौयमु नां च तनषेव्य ते 03006002c ययुववनेनैव वनं सततंपतश्चमां तदशम्
6 03006003a ततः सरस्वतीकूले समे षु मरुधिसु 03006003c काम्यकं नाम ददृशुववनंमुतनजनतप्रयम्
7 03013013a अपकृष्टोत्तरासङ्गःकृशो धमतनसंततः 03013013c आसीः कृष्णसरस्वत्यां सत्रे द्वादशवातषवके
03026001a तत्काननं प्राप्यनरे न्द्रपुत्राः; सुखोतचता
8
वासमु पेत्यकृच्छ्रम् 03026001c तवजह्रुररन्द्रप्रततमाःतशवे षु; सरस्वतीशालवने षु तेषु
9 03037037a स व्यासवाक्यमु तदतोवनाद्द्वैतवनात्ततः 03037037c ययौ सरस्वतीतीरे काम्यकं नाम काननम्
10 03080079a ततो गत्वा सरस्वत्याःसागरस्य च संगमे 03080079c गोसहस्रफलं प्राप्यस्वगवलोके महीयते
11 03080118a ततो तवनशनं गच्छ्े तियतो तनयताशनः 03080118c गच्छ्त्यितहव ता यत्रमरुपृष्ठे सरस्वती
12 03080121a सरस्वत्यां महाराज अनुसंवत्सरं तह ते 03080121c स्नायिे भरतश्रेष्ठवृत्तां वै कातत्तवकीं सदा
13 03080130a ततो गच्छ्े त राजेन्द्रसंगमं लोकतवश्रुतम् 03080130c सरस्वत्यामहापुण्यमु पासिे जनादव नम्
14 03081003a तत्र मासं वसेद्वीर सरस्वत्यांयुतधतष्ठर 03081003c यत्र ब्रह्मादयो दे वाऋषयः तसद्धचारणाः

03081042a ततो गच्छ्े त राजेन्द्रद्वारपालमरिुकम् 03081042c तस्य तीर्ं सरस्वत्यांयक्षेन्द्रस्य महात्मनः


15
03081042e तत्र स्नात्वा नरोराजितिष्टोमफलं लभेत्
16 03081091a श्रीकुञ्जं च सरस्वत्यांतीर्ं भरतसत्तम 03081091c तत्र स्नात्वा नरोराजितिष्टोमफलं लभेत्
17 03081093a ततः कुञ्जः सरस्वत्यांकृतो भरतसत्तम 03081093c ऋषीणामवकाशःस्या्र्ा तुतष्टकरो महान्

18 03081097a सिसारस्वतं तीर्ंततो गच्छ्े िरातधप 03081097c यत्र मङ्कणकः तसद्धोमहतषवलोकतवश्रुतः

19 03081114a आश्रमे चेह वत्स्यातमत्वया साधं महामु ने 03081114c सिसारस्वते स्नात्वाअचवतयष्यन्वि ये तु माम्

20 03081115a न तेषां दु लवभंतकंतचतदह लोके परत्र च 03081115c सारस्वतं च ते लोकंगतमष्यन्वि न संशयः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
25

21 03081125a पुण्यमाहः कुरुक्षेत्रंकुरुक्षेत्रात्सरस्वतीम् 03081125c सरस्वत्याश्च तीर्ावतनतीर्े भ्यश्च पृर्ूदकम्

03081164a यत्र सारस्वतोराजन्सोऽतङ्गरास्तपसो तनतधः 03081164c तन्वमंस्तीर्े नरःस्नात्वा वाजपेयफलं लभेत्


22
03081164e सारस्वती ं गततं चैवलभते नात्र संशयः
23 03081175a दतक्षणेन सरस्वत्या उत्तरे णदृषद्वतीम् 03081175c ये वसन्वि कुरुक्षेत्रे तेवसन्वि तत्रतवष्टपे
24 03082005a ततो तह सा सररच्छ्रेष्ठानदीनामु त्तमा नदी 03082005c प्लक्षाद्दे वी स्रुताराजन्महापुण्या सरस्वती
25 03082034a गङ्गायाश्च नरश्रेष्ठसरस्वत्याश्च संगमे 03082034c स्नातोऽश्वमे धमाप्नोततस्वगवलोकं च गच्छ्तत
26 03082059a सरस्वती ं समासा्तपवयेन्वितृदेवताः 03082059c सारस्वतेषु लोकेषुमोदते नात्र संशयः
27 03088002a सरस्वती पुण्यवहा ह्रतदनीवनमातलनी 03088002c समु द्रगा महावेगा यमु ना यत्रपाण्डव
28 03088009a सरस्वती नदी सन्वभःसततं पार्व पूतजता 03088009c वालन्वखल्यैमवहाराजयत्रेष्टमृ तषतभः पुरा
03098013a सरस्वत्याः परे पारे नानाद्रु मलतावृतम् 03098013c षट् पदोद्गीततननदै तववघुष्टं सामगैररव
29
03098013e पुंस्कोतकलरवोन्वन्मश्रंजीवंजीवकनातदतम्
30 03129014a अत्र सारस्वतैयवज्ञैरीजानाःपरमषवयः 03129014c यूपोलू खतलनस्तातगच्छ्न्त्यवभृर्ाप्लवम्
31 03129020a एवमे तन्महाबाहोपश्यन्वि परमषवयः 03129020c सरस्वतीतममां पुण्यांपश्यैकशरणावृताम्

03129021a यत्र स्नात्वा नरश्रेष्ठधू तपाप्मा भतवष्यतत 03129021c इहसारस्वतैयवज्ञैररष्टविः सुरषवयः


32
03129021e ऋषयश्चैव कौिेयतर्ा राजषवयोऽतप च
33 03130003a एषा सरस्वती पुण्या तदव्याचोघवती नदी 03130003c एततद्वनशनं नामसरस्वत्या तवशां पते
34 03130004a द्वारं तनषादराष्टरस्य येषांद्वेषात्सरस्वती 03130004c प्रतवष्टा पृतर्वी ं वीर मातनषादा तह मां तवदु ः
35 03130005a एष वै चमसोभे दो यत्रदृश्या सरस्वती 03130005c यत्रैनामभ्यवतवितदव्याः पुण्याः समु द्रगाः
36 03174021a ततश्च यात्वामरुधिपाश्वं ; सदा धनु वेदरततप्रधानाः 03174021c सरस्वतीमे त्यतनवासकामाः; सरस्ततो द्वै तवनं प्रतीयुः
03174023a प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहाबदयवः खतदराः
37
तशरीषाः 03174023c तबल्वेङ्गुदाःपीलु शमीकरीराः; सरस्वतीतीररुहाबभूवुः
38 03174024a तांयक्षगन्धववमहतषवकािा;मायागभूतातमवदे वतानाम् 03174024c सरस्वती ंप्रीततयुताश्चरिः; सुखंतवजह्रुनवरदे वपुत्राः
39 03179014a आकाशनीकाशतटांनीपनीवारसंकुलाम् 03179014c बभूव चरतां हषवःपुण्यतीर्ां सरस्वतीम्
40 03179015a ते वै मु मुतदरे वीराःप्रसिसतललां तशवाम् 03179015c पश्यिो दृढधिानः पररपूणांसरस्वतीम्
41 03186093a गङ्गां शतद्रुं सीतां चयमुनामर् कौतशकीम् 03186093c चमव ण्वती ं वेत्रवतींचन्द्रभागां सरस्वतीम्
42 03212021a तसन्धुवजं पञ्च न्ोदे तवकार् सरस्वती 03212021c गङ्गा च शतकुम्भा चशरयूगवण्डसाह्वया
43 05154033a तमा्ास्यातमतीर्ाव तन सरस्वत्या तनषेतवतुम् 05154033c न तह शर्क्ष्यातमकौरव्यािश्यमानानु पेतक्षतुम्
44 05177024a न्यतवशि ततः सवे पररगृह्यसरस्वतीम् 05177024c तापसास्ते महात्मानोभृगुश्रेष्ठपुरस्कृताः
45 06007045a वस्वोकसारा नतलनी पावनाच सरस्वती 06007045c जम्बूनदी च सीता च गङ्गातसन्धु श्च सिमी
46 06007047a दृश्यादृश्या च भवतत तत्रतत्र सरस्वती 06007047c एता तदव्याः सिगङ्गान्विषु लोकेषु तवश्रुताः
47 06010013a नदीः तपबन्वि बहलागङ्गां तसन्धुं सरस्वतीम् 06010013c गोदावरी ं नमव दां चबाहदां च महानदीम्
48 06010035a सरस्वतीः सुपुण्याश्चसवाव गङ्गाश्च माररष 06010035c तवश्वस्य मातरः सवावःसवाव श्चैव महाबलाः
49 08030010a बतहष्कृता तहमवतागङ्गया च ततरस्कृताः 08030010c सरस्वत्या यमु नयाकुरुक्षेत्रेण चातप ये
50 09004049a आकाशे तवद्रु मे पुण्येप्रस्र्े तहमवतः शुभे 09004049c अरुणां सरस्वतीं प्राप्य पपुःसस्नु श्च तज्जलम्

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
26

51 09034012a ततो मन्युपरीतात्माजगाम यदु नन्दनः 09034012c तीर्वयात्रां हलधरःसरस्वत्यां महायशाः


09034012e मै त्रे नक्षत्रयोगे मसतहतः सववयादवैः
52 09034017a प्रततस्रोतः सरस्वत्या गच्छ्र्ध्वंशीघ्रगातमनः 09034017c ऋन्वत्वजश्चानयर्ध्वं वैशतशश्च तद्वजषवभान्

09034018a एवं संतदश्य तुप्रेष्यान्दबलदे वो महाबलः 09034018c तीर्वयात्रां ययौराजन्कुरूणां वैशसे तदा
53
09034018e सरस्वती ं प्रततस्रोतःसमु द्रादतभजन्विवान्
54 09034032a एवं स तवत्तं प्रददौमहात्मा; सरस्वतीतीर्ववरे षु भूरर 09034032c ययौक्रमेणाप्रततमप्रभाव;स्ततःकुरुक्षेत्रमु दारवृत्तः

09034067a समं वतवतु सवावसुशशी भायावसु तनत्यशः 09034067c सरस्वत्या वरे तीर्ेउन्मज्जञ्शशलक्षणः
55
09034067e पुनववतधव ष्यते दे वास्तद्वै सत्यं वचो मम
56 09034069a सरस्वती ं ततः सोमो जगामऋतषशासनात् 09034069c प्रभासं परमं तीर्ंसरस्वत्या जगाम ह
57 09034081a तस्नग्धत्वादोषधीनां चभूमेश्च जनमे जय 09034081c जानन्वि तसद्धा राजेन्द्रनष्टामतप सरस्वतीम्
58 09035024a तेषामागच्छ्तां रात्रौपतर्स्र्ाने वृकोऽभवत् 09035024c तर्ाकूपोऽतवदू रे ऽभू त्सरस्वत्यास्तटे महान्
59 09035046a तत्र चोतमव मतीराजिुिपात सरस्वती 09035046c तयोन्वििन्वितस्तस्र्ौपू जयंन्वितदवौकसः
60 09036001a ततो तवनशनं राजिाजगाम हलायुधः 09036001c शूद्राभीरान्प्रतत द्वे षा्त्र नष्टासरस्वती
61 09036002a यमात्सा भरतश्रेष्ठद्वे षािष्टा सरस्वती 09036002c तमात्तदृषयो तनत्यंप्राहतववनशने तत ह
62 09036003a तच्चाप्यु पस्पृ श्य बलःसरस्वत्यां महाबलः 09036003c सुभूतमकंततोऽगच्छ्त्सरस्वत्यास्तटे वरे
63 09036008a आक्रीडभूतमः साराजंस्तासामप्सरसां शुभा 09036008c सुभूतमकेतत तवख्यातासरस्वत्यास्तटे वरे

09036016a उिाता दारुणाश्चैवशुभाश्च जनमे जय 09036016c सरस्वत्याः शुभे तीर्ेतवतहता वै महात्मना


64
09036016e तस्य नाम्ना च तत्तीर्ंगगवस्रोत इतत मृतम्

09036020a तत्रापश्यन्महाशङ्खंमहामे रुतमवोन्वच्छ्रतम् 09036020c श्वेतपववतसंकाशमृ तषसंघैतनव षेतवतम्


65
09036020e सरस्वत्यास्तटे जातंनगं तालर्ध्वजो बली
66 09036024a एवं ख्यातो नरपतेलोकेऽन्वमन्स वनस्पततः 09036024c तत्र तीर्ं सरस्वत्याःपावनं लोकतवश्रुतम्
67 09036028a तर्ैव दत्त्वा तवप्रेभ्यःपररभोगान्सुपुष्कलान् 09036028c ततः प्रायाद्बलो राजन्दतक्षणेनसरस्वतीम्
68 09036035a यत्र भूयो तनववृतेप्राङ्मु खा वै सरस्वती 09036035c ऋषीणांनैतमषेयाणामवे क्षार्ं महात्मनाम्
69 09036037a कमात्सरस्वतीब्रह्मतिवृ त्ता प्राङ्मु खी ततः 09036037c व्याख्यातुमेततदच्छ्ातमसववमर्ध्वयुवसत्तम
70 09036041a ऋषीणां बहलत्वात्तुसरस्वत्या तवशां पते 09036041c तीर्ावतन नगरायिे कूले वैदतक्षणे तदा
71 09036047a आसिै मुनयस्तत्रसरस्वत्याः समीपतः 09036047c शोभयिः सररच्छ्रेष्ठांगङ्गातमव तदवौकसः
72 09036050a ततस्तमृ तषसंघातं तनराशं तचियान्वितम् 09036050c दशवयामास राजेन्द्रतेषामर्े सरस्वती
73 09036052a ततो तनवृत्य राजेन्द्रतेषामर्े सरस्वती 09036052c भूयः प्रतीच्यतभमु खीसुस्राव सररतां वरा
74 09036057a ततः प्रायाद्बलोराजन्पूज्यमानो तद्वजातततभः 09036057c सरस्वतीतीर्ववरं नानातद्वजगणायुतम्
75 09036059a सरस्वतीतीररुहै बवन्धनै ःस्यन्दनै स्तर्ा 09036059c परूषकवनै श्चैवतबल्वैराम्रातकैस्तर्ा
76 09037001a सिसारस्वतंकमात्कश्च मङ्कणको मु तनः 09037001c कर्ं तसद्धश्चभगवान्कश्चास्य तनयमोऽभवत्
77 09037003a राजन्सि सरस्वत्योयातभव्यावितमदं जगत् 09037003c आहूता बलवन्वभतहव तत्र तत्रसरस्वती
78 09037004a सुप्रभा काञ्चनाक्षी चतवशाला मानसह्रदा 09037004c सरस्वती ओघवतीसुवेणुतववमलोदका

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
27

09037011a वतवमाने तर्ा यज्ञेपुष्करस्र्े तपतामहे 09037011c अब्रुविृषयो राजिायंयज्ञो महाफलः


79
09037011e न दृश्यते सररच्छ्रेष्ठायमातदह सरस्वती
09037012a तच्छ्ुत्वा भगवान्प्रीतःसमारार् सरस्वतीम् 09037012c तपतामहे न यजताआहूता पुष्करे षु वै
80
09037012e सुप्रभा नाम राजेन्द्रनाम्ना तत्र सरस्वती
81 09037013a तां दृष्ट्वा मु नयस्तुष्टावेगयुक्तां सरस्वतीम् 09037013c तपतामहं मानयिींक्रतुं ते बह मे तनरे
82 09037014a एवमे षा सररच्छ्रेष्ठापुष्करे षु सरस्वती 09037014c तपतामहार्ं संभूतातुष्ट्यर्ं च मनीतषणाम्
83 09037016a तत्र ते मु नयोह्यासिानास्वाध्यायवेतदनः 09037016c ते समागम्य मुनयःसमरुवै सरस्वतीम्

09037017a सा तु ध्याता महाराजऋतषतभः सत्रयातजतभः 09037017c समागतानां राजेन्द्रसहायार्ं महात्मनाम्


84
09037017e आजगाम महाभागातत्र पुण्या सरस्वती
85 09037019a गयस्य यजमानस्यगयेष्वेव महाक्रतुम् 09037019c आहूता सररतां श्रेष्ठागययज्ञे सरस्वती
86 09037022a उत्तरे कोसलाभागेपुण्ये राजन्महात्मनः 09037022c औद्दालकेन यजतापूवं ध्याता सरस्वती

09037024a सुवेणुरृषभद्वीपे पुण्येराजतषवसेतवते 09037024c कुरोश्च यजमानस्यकुरुक्षेत्रे महात्मनः


87
09037024e आजगाम महाभागासररच्छ्रेष्ठा सरस्वती
88 09037025a ओघवत्यतप राजेन्द्रवतसष्ठे न महात्मना 09037025c समाहूता कुरुक्षेत्रेतदव्यतोया सरस्वती
89 09037026a दक्षेण यजता चातपगङ्गाद्वारे सरस्वती 09037026c तवमलोदा भगवतीब्रह्मणा यजता पुनः
90 09037028a इतत सि सरस्वत्योनामतः पररकीततवताः 09037028c सिसारस्वतं चैवतीर्ं पुण्यं तर्ा मृतम्

09037030a दृष्ट्वा यदृच्छ्या तत्रन्वियमम्भतस भारत 09037030c स्नायिींरुतचरापाङ्गीं तदग्वाससमतनन्वन्दताम्


91
09037030e सरस्वत्यां महाराजचस्कन्दे वीयवमम्भतस
92 09038016a सरस्वत्यास्तीर्ववरं ख्यातमौशनसं तदा 09038016c सववपापप्रशमनं तसद्धक्षेत्रमनु त्तमम्
93 09038026a तवज्ञायातीतवयसंरुषङ्गुं ते तपोधनाः 09038026c तं वै तीर्वमुपातनन्युःसरस्वत्यास्तपोधनम्
94 09038027a स तैः पुत्रैस्तदाधीमानानीतो वै सरस्वतीम् 09038027c पुण्यां तीर्वशतोपेतां तवप्रसंघैतनव षेतवताम्
95 09038029a सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनु म् 09038029c पृर्ूदके जप्यपरो नै नंश्वोमरणं तपेत्
96 09039023a सोऽन्वमंस्तीर्ववरे राजन्सरस्वत्याः समातहतः 09039023c तनयमै श्चोपवासैश्चकशवयन्दे हमात्मनः

09040012a अवकीणेसरस्वत्यास्तीर्े प्रज्वाल्य पावकम् 09040012c बको दाल्भ्भ्यो महाराजतनयमं परमान्वस्र्तः


97
09040012e स तैरेव जुहावास्यराष्टरं मांसैमवहातपाः

09040019a तेन ते हूयमानस्यराष्टरस्यास्य क्षयो महान् 09040019c तस्यैतत्तपसः कमव येनते ह्यनयो महान्
98
09040019e अपां कुञ्जेसरस्वत्यास्तं प्रसादय पातर्वव
99 09040020a सरस्वती ं ततो गत्वा सराजा बकमब्रवीत् 09040020c तनपत्य तशरसा भूमौप्राञ्जतलभवरतषवभ
100 09040032a ययातेयवजमानस्य यत्रराजन्सरस्वती 09040032c प्रसृता प्रददौकामान्दब्राह्मणानां महात्मनाम्
101 09041006a यत्रेष्ट्वा भगवान्दस्र्ाणुःपू जतयत्वा सरस्वतीम् 09041006c स्र्ापयामास तत्तीर्ंस्र्ाणुतीर्वतमतत प्रभो
102 09041008a तन्वमन्सरस्वतीतीर्ेतवश्वातमत्रो महामु तनः 09041008c वतसष्ठं चालयामासतपसोग्रेण तच्छ्ृ णु
09041011a इयं सरस्वती तूणं मत्समीपंतपोधनम् 09041011c आनतयष्यतत वेगेनवतसष्ठं जपतां वरम्
103
09041011e इहागतं तद्वजश्रेष्ठंहतनष्यातम न संशयः

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
28

104 09041014a तत एनं वेपमानातववणाव प्राञ्जतलस्तदा 09041014c उपतस्र्े मु तनवरं तवश्वातमत्रं सरस्वती
105 09041026a अर् कूले स्वकेराजञ्जपिमृ तषसत्तमम् 09041026c जुह्वानं कौतशकं प्रेर्क्ष्यसरस्वत्यभ्यतचियत्
106 09041028a तेन कूलापहारे णमै त्रावरुतणरौह्यत 09041028c उह्यमानश्च तुष्टावतदा राजन्सरस्वतीम्
107 09041029a तपतामहस्य सरसःप्रवृत्तातस सरस्वतत 09041029c व्यािं चेदं जगत्सवंतवैवाम्भोतभरुत्तमै ः

09041032a एवं सरस्वतीराजन्दस्तूयमाना महतषवणा 09041032c वेगेनोवाह तं तवप्रंतवश्वातमत्राश्रमं प्रतत


108
09041032e न्यवेदयत चाभीक्ष्णंतवश्वातमत्राय तं मु तनम्
109 09041033a तमानीतं सरस्वत्यादृष्ट्वा कोपसमन्वितः 09041033c अर्ािे षत्प्रहरणंवतसष्ठािकरं तदा
110 09041037a ततः सरस्वती शिातवश्वातमत्रेण धीमता 09041037c अवहच्छ्ोतणतोन्वन्मश्रंतोयं संवत्सरं तदा
111 09041038a अर्षवयश्च दे वाश्चगन्धवाव प्सरसस्तर्ा 09041038c सरस्वती ं तर्ा दृष्ट्वाबभूवुभृवशदु ःन्वखताः
112 09042004a कस्यतचत्त्वर् कालस्यऋषयः सतपोधनाः 09042004c तीर्वयात्रां समाजिुःसरस्वत्यां महीपते

09042006a अर्ागम्यमहाभागास्तत्तीर्ं दारुणं तदा 09042006c दृष्ट्वा तोयं सरस्वत्याःशोतणतेन पररप्लुतम्


113
09042006e पीयमानं चरक्षोतभबवहतभनृव पसत्तम
114 09042007a तान्ददृष्ट्वाराक्षसान्राजन्मुनयः संतशतव्रताः 09042007c पररत्राणे सरस्वत्याः परं यत्नंप्रचतक्ररे
115 09042012a एवमु क्त्वासररच्छ्रेष्ठामू चुस्तेऽर् परस्परम् 09042012c तवमोचयामहे सवे शापादे तांसरस्वतीम्

09042013a तेषां तु वचनादे वप्रकृततस्र्ा सरस्वती 09042013c प्रसिसतलला जज्ञेयर्ा पूवं तर्ैव तह
116
09042013e तवमु क्ता चसररच्छ्रेष्ठा तवबभौ सा यर्ा पुरा

09042014a दृष्ट्वा तोयं सरस्वत्यामु तनतभस्तैस्तर्ा कृतम् 09042014c कृताञ्जलीस्ततोराजन्राक्षसाः क्षुधयातदव ताः
117
09042014e ऊचुस्तािै मुनीन्सवावन्कृपायुक्तान्पुनः पुनः
118 09042035a इत्युक्तः ससरस्वत्याः कुञ्जे वै जनमे जय 09042035c इष्ट्वायर्ावद्बलतभदरुणायामु पास्पृ शत्
119 09043001a सरस्वत्याःप्रभावोऽयमु क्तस्ते तद्वजसत्तम 09043001c कुमारस्यातभषेकं तुब्रह्मन्दव्याख्यातुमहव तस
120 09043052a तत्र तीरे सरस्वत्याःपुण्ये सववगुणान्विते 09043052c तनषेदुदेवगन्धवावः सवेसंपूणवमानसाः
121 09044018a तदव्यसंभारसंयुक्तैःकलशैः काञ्चनै नृवप 09044018c सरस्वतीतभःपुण्यातभतदव व्यतोयातभरे व तु
122 09045088a एतत्ते कतर्तंराजन्कातत्तवकेयातभषेचनम् 09045088c शृणु चैवसरस्वत्यास्तीर्ववंशस्य पुण्यताम्
123 09048020a एते चान्ये च बहवोयोगतसद्धाः सहस्रशः 09048020c तन्वमंस्तीर्े सरस्वत्याःतशवे पुण्ये परं तप
124 09050008a तस्य तपवयतो दे वान्सरस्वत्यांमहात्मनः 09050008c समीपतो महाराजसोपाततष्ठत भातमनी
125 09050009a तां तदव्यवपुषं दृष्ट्वातस्यषेभावतवतात्मनः 09050009c रे तः स्किं सरस्वत्यांतत्सा जग्राह तनम्नगा
126 09053011a प्रभवं च सरस्वत्याःप्लक्षप्रस्रवणं बलः 09053011c संप्रािः कारपचनं तीर्वप्रवरमु त्तमम्
09053034a सरस्वतीवाससमा कुतोरततः; सरस्वतीवाससमाः 09053034c सरस्वती ं प्राप्य तदवं गताजनाः; सदा मररष्यन्वि नदीं
127
कुतो गुणाः सरस्वतीम्
09053035a सरस्वती सववनदीषु पुण्या; सरस्वती लोकसुखावहा 09053035c सरस्वती ं प्राप्य जनाःसुदुष्कृताः; सदा न शोचन्वि परत्र
128
सदा चेहच
129 09053036a ततो मु हमुव हः प्रीत्याप्रेक्षमाणः सरस्वतीम् 09053036c हयैयुवक्तं रर्ंशुभ्रमाततष्ठत परं तपः
130 09054013a दतक्षणेन सरस्वत्याः स्वयनं तीर्वमुत्तमम् 09054013c तन्वमन्दे शे त्वतनररणेतत्र युद्धमरोचयन्
131 12029041a यो बद् र्ध्वा तत्रंशतोह्यश्वान्दे वेभ्यो यमु नामनु 12029041c सरस्वती ं तवंशततं चगङ्गामनु चतुदवश

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
29

132 12148010a पुण्यमाहः कुरुक्षेत्रंसरस्वत्यां पृर्ूदकम् 12148010c यत्रावगाह्य पीत्वा वानै वं श्वोमरणं तपेत्
133 12148012a सरस्वतीदृषद्वत्यौसेवमानोऽनु संचरे ः 12148012c स्वाध्यायशीलःस्र्ाने षु सवेषु समु पस्पृ शेः
134 12176008a तेषां धमव मयी वाणीसवेषां श्रोत्रमागमत् 12176008c तदव्या सरस्वती तत्र संबभूवनभस्तलात्
135 12255039a सवाव न्ः सरस्वत्यःसवे पुण्याः तशलोच्चयाः 12255039c जाजले तीर्वमात्मैवमा म दे शातततर्भवव
12286037a दानं त्यागः शोभनामू ततवरद्भ्यो; भूयः प्लाव्यं तपसा 12286037c सरस्वतीनै तमषपुष्करे षु ; येचाप्यन्ये पुण्यदे शाः
136
वैशरीरम् पृतर्व्याम्
137 12335046a कणाववाकाशपाताले ललाटं भूतधाररणी 12335046c गङ्गा सरस्वती पुण्याभ्रुवावास्तां महानदी
138 13018025a चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद् भुतम् 13018025c सरस्वत्यास्तटे तुष्टोमनोयज्ञेन पाण्डव
139 13075012a शेषोत्सगेकमव तभदे हमोक्षे ; सरस्वत्यः श्रेयतससंप्रवृत्ताः 13075012c यूयं तनत्यंपुण्यकमोपवाह्या; तदशर्ध्वं मे गतततमष्टां प्रपिाः
140 13105047a गौतमीं कौतशकींपाकां महात्मानो धृ तव्रताः 13105047c सरस्वतीदृषद्वत्यौयमु नां ये प्रयान्वि च
141 13134015a एषा सरस्वती पुण्यानदीनामु त्तमा नदी 13134015c प्रर्मा सववसररतां नदीसागरगातमनी
142 13139026a अदृश्या गच्छ् भीरु त्वंसरस्वतत मरुं प्रतत 13139026c अपुण्य एष भवतुदेशस्त्यक्तस्त्वया शुभे
143 13151014a शतद्रूश्च तवपाशा चचन्द्रभागा सरस्वती 13151014c तसन्धुश्च दे तवका चैवपु ष्करं तीर्वमेव च

13151022a कौतशकी यमु ना सीतातर्ा चमव ण्वती नदी 13151022c नदी भीमरर्ी चैवबाहदा च महानदी
144
13151022e महे न्द्रवाणी तत्रतदवा नीतलकाच सरस्वती

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
30

ANALYSIS containing these 144 occurrences reveals


several features including:
The above exercise of the authors is
significant for i) filling a void by creating a i. the significance attached to the river
nearly exhaustive data survey of the words Sarasvatī even during the times of the
that are directly related to the river Sarasvatī Mahābhārata. While in the Ṛg Veda,
from a genre of Indian canons that is based in the river is spoken of with singular
history as much as literature i.e itihāsa ii) importance, it is evident from the
using the compiled data for analysis of the above verses that even when the river
importance of the river, its nature in terms of is spoken of in relation to others such
existence, abundance or lack thereof during as Gaṅgā or the Yamunā or the
the events of the Mahābhārata at places along Śatadru, the Sarasvatī is hailed as the
its trail iii) contribute to a philological ancient river that is of utmost
analysis of the text of Mahābhārata and importance to the land of Bhārata, one
hence, to the chronological implications from whose banks are home to the most
studying the data in light of other disciplines noble sages and people of the time. It
including archaeo-astronomical, to date one is evident from the tone and context of
of the most significant milestones of Indian the verses that the river is not being
history. The authors believe that their choice spoken of as something entirely of the
of using the Mahābhārata for the above past, but one whose present waters
exercise is important, for it contributes a and trail form the landscape for the
different genre to philological studies related places and events of the epic war. If
to the river Sarasvatī viz. the Ṛg Veda, for the the Ṛg Veda paints a picture of the
latter faces an additional challenge of several river Sarasvatī as one in full force, it is
analysis that have seen the Veda-s from clear from the tone of the verses of the
standpoints of allegorical and metaphysical Mahābhārata that the river, while in
lenses as against purely historic. lesser force during the epic was still
navigable.
The authors’ exercise as seen in Table 1 leads i. The portion of the Mahābhārata text

to a compilation of 222 occurrences of the that features crucial details of the river
strings ‘सरस्व’ and ‘सारस्व’, so that forms of Sarasvatī, including geographical and
temporal markers is the one which has
the river such as sarasvatī, sarasvatyām,
been widely discussed by several
sarasvatya, sarasvatyāh and so on are
studies of the Mahābhārata - the trail
included, in the BORI critical edition of the
of Balarāma, Kṛṣṇa Vāsudeva’s
Mahābhārata. Among these, we find that at
brother, during the events of the war.
least 144 relate to the river Sarasvatī in
The Śalya Parva of the Mahābhārata
definite terms as seen in Table 2, with a
provides great detail of Balarāma’s
further number of more than fifty of these
journey, which began at Prabhās tīrtha.
explicitly referring to the river as not dry in
Accompanied by his troupe including
various degrees. A study of the verses
priests and bearing gifts for people he

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
31

would meet on his journey, Balarāma the river is spoken of as having


set out from Prabhās, and the disappeared at Vinaśana, at
description of the river is one of utmost Saptasārasvata, it is described as
holiness, with Janamejaya asking flowing with swift currents. Usanas,
Vaiśampāyana in the Śalya Parva to Yayata, Vaśiṣṭapravāha are the next
tell him of all the details of the places places mentioned, where at
along the banks of the river Sarasvatī Vaśiṣṭapravāha the river is described
where Balarāma journeyed. From to be flowing swiftly, red in colour
Prabhās, he proceeded to having washed away the mud from
Camasodbheda where Balarāma is one of its banks. Aruṇa tīrtha is the
described to have performed tarpaṇa in next spot mentioned, with Soma
the holy waters of the river Sarasvatī. tīrtha, Taijasa tīrtha and Agni tīrtha
Udapana is the next place described following in succession. Tīrtha-s of
upstream on the journey, and here the Indra, Rāma, Varuṇa (Yamunā) and
river is mentioned to have disappeared. Āditya follow and Balarāma continues
There is description of the holiness of until the place of Plakṣa Prāsravaṇa in
the place as well as the presence of the foothills of the Himalayas and this
herbs and cool land in the area with the spot is described as the source of the
mention of how this is possible because river as seen emerging from the
of the invisible current of the river mountains. Karavapana is the last spot
underneath the spot. on the banks of the river Sarasvatī that
ii. From Udapana, Balarāma is said to finds mention in the text, with
have moved towards Vinaśana where Balarāma’s next place on his yātra is
the river is said to have completely one on the banks of the river Yamunā.
disappeared. Subhūmika is the next iii. Considering the nature of the river
place mentioned, with Balarāma along this trail, along with the
having a bath in the waters of the qualifiers for its holiness, tales of
river. Gargasrota follows next, it being origin and the nature of its flow during
the place of the ancient astronomer the period of the Mahābharata, we
Garga. Śankha follows next and then, believe that any analysis of the river
Dwaita lake. From here, Sarasvatī ought to take into
Nagadhanwana is mentioned as the consideration all the factors delineated
particular place, where the river turns above.
eastwards to flow towards the Naimiṣa
forest to visit several pious ṛṣi-s in the
forest and provide them a sacred spot
on its banks for performing their holy RESULTS
penances. Following its eastward Completion of Steps 1-5 yield the following
journey, the river is mentioned to turn results:
westwards again, at Saptasārasvata. If

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
32

A. At least 222 verses in the BORI Sarasvatī —~2600 BCE to 1900


critical edition of Mahābhārata BCE—if the text is indeed describing
contain the strings सरस्व or सारस्व events of its time, 1900 BCE could
B. At least 144 out of these 222 verses potentially serve as terminus ante
pertain to the river Sarasvatī quem for the events described in the
C. At least 50 out the above 144 verses text of Mahābharata.
describe a river Sarasvatī in ways that
clearly evidence a river that was not
fully dry yet. ACKNOWLEDGEMENTS
While it might be impossible to name
Figure 5 in Appendix is a diagrammatic every person who has helped us get to
representation of the Results. this stage with this paper, this paper
would not have been possible without
the vast body of work of S.
CONCLUSION Kalyanaraman (D. Litt., Director,
At least the following conclusions follow Sarasvati Research Institute, India-
from our results: Chennai) pertaining to Sarasvatī and
his continuous encouragement, Michel
1. Any treatment of literary data Danino’s meticulous scholarship
pertaining to river Sarasvatī in pertaining to the river Sarasvatī and
Mahābharata would not be the Aryan issue, the 2016 report of the
comprehensive if it either limits itself expert committee led by Dr. Valdiya,
only to Balarāma tīrtha yātra, Vishnu Sukhtankar and everyone else
specifically, Vinaśana tīrtha—and involved in the creation of the BORI
therefore conclude that Sarasvatī was critical edition of the Mahābharata
fully dry by then—or if it ignores the and the team responsible for the Gita
50 verses captured in Table 2 that, in Press Hindi translation of the
our interpretation, clearly indicate the Mahābharata. We also would like to
river was not fully dry. express our thanks to the library staff
2. Viewed in light of the growing and Madras Sanskrit College who
consensus, from varied scientific enabled access to the printed version
fields including archaeology, geology, of the BORI critical edition.
geomorphology and geo-hydrology,
about the period of the loss of

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.
33

APPENDIX

Figure 4: Methodology

Figure 5: Results

© Manogna Sastry and Megh Kalyanasundaram. Moral rights asserted.


Cite as Sastry and Kalyanasundaram (2019). Sarasvatī in the Mahābhārata - A Study.

You might also like