You are on page 1of 11

महागणपिततों ीराघवचैतयिवरिचत

{॥ महागणपिततों ीराघवचैतयिवरिचत ॥}

तछयकृतया िटपया समेत ।

योगं योगिवदां िवधूतिविवधयासगशुाशय-

ादुभूतसुधारससृमरयानापदायािसना ।

आनदलवमानबोधमधुरामोदछटामेदुरं

तं भूमानमुपामहे पिरणतं दतावलयामना ॥ १॥

दतावलो गजतयेवायं मुखं यय स गजाननतदामना तू पेण

पिरणतं तं भूमानं परं ोपामहे । कीशं त । आनदो

ानदतेन लवमानः । लणया पूणनदािभन इयथः ।

ईशो यो बोधतेन िचदानदमयं वपमुत । तिवतपः

पच एव मधुरामोदछटावेन िपततेन मेदुर । पुनः कीश ।

योगिवदां योग । कीशां योगिवदा । िवधूतो िविवधो यासगो यैरत

एव शुो य आशयतमादुभूतः सुधारसः शाितसुखं येषां ते

च ते सृमरं सािर यानं यमनीशं यदापदं कंदरािद

तदयािसनच तेषा ॥

तारीपरशतकामवसुधापानुगां यं िवदु-

तमै ताणितगणािधपतये यो रािगणाययते ।

आमय थमं वरेित वरदे यातन सव जनं

Stotram Digitalized By Sanskritdocuments.org


वािममे वशमानयेित सततं वाहािदिभः पूिजतः ॥ २॥

महागणपितममुरित - तारः णवः, ीलमीबीज,

परशतमयाबीज, कामः कामबीज, वसुधा भूिमबीज, इित पचपाणां

बीजानामनु गिमयरमेताशं यं साधका िवदुतमै गणािधपतये

णितः तािदित योजना । यः सततं वाहावधािदिभः शतिभः

पूिजतः । आतन रािगणा थमं वरेित ततो वरदे यामयाययते ।

अयथनामेवाह - सव जनं वािममे वशमानयेित । वाहािदिभिरयनेन

वाहातो मः । अािधपदं सविमित च पदं छदोनुरोधादुत ।

मे तु गणपतये तथा सवजनिमयेकमेव पद । वािमिनित च

मािहभूत ॥

कलोलाचलचुबताबुदततािवुवाभोिनधौ

ीपे रनमये सुरु मवनामोदै कमेदविन ।

मूले कपतरोमहामिणमये पीठे ऽराभोहे

षकोणाकिलतिकोणरचनसकणकेऽमुं भजे ॥ ३॥

कलोलानां महोमणामचलाः ातातैरालटा मेघतितयनैताश

इुरससमुे सुरु माणां पािरजातादीनां वनं तदामोदे न पिरपुटे ।

रनमयं ीपं वािरमयथलं ततय कपतरोमूले महामिणमयं

पीठं त षकोणयुतिकोणकणकायुतेऽराभोहे तिसे

मातृकाकमलेऽमुं महागणपत भजे ॥

Stotram Digitalized By Sanskritdocuments.org


चासरसालकामुकगदासीजपूरिज-

ीोपलपाशपकजकरं शुडाजाट ।

आलटं ियया सरोजकरया रनफुरूषया

मािणयितमं महागणपत िववेशमाशामहे ॥ ४॥

चं िस, ासिशूलः, रसालकामुकिमुधनुः, गदा िसा,

बीजपूरो मातुिलग, िजः वकीयो दतः, ीं शािलमजरी,

उपलं िस, पाशपकजे च िसे , एवं दशायुधािन करेषु

यय । शुडाे पुकरे जाथतो घटो रनपूण हे मकुभो यय ।

कमलहतया ियया दिणहतेनािलिगतं मािणयितमं शोणछव

सववरं महागणपितमाशामहे ॥

दानाभःपिरमेदुरसृमरयालबरोलबभृ-

सदूराणगडमडलयुगयाजाशतय ।

ैलोयेटािवधानवणसभ
ु गं यः परागोपमं

धे स ियमातनोतु सततं दे वो गणानां पितः ॥ ५॥

दानाभसा मदाबुना पिरमेदुरं यातं सृमरायालबनो

रोलबामरािबभतित सृमरयालबरोलबभृ ।

िसदूरेणाणमेताशं कुभदे शयं तय

िमषाैलोयेटिवधावणसभ
ु गं िभुवनशुभिवयरमनो ।

परागोपमं परागो लोिहतकतदुपमं शतयं यो धे स

Stotram Digitalized By Sanskritdocuments.org


गणानां पितद वः सततं ियमातनोतु । यथा मृदबुिलते दाफलके

रतचूण दवारािण, तथा दानाबुिलते िसदूरवित कुभथले

मरा इयुतं भवित ॥

ायमदरघूणनापरवशीराधवीिचछटा-

सछायाचलचामरयितकरीगवसवकृषाः ।

िदकाताघनसारचदनरसासाराः यतां मनः

वछदसरिलतिवयतो हे रबदतवषः ॥ ६॥

हे रबदतवषो मनः यता । कभूताः । ायतो

मदरय घूणनावृयतदायय ीराधेवचयो

लहयतासां छटा अभागातैः सशाः । पुनः कीशाः ।

चलचामरयितकरीगवसवककृषाः । यितकरो

यितषगः । िदकातेयािदपक । घनसारः कपूरः । तथा

वछदसरिलतिवयतोऽनपसंचाराकीणकाशाः । एतेन वषां

बहु वं ययते ॥

मुताजालकरबतिवकसमािणयपुजछटा-

काताः कबुकदबचुबतघनाभोगवालोपमाः ।

योनापूरतरगमथरतरसंयावययाचरं

हे रबय जयित दतिकरणाकीणः शरीरवषः ॥ ७॥

Stotram Digitalized By Sanskritdocuments.org


मौतकसमूहिमितदीतमािणयसमूहछटावकाता मनोहराः ।

शखसमूहसंगतिवतीणिवु मसमाः । योनापूरतरगे मथरं

तरती चासौ संया च तया वययाः सायासयः । एताशा हे रबय

दतिकरणैयताः शरीरवषचरं जयित ॥

शुडााकिलतेन हे मकलशेनावजतेन र-

नानारनचयेन साधकजनासंभावयकोिटशः ।

दानामोदिवनोदलुधमधुपोसारणािवभव-

कणदोलनखेलनो िवजयते दे वो गणामणीः ॥ ८॥

शुडाधृतसुवणकलशसंगृहीतेन रता

बहु वािहरिप िनगछता मुतामािणयािदरनसमूहेन कोिटशः

साधकजनासंभावयनसंयातानुपासकासपदा वधय ।

दानेयािद । आमोदो गधहषयोः । ोसारणमुचाटनं

तदथमािवभवकणदोलनीडः । गणानामीवरो दे वो िवजयते ॥

हे रबं णमािम यय पुरतः शाडयमूले िया

िबयाबुहे समं मधुिरपुते शखचे वह ।

योधय तले सहािसुतया शंभुतया दिणे

िबाणः परशुं िशूलिमतया पाशाकुशायां शुभ ॥ ९॥

शाडयमूले िबववृयाधो यय महागणपतेः पुरतोऽभागे पे

Stotram Digitalized By Sanskritdocuments.org


िबया िया समं ते िसे शखचे वहमधुिरपुवणुरत ।

तथा यय दिणे योधय तले वटवृाधः पाशाकुशायािमतया

सिहतयािसुतया पावया सह परशुं िशूलं च िबाणः शंभुः

िशवोऽत ॥

पचापपलमाितो रितपितद वय रयोपले

िबया सममैवं धनुिरषूपौपावहपच च ।

वामे चगदाधरः स भगवाोडः ियंगोतले

हतोछु कशािलमजिरकया दे या धरया सह ॥ १०॥

दे वय पचमे िपपलवृयाध उपले िबया रया सममैवं

धनुः पच पौपािनषूंच वह रितपितः कामदे वोऽत । अय च वामे

ियंगुवृाधो हतोछु कशािलमजिरकयैकमकरे कीरमय

कलमकिणशं िबया धरया सह स िसो भगवाोडो वराहोऽत

तं हे रबं णमामीित पूवणावयः ॥

षकोणािषु षसु ष गजमुखाः पाशाकुशाभीवरा-

िबाणाः मदासखाः पृथुमहाशोणामपुजवषः ।

आमोदः पुरतः मोदसुमुखौ तं चािभतो दुमुखः

पचापावगतोऽय िवन इित यो िवनकतित च ॥ ११॥

षकोणय पीठय षविषु पालीषु ष गजमुखा येयाः ।

Stotram Digitalized By Sanskritdocuments.org


कीशाते । पाशाकुशाभयवराहतेषु िबाणाः । मदानां सखाय

इित मदासखाः । भायसिहता इयथः । पृथुचासौ महाशोणामनां

परागाणां पुजतव काितयषां ते । यिद 'पृथुमहाः'

इित िवसगतः पाठतदा िभनं पद । पृथुमहो येषां ते ।

अकारातोऽिप महशदोऽत । तेषां नामायाह - पुरतोऽकोण आमोदः ।

तं चामोदमिभतः मोदसुमुखौ । पुरः कपतपूविदगपेयानकोणे

मोदः, एवमीशानकोणे सुमुख इयथः । पचापचमकोणे दुमुखः ।

अय दुमुखय िवन इित यय नाम स एकमपाव िवनकतित

यय नाम स ितीयपावऽत । अथदे को नैरृ यकोणे, अपरो वायये

वतते ॥

आमोदािदगणेवरियतमातैव िनयं थताः

कातालेषरसमथरशः िसिः समृिततः ।

काितय मदनावतीयिप तथा कपेषु या गीयते

साया यािप मदवा तदपरा ािवयमूः पूिजताः ॥ १२॥

कातय ववभतुरािलगनरसं जानयत एव मथरा रािगणी यासां

ताः । आमोदादीनां पूवलोकोतानां षणां भायतेषां समीपे थता येयाः ।

तासां नामािन च - िसिः, समृिः, काितः, मदनावती, मदवा,

ािवणी चेित ॥

आलटौ वसुधेयथो वसुमती तायां िसतालोिहतौ

Stotram Digitalized By Sanskritdocuments.org


वषतौ वसु पावयोवलसततौ शखपौ िनधी ।

अगायवथ मातरच पिरतः शादयोऽजाया-

ताे कुिलशादयः पिरपतकालानलयोितषः ॥ १३॥

वसुधया वसुमया च मेणािलिगतौ शुलरतवण धनं वषतौ

तौ शखपसंौ िसौ िनधी षकोणपावयोवलसतः ।

तयोयनं कुयिदयथह । अनु िनिधयानानतरं दयािन

षडगािन याये । पिरतो ायाा अट मातरो येयाः ।

षकोणािहःथतेऽटदलकमल इादयो िदपालाताे तेषां समीप

एव पिरपतकालानलयोितषः दीतवपा इादीनां हे तयो वाा

येयाः ॥

इथं िवणुिशवािदतवतनवे ीवतुडाय हुं -

काराितसमतदै यपृतनााताय दीतवषे ।

आनदै करसावबोधलहरीिववतसवमये

सव थमानमुधमहसे तमै परमै नमः ॥ १४॥

'हे रबं णमािम' (९।१०) इित लोकायां

िवणुिशवािदवपैतनुमूतयय स तमै । आिदपदामरोडौ ।

हुं कारमाेण िनरतसमतासुरसैयसमूहाय दीतकातये । आनदे ित ।

िनरितशयसुखफुरणतरगैद ूरीकृतसपूणमये । ऊमयः

षभाविवकाराः । ते च - जायते, अत, वधते, िवपिरणमते,

Stotram Digitalized By Sanskritdocuments.org


अपीयते, नयतीित च । आनदै करसावयोधलहरीिभववताः

सवषां साधकानामूमयः षिडियजया वृयो यमािदयेके ।

ऊमशदे नािवादयो योगशािसाः लेशाः । सव थमानं

मुधं सुदरं महो यय तमै परमै जगतोऽयमै नमः ॥

सेवाहे वािकदे वासुरनरिनकरफारकोटीरकोटी-

कोिटयाटीकमानुमिणसममिणेिणभावेिणकाना ।

राजनीराजनीसखचरणनखोतिवोतमानः

ेयः थेयः स दे यामम िवमलशो बधुरं िसधुरायः ॥ १५॥

सेवायां हे वाकोऽिभलाषो येषा । अहमेऽहमे भवामीतीछा ।

अहं पूवकेित याव । ते च ते दे वासुरनराणां समूहातेषां

दे दीयमानमुकुटााणां या कोिटः संयािवशेषत याटीकमानाः सुसंगताः

सूयतुयरनपितकाितवाहातेषा । राजती नीराजनीरारािकशोभा

तयाः सखायते च ते चरणनखाच तेषां ोतेन काशेन

िवोतमानः स िसः िसधुरायो गजमुखः । हे िवमलशः

पडताः । मम बधुरं रयं थेयः थरतरं ेयः कयाणं दे या ।

ममेयय वा िवमलश इित िवशेषण । 'िवमलशा' इित पाठे तु

सौयावलोकनेन ेयो दािदयथः ॥

एतेन कटरहयममालागभण फुटतरसंिवदा तवेन ।

यः तौित चुरतरं महागणेशं तयेयं भवित वशंवदा िलोकी

Stotram Digitalized By Sanskritdocuments.org


॥ १६॥

फुटतरसंिवदे यनेन तोे सादगुणः सूिचतः । चुरतरः

मुहुमुहुः । अयपट ॥

इित ीमपरमहं सपिराजकाचायवयीराघवचैतयिवरिचतं

महागणपिततों तछयकृतया िटपया समेतं समात ।

Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Maha Ganapathi Stotram Lyrics in Devanagari PDF


% File name : mahagaNapatistotra.itx
% Location : doc\_ganesha
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by : Dhaval Patel drdhaval2785 at gmail.com
% Latest update : September 15, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

Stotram Digitalized By Sanskritdocuments.org


We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like