You are on page 1of 58

जयदे वकृत गीतगोिवदं (अटपदी)

cहतेर्{॥ गीतगोिवदं ॥}

{॥ ीगोपालकयान ॥}

योपीवदनेदुमडनमभूकतूिरकापकं

यलमीकुचशातकुभकलशे यागोचिमदीवर ।

यिनवणिवधानसाधनिवधौ िसाजनं योिगनां

तनः यामळमािवरतु दये कृणािभधानं महः ॥ १॥

{॥ ीजयदे वयान ॥}

राधामनोरमरमावररासलीला-

गानामृतैकभिणतं किवराजराज ।

ीमाधवाचनिवधावनुरागस-

पावतीियतमं णतोऽम िनय ॥ २॥

ीगोपालिवलािसनी वलयसनािदमुधाकृित

ीराधापितपादपभजनानदाधमनोऽिनश ॥

लोके सकिवराजराज इित यः यातो दयाभोिनिधः

तं वदे जयदे वसुमहं पावतीवलभ ॥ ३॥

iित

Stotram Digitalized By Sanskritdocuments.org


cहतेर्{॥ थमः सगः ॥}

{॥ सामोददामोदरः ॥}

मेघैमदुरमबरं वनभुवः यामातमालु मै-

नतं भीरयं वमेव तिदमं राधे गृहं ापय ।

इथं नदिनदे िशतचिलतयोः यवकुजु मं

राधामाधवयोजयित यमुनाकूले रहःकेलयः ॥ १॥

वादे वताचिरतिचितिचसा

पावतीचरणचारणचवत ।

ीवासुदेवरितकेिलकथासमेत-

मेतं करोित जयदे वकिवः बध ॥ २॥

वाचः पलवययुमापितधरः सदभशु िगरां

जानीते जयदे व एव शरणः लायो दुहु ते ।

गारोरसमेयरचनैराचायगोवधन-

पध कोऽिप न िवुतः ुितधरो धोयी किवमापितः ॥ ३॥

यिद हिरमरणे सरसं मनो

यिद िवलासकलासु कुतूहल ।

मधुरकोमलकातपदावल

णु तदा जयदे वसरवती ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


{॥ गीत १ ॥}

लयपयोिधजले धृतवानिस वेद ।

िविहतविहचिरमखेद ॥

केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥

िितरितिवपुलतरे तव ितठित पृठे ।

धरिणधरणिकणचगिरठे ॥

केशव धृतकछपप जय जगदीश हरे ॥ २॥

वसित दशनिशखरे धरणी तव लना ।

शिशिन कलककलेव िनमना ॥

केशव धृतसूकरप जय जगदीश हरे ॥ ३॥

तव करकमलवरे नखमुतग ।

दिलतिहरयकिशपुतनुभृग ॥

केशव धृतनरहिरप जय जगदीश हरे ॥ ४॥

छलयिस िवमणे बिलमुतवामन ।

Stotram Digitalized By Sanskritdocuments.org


पदनखनीरजिनतजनपावन ॥

केशव धृतवामनप जय जगदीश हरे ॥ ५॥

ियिधरमये जगदपगतपाप ।

नपयिस पयिस शिमतभवताप ॥

केशव धृतभृगुपितप जय जगदीश हरे ॥ ६॥

िवतरिस िदु रणे िदपितकमनीय ।

दशमुखमौिलबल रमणीयं ॥

केशव धृतरामशरीर जय जगदीश हरे ॥ ७॥

वहिस वपुिष िवशदे वसनं जलदाभ ।

हलहितभीितिमिलतयमुनाभ ॥

केशव धृतहलधरप जय जगदीश हरे ॥ ८॥

िनदित यिवधेरहह ुितजात ।

सदयदयदशतपशुघात ॥

Stotram Digitalized By Sanskritdocuments.org


केशव धृतबुशरीर जय जगदीश हरे ॥ ९॥

लेछिनवहिनधने कलयिस करवाल ।

धूमकेतुिमव िकमिप कराल ॥

केशव धृतककशरीर जय जगदीश हरे ॥ १०॥

ीजयदे वकवेिरदमुिदतमुदार ।

णु सुखदं शुभदं भवसार ॥

केशव धृतदशिवधप जय जगदीश हरे ॥ ११॥

वेदानुरते जगिनवहते भूगोलमुिते

दै यं दारयते बल छलयते यं कुवते ।

पौलयं जयते हलं कलयते कायमातवते

लेछामूछ यते दशाकृितकृते कृणाय तुयं नमः ॥ ५॥

{॥ गीत २ ॥}

ितकमलाकुचमडल धृतकुडल ए ।

किलतलिलतवनमाल जय जयदे व हरे ॥ १॥

िदनमिणमडलमडन भवखडन ए ।

Stotram Digitalized By Sanskritdocuments.org


मुिनजनमानसहं स जय जयदे व हरे ॥ २॥

कािलयिवषधरभजन जनरजन ए ।

यदुकुलनिलनिदनेश जय जयदे व हरे ॥ ३॥

मधुमुरनरकिवनाशन गडासन ए ।

सुरकुलकेिलिनदान जय जयदे व हरे ॥ ४॥

अमलकमलदललोचन भवमोचन ए ।

िभुवनभवनिनधान जय जयदे व हरे ॥ ५॥

जनकसुताकृतभूषण िजतदूषण ए ।

समरशिमतदशकठ जय जयदे व हरे ॥ ६॥

अिभनवजलधरसुदर धृतमदर ए ।

ीमुखचचकोर जय जयदे व हरे ॥ ७॥

ीजयदे वकवेिरदं कुते मुद ए ।

मगलमुवलगीतं जय जयदे व हरे ॥ ८॥

पापयोधरतटीपिररभलन-

कामीरमुितमुरो मधुसद
ू नय ।

Stotram Digitalized By Sanskritdocuments.org


यतानुरागिमव खेलदनगखेद-

वेदाबुपूरमनुपूरयतु ियं वः ॥ ६॥

वसते वासतीकुसुमसुकुमारैरवयवै-

मत कातारे बहु िविहतकृणानुसरणा ।

अमदं कदपवरजिनतिचताकुलतया

वलाधां राधां सरसिमदमुचे सहचरी ॥ ७॥

{॥ गीत ३ ॥}

लिलतलवगलतापिरशीलनकोमलमलयसमीरे ।

मधुकरिनकरकरबतकोिकलकूिजतकुजकुटीरे ॥

िवहरित हिरिरह सरसवसते

नृयित युवितजनेन समं सिख िवरिहजनय दुरते ॥ १॥ िवहरित

उमदमदनमनोरथपिथकवधूजनजिनतिवलापे ।

अिलकुलसंकुलकुसुमसमूहिनराकुलबकुलकलापे ॥ २॥ िवहरित

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।

युवजनदयिवदारणमनिसजनखिचकशुकजाले ॥ ३॥ िवहरित

मदनमहीपितकनकदडिचकेसरकुसुमिवकासे ।

Stotram Digitalized By Sanskritdocuments.org


िमिलतिशलीमुखपाटिलपटलकृतमरतूणिवलासे ॥ ४॥ िवहरित

िवगिलतलजतजगदवलोकनतणकणकृतहासे ।

िवरिहिनकृतनकुतमुखाकृितकेतकदतुिरताशे ॥ ५॥ िवहरित

माधिवकापिरमललिलते नवमािलकजाितसुगधौ ।

मुिनमनसामिप मोहनकािरिण तणाकारणबधौ ॥ ६॥ िवहरित

फुरदितमुतलतापिररभणमुकुिलतपुलिकतचूते ।

बृदावनिविपने पिरसरपिरगतयमुनाजलपूते ॥ ७॥ िवहरित

ीजयदे वभिणतिमदमुदयित हिरचरणमृितसार ।

सरसवसतसमयवनवणनमनुगतमदनिवकार ॥ ८॥ िवहरित

दरिवदिलतमलीवलचचपराग-

किटतपटवासैवसय काननािन ।

इह िह दहित चेतः केतकीगधबधुः

सरदसमबाणाणवधवाहः ॥ ८॥

उमीलमधुगधलुधमधुपयाधूतचूताकुर-

ीडकोिकलकाकलीकलरवैीणकणवराः । var - कलैः

नीयते पिथकैः कथं कथमिप यानावधानण-

Stotram Digitalized By Sanskritdocuments.org


ाताणसमासमागमरसोलासैरमी वासराः ॥ ९॥

अनेकनारीपिररभसम-

फुरमनोहािरिवलासलालस ।

मुरािरमारादुपदशययसौ

सखीसमं पुनराह रािधका ॥ १०॥

{॥ गीत ४ ॥}

चदनचचतनीलकलेवरपीतवसनवनमाली ।

केिलचलमिणकुडलमडतगडयुगमतशाली ॥

हिरिरहमुधवधूिनकरे

िवलािसिन िवलसित केिलपरे ॥ १॥

पीनपयोधरभारभरेण हर पिररय सराग ।

गोपवधूरनुगायित कािचदुदिचतपचमराग ॥ २॥ हिरिरह

कािप िवलासिवलोलिवलोचनखेलनजिनतमनोज ।

यायित मुधवधूरिधकं मधुसद


ू नवदनसरोज ॥ ३॥ हिरिरह

कािप कपोलतले िमिलता लिपतुं िकमिप ुितमूले ।

चा चुचुब िनतबवती दियतं पुलकैरनुकूले ॥ ४॥ हिरिरह

Stotram Digitalized By Sanskritdocuments.org


केिलकलाकुतुकेन च कािचदमुं यमुनाजलकूले ।

मजुलवजुलकुजगतं िवचकष करेण कूले ॥ ५॥ हिरिरह

करतलतालतरलवलयाविलकिलतकलवनवंशे ।

रासरसे सह नृयपरा हिरणा युवितः शशंसे ॥ ६॥ हिरिरह

लयित कामिप चुबित कामिप कामिप रमयित रामा ।

पयित समतचातरामपरामनुगछित वामा ॥ ७॥ हिरिरह var - परां

ीजयदे वकवेिरदमुतकेशवकेिलरहय ।

वृदावनिविपने लिलतं िवतनोतु शुभािन यशय ॥ ८॥ हिरिरह

िववेषामनुरजने जनयनानदिमदीवर-

ेणीयामलकोमलैपनयनगैरनगोसव ।

वछदं जसुदरीिभरिभतः यगमािलिकतः

गारः सिख मूतमािनव मधौ मुधो हिरः ीडित ॥ ११॥

अोसगवसुजगकवललेशािदवेशाचलं var - िनयोसग

ालेयलवनेछयानुसरित ीखडशैलािनलः ।

क च नधरसालमौिलमुकुलायालोय हषदया-

दुमीलित कुहू ः कुहू िरित कलोलाः िपकानां िगरः ॥ १२॥

Stotram Digitalized By Sanskritdocuments.org


रासोलासभरेणिवमभृतामाभीरवामुवा-

मयण पिररय िनभरमुरः ेमाधया राधया ।

साधु वदनं सुधामयिमित याय गीततुित-

याजादुटचुबतमतमनोहरी हिरः पातु वः ॥ १३॥

॥ इित ीगीतगोिवदे सामोददामोदरो नाम थमः सगः ॥

iित

cहतेर्{॥ ितीयः सगः ॥}

{॥ अलेशकेशवः ॥}

िवहरित वने राधा साधारणणये हरौ

िवगिलतिनजोकषदीयवशेन गतायतः ।

विचदिप लताकुजे गुजमधुतमडली-

मुखरिशखरे लीना दीनायुवाच रहः सखी ॥ १४॥

{॥ गीत ५ ॥}

संचरदधरसुधामधुरविनमुखिरतमोहनवंश ।

चिलतगचलचचलमौिलकपोलिवलोलवतंस ॥

रासे हिरिमह िविहतिवलासं

मरित मनो मम कृतपिरहास ॥ १॥

चकचामयूरिशखडकमडलवलियतकेश ।

Stotram Digitalized By Sanskritdocuments.org


चुरपुरदरधनुरनुरिजतमेदुरमुिदरसुवेश ॥ २॥ रासे हिरिमह

गोपकदबिनतबवतीमुखचुबनलभतलोभ ।

बधुजीवमधुराधरपलवमुलिसतमतशोभ ॥ ३॥ रासे हिरिमह

िवपुलपुलकभुजपलववलियतवलवयुवितसह ।

करचरणोरिस मिणगणभूषणिकरणिविभनतिम ॥ ४॥ रासे हिरिमह

जलदपटलचलिददुिवनदकचदनितलकललाट ।

पीनघनतनमडलमद निनद यदयकपाट ॥ ५॥ रासे हिरिमह var - पीनपयोधरपिरसर

मिणमयमकरमनोहरकुडलमडतगडमुदार ।

पीतवसनमनुगतमुिनमनुजसुरासुरवरपिरवार ॥ ६॥ रासे हिरिमह

िवशदकदबतले िमिलतं किलकलुषभयं शमयत ।

मामिप िकमिप तरगदनगशा मनसा रमयत ॥ ७॥ रासे हिरिमह var - वपुषा

ीजयदे वभिणतमितसुदरमोहनमधुिरपुप ।

हिरचरणमरणं ित सित पुयवतामनुप ॥ ८॥ रासे हिरिमह

गणयित गुणामं ामं मादिप नेहते

वहित च पिरतोषं दोषं िवमुचित दूरतः ।

Stotram Digitalized By Sanskritdocuments.org


युवितषु वलतृणे कृणे िवहािरिण मां िवना

पुनरिप मनो वामं कामं करोित करोिम िक ॥ १५॥

{॥ गीत ६ ॥}

िनभृतिनकुजगृहं गतया िनिश रहिस िनलीय वसत ।

चिकतिवलोिकतसकलिदशा रितरभसरसेन हसत ॥

सिख हे केिशमथनमुदार

रमय मया सह मदनमनोरथभािवतया सिवकार ॥ १॥

थमसमागमलजतया पटु चाटु शतैरनुकूल ।

मृदुमधुरमतभािषतया िशिथलीकृतजधनदुकूल ॥ २॥ सिख हे

िकसलयशयनिनवेिशतया िचरमुरिस ममैव शयान ।

कृतपिररभणचुबनया पिररय कृताधरपान ॥ ३॥ सिख हे

अलसिनमीिलतलोचनया पुलकाविललिलतकपोल ।

मजलसकलकलेवरया वरमदनमदादितलोल ॥ ४॥ सिख हे

कोिकलकलरवकूिजतया िजतमनिसजतिवचार ।

लथकुसुमाकुलकुतलया नखिलिखतघनतनभार ॥ ५॥ सिख हे

Stotram Digitalized By Sanskritdocuments.org


चरणरिणतमिणनूपुरया पिरपूिरतसुरतिवतान ।

मुखरिवखलमेखलया सकचहचुबनदान ॥ ६॥ सिख हे

रितसुखसमयरसालसया दरमुकुिलतनयनसरोज ।

िनःसहिनपितततनुलतया मधुसद
ू नमुिदतमनोज ॥ ७॥ सिख हे

ीजयदे वभिणतिमदमितशयमधुिरपुिनधुवनशील ।

सुखमुकठतगोपवधूकिथतं िवतनोतु सलील ॥ ८॥ सिख हे var - रािधकया

हततिवलासवंशमनृजुूवलमलवी-

वृदोसािरगतवीितमितवेदा गडथल ।

मामुीय िवलितं मतसुधामुधाननं कानने

गोिवदं जसुदरीगणवृतं पयािम यािम च ॥ १६॥

दुरालोकतोकतबकनवकाशोकलितका-

िवकासः कासारोपवनपवनोऽिप यथयित ।

अिप ायृगीरिणतरमणीया न मुकुल-

सूितचूतानां सिख िशखिरणीयं सुखयित ॥ १७॥

साकूतमतमाकुलाकुलगलमलमुलािसत-

ूवलीकमलीकदशतभुजामूला पृठतन ।

गोपीनां िनभृतं िनरीय गिमताकाचरं िचतय-

Stotram Digitalized By Sanskritdocuments.org


नतमुमनोहरो हरतु वः लेशं न वः केशवः ॥ १८॥

॥ इित गीतगोिवदे अलेशकेशवो नाम ितीयः सगः ॥

iित

cहतेर्{॥ तृतीयः सगः ॥}

{॥ मुधमधुसद
ू नः ॥}

कंसािररिप संसारवासनाबधखला ।

राधामाधाय दये तयाज जसुदरीः ॥ १९॥

इततततामनुसृ य रािधका-

मनगबाणणिखनमानसः ।

कृतानुतापः स किलदनिदनी-

तटातकुजे िनषसाद माधवः ॥ २०॥

{॥ गीत ७ ॥}

मािमयं चिलता िवलोय वृतं वधूिनचयेन ।

सापराधतया मयािप न वािरताितभयेन ॥

हिरहिर हतादरतया गता सा गता कुिपतेव ॥ १॥

क किरयित क विदयित सा िचरं िवरहे ण ।

क धनेन जनेन क मम जीवनेन गृहेण ॥ २॥ हिरहिर

Stotram Digitalized By Sanskritdocuments.org


िचतयािम तदाननं कुिटलु कोपभरेण ।

शोणपिमवोपिर मताकुलमरेण ॥ ३॥ हिरहिर

तामहं िद संगतामिनशं भृशं रमयािम ।

क वनेऽनुसरािम तािमह क वृथा िवलपािम ॥ ४॥ हिरहिर

तिव िखनमसूयया दयं तवाकलयािम ।

तन वेि कुतो गतािस न तेन तेऽनुनयािम ॥ ५॥ हिरहिर

यसे पुरतो गतागतमेव ते िवदधािस ।

क पुरेव सममं पिररभणं न ददािस ॥ ६॥ हिरहिर

यतामपरं कदािप तवेशं न करोिम ।

दे िह सुदिर दशनं मम ममथेन दुनोिम ॥ ७॥ हिरहिर

वणतं जयदे वकेन हरेिरदं वणेन ।

िकदुिबवसमुसभवरोिहणीरमणेन ॥ ८॥ हिरहिर

कुवलयदलेणी कठे न सा गरलुितः

िद िबसलताहारो नायं भुजगमनायकः ।

मलयजरजो नेदं भम ियारिहते मिय

हर न हरायानग ुधा िकमु धाविस ॥ २१॥

Stotram Digitalized By Sanskritdocuments.org


पाणौ मा कु चूतसायकममुं मा चापमारोपय

ीडािनजतिववमूछतजनाघातेन क पौष ।

तया एव मृगीशो मनिसजेखकटााशुग-

ेणीजजिरतं मनागिप मनो नाािप संधुते ॥ २२॥

ूचापे िनिहतः कटािविशखो िनमतु ममयथां

यामामा कुिटलः करोतु कबरीभारोऽिप मारोम ।

मोहं तावदयं च तिव तनुतां िबबाधरो रागवा

सृतनमडलतव कथं ाणैमम ीडित ॥ २३॥

तािन पशसख
ु ािन ते च तरलनधा शोवमा-

ताबुजसौरभं स च सुधायितगरां विमा ।

सा िबबाधरमाधुरीित िवषयासगेऽिप चेमानसं

तयां लनसमािध हत िवरहयािधः कथं वधते ॥ २४॥

ूपलवं धनुरपागतरिगतिन var - ूवलिरधनु

बाणा गुणः वणपािलिरित मरेण ।

अयामनगजयजगमदे वतायां

अािण िनजतजगित िकमपतािन ॥ २५॥

ितयकठिवलोलमौिलतरलोंसय वंशोचल-

गीितथानकृतावधानललनालैन संलिताः ।

Stotram Digitalized By Sanskritdocuments.org


समुे मधुसद
ू नय मधुरे राधामुखेदौ मृदु-

पदं कदिलताचरं ददतु वः ेमं कटाोमयः ॥ २६ ॥

॥ इित ीिगतगोिवदे मुधमधुसद


ू नो नाम तृतीयः सगः ॥

iित

cहतेर्{॥ चतुथः सगः ॥}

{॥ नधमधुसद
ू नः ॥}

यमुनातीरवानीरिनकुजे मदमाथत ।

ाह ेमभरोातं माधवं रािधकासखी ॥ २७॥

{॥ गीत ८ ॥}

िनदित चदनिमदुिकरणमनु िवदित खेदमधीर ।

यालिनलयिमलनेन गरलिमव कलयित मलयसमीर ॥

माधव मनिसजिविशखभयािदव भावनया विय लीना

सा िवरहे तव दीना ॥ १॥

अिवरलिनपिततमदनशरािदव भवदवनाय िवशाल ।

वदयममणी वम करोित सजलनिलनीदलजाल ॥ २॥ सा िवरहे तव दीना

कुसुमिविशखशरतपमनपिवलासकलाकमनीय ।

तिमव तव पिररभसुखाय करोित कुसुमशयनीय ॥ ३॥ सा िवरहे तव दीना

Stotram Digitalized By Sanskritdocuments.org


वहित च गिलतिवलोचनजलभरमाननकमलमुदार । var - िवगिलतलोचन

िवधुिमव िवकटिवधुतुददतदलनगिलतामृतधार ॥ ४॥ सा िवरहे तव दीना

िविलखित रहिस कुरगमदे न भवतमसमशरभूत ।

णमित मकरमधो िविनधाय करे च शरं नवचूत ॥ ५॥ सा िवरहे तव दीना

ितपदिमदमिप िनगतित माधव तव चरणे पितताह ।

विय िवमुखे मिय सपिद सुधािनिधरिप तनुते तनुदाह ॥ ६॥ सा िवरहे तव दीना

यानलयेन पुरः पिरकय भवतमतीव दुराप ।

िवलपित हसित िवषीदित रोिदित चचित मुचित ताप ॥ ७॥ सा िवरहे तव दीना

ीजयदे वभिणतिमदमिधकं यिद मनसा नटनीय ।

हिरिवरहाकुलबलवयुवितसखीवचनं पठनीय ॥ ८॥ सा िवरहे तव दीना

आवासो िविपनायते ियसखीमालािप जालायते

तापोऽिप विसतेन दावदहनवालाकलापायते ।

सािप विरहे ण हत हिरणीपायते हा कथं

कदपऽिप यमायते िवरचयशादूलिवीिडत ॥ २८॥

{॥ गीत ९ ॥}

तनिविनिहतमिप हारमुदार ।

Stotram Digitalized By Sanskritdocuments.org


सा मनुते कृशतनुरितभार ॥

रािधका िवरहे तव केशव ॥ १॥

सरसमसृणमिप मलयजपक ।

पयित िवषिमव वपुिष सशक ॥ २॥ रािधका

विसतपवनमनुपमपिरणाह ।

मदनदहनिमव वहित सदाह ॥ ३॥ रािधका

िदिश िदिश िकरित सजलकणजाल ।

नयननिलनिमव िवगिलतनाल ॥ ४॥ रािधका

नयनिवषयमिप िकसलयतप ।

कलयित िविहतहु ताशिवकप ॥ ५॥ रािधका

यजित न पािणतलेन कपोल ।

बालशिशनिमव सायमलोल ॥ ६॥ रािधका

हिरिरित हिरिरित जपित सकाम ।

िवरहिविहतमरणेन िनकाम ॥ ७॥ रािधका

Stotram Digitalized By Sanskritdocuments.org


ीजयदे वभिणतिमित गीत ।

सुखयतु केशवपदमुपनीत ॥ ८॥ रािधका

सा रोमाचित सीकरोित िवलपयुपते तायित

याययुमित मीलित पतयुाित मूछ यिप ।

एतावयतनुवरे वरतनुजवेन क ते रसा

ववितम सीदिस यिद यतोऽयथा नातकः ॥ २९॥ var - यतायथायपर

मरातुरां दै वतवै

वदगसगामृतमासाया ।

िवमुतबाधां कुषे न राधा-

मुपे वादिप दाणोऽिस ॥ ३१॥

कदपवरसंवरतुरतनोराचयमयाचरं var - सवरातुरतनोरयथमयाचरं

चेतचदनचमःकमिलनीिचतासु संतायित ।

कतु लाितवशेन शीतलतनुं वामेकमेव ियं

यायती रहिस थता कथमिप ीणा णं ािणित ॥ २९॥

णमिप िवरहः पुरा न सेहे

नयनिनमीलनिखनया यया ते ।

विसित कथमसौ रसालशाखां

िचरिवरहे ण िवलोय पुपताा ॥ ३२॥ var - िवरहे ऽिप

Stotram Digitalized By Sanskritdocuments.org


वृटयाकुलगोकुलावनरसादुृ य गोवधनं

िबलववलभािभरिधकानदाचरं चुबतः ।

दपणेव तदपताधरतटीिसदूरमुािगतो

बाहु गपपतेतनोतु भवतां ेयांिस कंसिषः ॥ ३३ ॥

॥ इित गीतगोिवदे नधमाधवो नाम चतुथः सगः ॥

iित

cहतेर्{॥ पचमः सगः ॥}

{॥ साकांपुडरीकाः ॥}

अहिमह िनवसािम यािह राधामनुनय मचनेन चानयेथाः ।

इित मधुिरपुणा सखी िनयुता वयिमदमेय पुनजगाद राधा ॥ ३४॥

{॥ गीत १० ॥}

वहित मलयसमीरे मदनमुपिनधाय ।

फुटित कुसुमिनकरे िवरिहदयदलनाय ॥

तव िवरहे वनमाली सिख सीदित ॥ १॥

दहित िशिशरमयूखे मरणमनुकरोित ।

पतित मदनिविशखे िवलपित िवकलतरोऽित ॥ २॥ तव िवरहे

वनित मधुपसमूहे वणमिप दधाित ।

Stotram Digitalized By Sanskritdocuments.org


मनिस विलतिवरहे िनिश िनिश जमुपयाित ॥ ३॥ तव िवरहे

वसित िविपनिवताने यजित लिलतधाम ।

लुठित धरिणशयने बहु िवलपित तव नाम ॥ ४॥ तव िवरहे

रणित िपकसमुदाये ितिदशमनुयाित ।

हसित मनुजिनचये िवरहमपलपित नेित ॥ ५॥ तव िवरहे

फुरित कलरवरावे मरित भिणतमेव ।

तव रितसुखिवभवे बहु गणयित गुणमतीव ॥ ६॥ तव िवरहे

वदिभदशुभदमासं वदतु निर णोित ।

तमिप जपित सरसं परयुवितषु न रितमुपैित ॥ ७॥ तव िवरहे

भणित किवजयदे वे िवरिहिवलिसतेन ।

मनिस रभसिवभवे हिरदयतु सुकृतेन ॥ ८॥ तव िवरहे

पूव य समं वया रितपतेरासािदतः िसय-

तमनेव िनकुजममथमहातीथ पुनमधवः ।

यायंवामिनशं जपनिप तवैवालापमावल

भूयवकुचकुभिनभरपरीरभामृतं वाछित ॥ ३५॥

Stotram Digitalized By Sanskritdocuments.org


{॥ गीत ११ ॥}

रितसुखसारे गतमिभसारे मदनमनोहरवेश ।

न कु िनतबिन गमनिवलबनमनुसर तं दयेश ॥

धीरसमीरे यमुनातीरे वसित वने वनमाली

गोपीपीनपयोधारमद नचचलकरयुगशाली ॥ १॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणु ।

बहु मनुते ननु ते तनुसंगतपवनचिलतमिप रेणु ॥ २॥ धीरसमीरे var - तनु

पतित पते िवचलित पे शिकतभवदुपयान ।

रचयित शयनं सचिकतनयनं पयित तव पथान ॥ ३॥ धीरसमीरे

मुखरमधीरं यज मजीरं िरपुिमव केिलसुलोल ।

चल सिख कुजं सितिमरपुजं शीलय नीलिनचोल ॥ ४॥ धीरसमीरे

उरिस मुरारेपिहतहारे घन इव तरलबलाके ।

तिडिदव पीते रितिवपरीते राजिस सुकृतिवपाके ॥ ५॥ धीरसमीरे

िवगिलतवसनं पिरतरसनं घटय जघनमिपधान ।

िकसलयशयने पकजनयने िनिधिमव हषिनदान ॥ ६॥ धीरसमीरे

Stotram Digitalized By Sanskritdocuments.org


हिररिभमानी रजिनिरदानीिमयमिप याित िवराम ।

कु मम वचनं सवररचनं पूरय मधुिरपुकाम ॥ ७॥ धीरसमीरे

ीजयदे वे कृतहिरसेवे भणित परमरमणीय ।

मुिदतदयं हिरमितसदयं नमत सुकृतकमनीय ॥ ८॥ धीरसमीरे

िविकरित मुहुः वासानाशाः पुरो मुहुरीते

िवशित मुहुः कुजं गुजमुहुबहु तायित ।

रचयित मुहुः शयां पयकुलं मुहुरीते

मदनकदनलातः काते ियतव वतते ॥ ३६॥

वायेन समं सममधुना ितमांशुरतं गतो

गोिवदय मनोरथेन च समं ातं तमः साता ।

कोकानां कणवनेन सशी दीघ मदयथना

तमुधे िवफलं िवलबनमसौ रयोऽिभसारणः ॥ ३७॥

आलेषादनु चुबनादनु नखोलेखादनु वातज-

ोोधादनु समादनु रतारभादनु ीतयोः ।

अयाथ गतयोमािमिलतयोः सभाषणैजनतो-

द पयोिरह को न को न तमिस ीडािविमो रसः ॥ ३८।

सभयचिकतं िवययत शौ ितिमरे पिथ

Stotram Digitalized By Sanskritdocuments.org


ितत मुहुः थवा मदं पदािन िवतवती ।

कथमिप रहः ातामगैरनगतरिगिभः

सुमुिख सुभगः पयस वामुपैतु ऋताथता ॥ ३९॥

राधामुमुखारिवदमधुपैलोयमौिलथली

नेपयोिचतनीलरनमवनीभारावतारमः ।

वछदं जसुदरीजनमनतोषदोषचरं

कंसवंसनधूमकेतुरवतु वां दे वकीनदनः ॥ ४०॥

॥ इित ीगीतगोिवदे ऽिभसािरकवणने साकापुडरीकाो नाम

पचमः सगः ॥

iित

cहतेर्{॥ षठः सगः ॥}

{॥ कुठवैकुठः ॥}

अथ तां गतुमशतां िचरमनुरतां लतागृहे वा ।

तचिरतं गोिवदे मनिसजमदे सखी ाह ॥ ४१॥

{॥ गीत १२ ॥}

पयित िदिश िदिश रहिस भवत ।

तदधरमधुरमधूिन िपबत ॥ var - वदधर

Stotram Digitalized By Sanskritdocuments.org


नाथ हरे (जय नाथ हरे) सीदित राधा वासगृहे ॥ १॥

वदिभसरणरभसेन वलती ।

पतित पदािन िकयित चलती ॥ २॥ नाथ हरे

िविहतिवशदिबसिकसलयवलया ।

जीवित परिमह तव रितकलया ॥ ३॥ नाथ हरे

मुहुरवलोिकतमडनलीला ।

मधुिरपुरहिमित भावनशीला ॥ ४॥ नाथ हरे

विरतमुपैित न कथमिभसार ।

हिरिरित वदित सखीमनुवार ॥ ५॥ नाथ हरे

लयित चुबित जलधरकप ।

हिरपगत इित ितिमरमनप ॥ ६॥ नाथ हरे

भवित िवलबिन िवगिलतलजा ।

िवलपित रोिदित वासकसजा ॥ ७॥ नाथ हरे

ीजयदे वकवेिरदमुिदत ।

रिसकजनं तनुतामितमुिदत ॥ ८॥ नाथ हरे

Stotram Digitalized By Sanskritdocuments.org


िवपुलपुलकपािलः फीतसीकारमत-

जिनतजिडमकाकुयाकुलं याहरती ।

तव िकतव िवधायामदकदपिचतां var - िवधे मद

रसजलिधिनमना यानलना मृगाी ॥ ४२॥

अगेवाभरणं करोित बहु शः पेऽिप संचािरिण

ातं वां पिरशकते िवतनुते शयां िचरं यायित ।

इयाकपिवकपतपरचनासंकपलीलाशत-

यासतािप िवना वया वरतनुनषा िनशां नेयित ॥ ४३॥

क िवायिस कृणभोिगभवने भाडीरभूमीिह

ातयिह न टगोचरिमतः सानदनदापद ।

राधाया वचनं तदवगमुखानदाितके गोपतो

गोिवदय जयित सायमितिथाशयगभ िगरः ॥ ४४ ॥

॥ इित गीतगोिवदे वासकसजावणने कुठवैकुठो नाम षटः सगः ॥

iित

cहतेर्{॥ सतमः सगः ॥}

{॥ नागरनारायणः ॥}

अातरे च कुलटाकुलवमपात-

संजातपातक इव फुटलाछनीः ।

वृदावनातरमदीपयदं शुजालै-

Stotram Digitalized By Sanskritdocuments.org


दसुदरीवदनचदनिबदुिरदुः ॥ ४५॥

सरित शशधरिबबे िविहतिवलबे च माधवे िवधुरा ।

िवरिचतिविवधिवलापं सा पिरतापं चकारोचैः ॥ ४६॥

{॥ गीत १३ ॥}

किथतसमयेऽिप हिररहह न ययौ वन ।

मम िवफलिमदममलपमिप यौवन ॥

यािम हे किमह शरणं सखीजनवचनविचता ॥ १॥

यदनुगमनाय िनिश गहनमिप शीिलत ।

तेन मम दयिमदमसमशरकीिलत ॥ २॥ यािम हे

मम मरणमेव वरमितिवतथकेतना ।

िकिमह िवषहािम िवरहानलमचेतना ॥ ३॥ यािम हे

मामहह िवधुरयित मधुरमधुयािमनी ।

कािप हिरमनुभवित कृतसुकृतकािमनी ॥ ४॥ यािम हे

अहह कलयािम वलयािदमणीभूषण ।

हिरिवरहदहनवहनेन बहु दूषण ॥ ५॥ यािम हे

Stotram Digitalized By Sanskritdocuments.org


कुसुमसुकुमारतनुमतनुशरलीलया ।

गिप िद हित मामितिवषमशीलया ॥ ६॥ यािम हे

अहिमह िनवसािम न गिणतवनवेतसा ।

मरित मधुसद
ू नो मामिप न चेतसा ॥ ७॥ यािम हे

हिरचरणशरणजयदे वकिवभारती ।

वसतु िद युवितिरव कोमलकलावती ॥ ८॥ यािम हे

तक कामिप कािमनीमिभसृतः क वा कलाकेिलिभ-

बो बधुिभरधकािरिण वनोपाते िकमु ायित ।

कातः लातमना मनागिप पिथ थातुमेवामः

संकेतीकृतमजुवजुललताकुजेऽिप यनागतः ॥ ४७॥

अथागतं माधवमतरेण

सखीिमयं वीय िवषादमूका ।

िवशकमना रिमतं कयािप

जनाद नं टवदे तदाह ॥ ४८॥

{॥ गीत १४ ॥}

मरसमरोिचतिवरिचतवेशा ।

गिलतकुसुमदरिवलुिलतकेशा ॥

Stotram Digitalized By Sanskritdocuments.org


कािप मधुिरपुणा िवलसित युवितरिधकगुणा ॥ १॥

हिरपिररभणविलतिवकारा ।

कुचकलशोपिर तरिलतहारा ॥ २॥ कािप मधुिरपुणा

िवचलदलकलिलताननचा ।

तदधरपानरभसकृतता ॥ ३॥ कािप मधुिरपुणा

चचलकुडलदिलतकपोला ।

मुखिरतरशनजघनगिलतलोला ॥ ४॥ कािप मधुिरपुणा

दियतिवलोिकतलजतहिसता ।

बहु िवधकूिजतरितरसरिसता ॥ ५॥ कािप मधुिरपुणा

िवपुलपुलकपृथुवेपथुभगा ।

विसतिनमीिलतिवकसदनगा ॥ ६॥ कािप मधुिरपुणा

मजलकणभरसुभगशरीरा ।

पिरपिततोरिस रितरणधीरा ॥ ७॥ कािप मधुिरपुणा

ीजयदे वभिणतहिररिमत ।

किलकलुषं जनयतु पिरशिमत ॥ ८॥ कािप मधुिरपुणा

Stotram Digitalized By Sanskritdocuments.org


िवरहपाडु मुरािरमुखाबुज-

ुितिरयं ितरयनिप वेदना । var चेतना

िवधुरतीव तनोित मनोभुवः

सुदये दये मदनयथा ॥ ४९।

{॥ गीत १५ ॥}

समुिदतमदने रमणीवदने चुबनविलताधरे ।

मृगमदितलकं िलखित सपुलकं मृगिमव रजनीकरे ॥

रमते यमुनापुिलनवने िवजयी मुरािररधुना ॥ १॥

घनचयिचरे रचयित िचकुरे तरिलततणानने ।

कुरबककुसुमं चपलासुषमं रितपितमृगकानने ॥ २॥ रमते

घटयित सुघने कुचयुगगगने मृगमदिचिषते ।

मिणसरममलं तारकपटलं नखपदशिशभूिषते ॥ ३॥ रमते

िजतिबसशकले मृदुभुजयुगले करतलनिलनीदले ।

मरकतवलयं मधुकरिनचयं िवतरित िहमशीतले ॥ ४॥ रमते

रितगृहजघने िवपुलापघने मनिसजकनकासने ।

मिणमयरसनं तोरणहसनं िविकरित कृतवासने ॥ ५॥ रमते

Stotram Digitalized By Sanskritdocuments.org


चरणिकसलये कमलािनलये नखमिणगणपूिजते ।

बिहरपवरणं यावकभरणं जनयित िद योिजते ॥ ६॥ रमते

रमयित सुशं कामिप सुभृशं खलहलधरसोदरे ।

िकमफलमवसं िचरिमह िवरसं वद सिख िवटपोदरे ॥ ७॥ रमते

इह रसभणने कृतहिरगुणने मधुिरपुपदसेवके ।

किलयुगचिरतं न वसतु दुिरतं किवनृपजयदे वके ॥ ८॥ रमते

नायातः सिख िनद यो यिद शठवं दूित क दूयसे

वछदं बहु वलभः स रमते क त ते दूषण ।

पया ियसगमाय दियतयाकृयमाणं गुणै-

कठातभरािदव फुटिददं चेतः वयं यायित ॥ ५०॥

{॥ गीत १६ ॥}

अिनलतरलकुवलयनयनेन ।

तपित न सा िकसलयशयनेन ॥

सिख या रिमता वनमािलना ॥ १॥

िवकिसतसरिसजलिलतमुखेन ।

फुटित न सा मनिसजिविशखेन ॥ २॥ सिख या

Stotram Digitalized By Sanskritdocuments.org


अमृतमधुरमृदुतरवचनेन ।

वलित न सा मलयजपवनेन ॥ ३॥ सिख या

थलजलहिचकरचरणेन ।

लुठित न सा िहमकरिकरणेन ॥ ४॥ सिख या

सजलजलदसमुदयिचरेण ।

दलित न सा िद िवहरभरेण ॥ ५॥ सिख या var - िचरिवरहे ण

कनकिनकषिचशुिचवसनेन ।

विसित न सा पिरजनहसनेन ॥ ६॥ सिख या

सकलभुवनजनवरतणेन ।

वहित न सा जमितकणेन ॥ ७॥ सिख या

ीजयदे वभिणतवचनेन ।

िवशतु हिररिप दयमनेन ॥ ८॥ सिख या

मनोभवानदन चदनािनल

सीद रे दिण मुच वामता ।

णं जगाण िवधाय माधवं

पुरो मम ाणहरो भिवयिस ॥ ५१॥

Stotram Digitalized By Sanskritdocuments.org


िरपुिरव सखीसंवासोऽयं िशखीव िहमािनलो

िवषिमव सुधारमयमदुनोित मनोगते ।

दयमदये तमनेवं पुनवलते बला

कुवलयशां वामः कामो िनकामिनरकुशः ॥ ५२॥

बाधां िवधेिह मलयािनल पचबाण

ाणागृहाण न गृहं पुनराियये ।

क ते कृतातभिगिन मया तरगै-

रगािन िसच मम शायतु दे हदाहः ॥ ५३॥

ातनलिनचोलमयुतमुरसंवीतपीताबरं

राधायाचिकतं िवलोय हसित वैरं सखीमडले ।

ीलाचचलमचलं नयनयोराधाय राधानने

गूढं मेरमुखोऽयमतु जगदानदाय नदामजः ॥ ५४॥

॥ इित गीतगोिवदे िवलधावणने नागनारायणो नाम सतमः सगः ॥

iित

cहतेर्{॥ अटमः सगः ॥}

{॥ िवलयलमीपितः ॥}

अथ कथमिप यािमन िवनीय

मरशरजजिरतािप सा भाते ।

अनुनयवचनं वदतमे

Stotram Digitalized By Sanskritdocuments.org


णतमिप ियमाह सायसूय ॥ ५५॥

{॥ गीत १७ ॥}

रजिनजिनतगुजागररागकषाियतमलसिनवेश ।

वहित नयनमनुरागिमव फुटमुिदतरसािभिनवेश ॥

हिरहिर यािह माधव यािह केशव मा वद कैतववादं

तामनुसर सरसीहलोचन या तव हरित िवषाद ॥ १॥

कजलमिलनिवलोचनचुबनिवरिचतनीिलमप ।

दशनवसनमणं तव कृण तनोित तनोरनुप ॥ २॥ यािह माधव

वपुरनुहरित तव मरसगरखरनखरतरेख ।

मरकतशकलकिलतकलधौतिलिपरेव रितजयलेख ॥ ३॥ यािह माधव

चरणकमलगलदलतकिसतिमदं तव दयमुदार ।

दशयतीव बिहमदनु मनविकसलयपिरवार ॥ ४॥ यािह माधव

दशनपदं भवदधरगतं मम जनयित चेतिस खेद ।

कथयित कथमधुनािप मया सह तव वपुरेतदभेद ॥ ५॥ यािह माधव

बिहिरव मिलनतरं तव कृण मनोऽिप भिवयित नून ।

Stotram Digitalized By Sanskritdocuments.org


कथमथ वचयसे जनमनुगतमसमशरवरदून ॥ ६॥ यािह माधव

मित भवानबलाकवलाय वनेषु िकम िविच ।

थयित पूतिनकैव वधूवधिनद यबालचिर ॥ ७॥ यािह माधव

ीजयदे वभिणतरितविचतखडतयुवितिवलाप ।

णुत सुधामधुरं िवबुधा िवबुधालयतोऽिप दुराप ॥ ८॥ यािह माधव

तदे वं पययाः सरदनुरागं बिहिरव

ियापादालतछु िरतमणछायदय ।

ममा यातणयभरभगेन िकतव

वदालोकः शोकादिप िकमिप लजां जनयित ॥ ५६॥

अतमहनमौिलघूणनचलमदारिवंसनः

तधाकषणलोचनोसवमहामः कुरगीशा ।

यानवदूयमानिदिवषूवरदुवदना-

वंसः कंसिरपोः रोपयतु वः ेयांिस वंशीरवः ॥ ५७॥

इित गीतगोिवदे खडतावणने िवलयलमीपितनम अठमः सगः ॥

iित

cहतेर्{॥ नवमः सगः ॥}

Stotram Digitalized By Sanskritdocuments.org


{॥ मदमुकुदः ॥}

तामथ ममथिखनां

रितरसिभनां िवषादसपना ।

var - अथ तां ममथिखनां रितरसिभनां िववादसपना

अनुिचिततहिरचिरतां

कलहातिरतामुवाच सखी ॥ ५८॥

{॥ गीत १८ ॥}

हिररिभसरित वहित मधुपवने ।

िकमपरमिधकसुखं सिख भुवने ॥

माधवे मा कु मािनिन मानमये ॥ १॥

तालफलादिप गुमितसरस ।

क िवफलीकुषे कुचकलश ॥ २॥ माधवे

कित न किथतिमदमनुपदमिचर ।

मा पिरहर हिरमितशयिचर ॥ ३॥ माधवे

िकिमित िवषीदिस रोिदिष िवकला ।

िवहसित युवितसभा तव सकला ॥ ४॥ माधवे

Stotram Digitalized By Sanskritdocuments.org


मृदुनिलनीदलशीतलशयने ।

हिरमवलोकय सफलय नयने ॥ ५॥ माधवे

जनयिस मनिस िकिमित गुखेद ।

णु मम वचनमनीिहतभेद ॥ ६॥ माधवे

हिरपयातु वदतु बहु मधुर ।

िकिमित करोिष दयमितिवधुर ॥ ७॥ माधवे

ीजयदे वभिणतमितलिलत ।

सुखयतु रिसकजनं हिरचिरत ॥ ८॥ माधवे

नधे यपषािस यणमित तधािस यािगिण

े षथािस यदुमुखे िवमुखतां यातािस तमिये ।

तुतं िवपरीतकािरिण तव ीखडचच िवषं var - युतं त

शीतांशुतपनो िहमं हु तवहः ीडामुदो यातनाः ॥ ५९॥

साानदपुरदरािदिदिवषृदै रमदादरा-

दानैमकुटे नीलमिणिभः सदशतेिदिदर ।

वछदं मकरदसुदरगलमदािकनीमेदुरं

ीगोिवदपदारिवदमशुभकदाय वदामहे ॥ ६०॥

Stotram Digitalized By Sanskritdocuments.org


॥ इित गीतगोिवदे कलहातिरतावणने मदमुकुदो नाम नवमः सगः ॥

iित

cहतेर्{॥ दशमः सगः ॥}

{॥ चतुरचतुभुजः ॥}

अातरे मसृणरोषवशामसीम-

िनःवासिनःसहमुख सुमुखीमुपेय । var - समुपेय राधा

सीडमीितसखीवदनां िदनाते

सानदगदपदं हिरिरयुवाच ॥ ६१॥ var - िवदं

{॥ गीत १९ ॥}

वदिस यिद किचदिप दतिचकौमुदी

हरित दरितिमरमितघोर ।

फुरदधरसीधवे तव वदनचमा

रोचयित लोचनचकोर ॥

िये चाशीले मुच मिय मानमिनदानं

सपिद मदनानलो दहित मम मानसं

दे िह मुखकमलमधुपान ॥ १॥

सयमेवािस यिद सुदित मिय कोिपनी

दे िह खरनखरशरघात ।

घटय भुजबधनं जनय रदखडनं

Stotram Digitalized By Sanskritdocuments.org


येन वा भवित सुखजात ॥ २॥ िये चाशीले

वमिस मम भूषणं वमिस मम जीवनं

वमिस मम भवजलिधरन ।

भवतु भवतीह मिय सततमनोरोिधनी

त मम दयमितयन ॥ ३॥ िये चाशीले

नीलनिलनाभमिप तिव तव लोचनं

धारयित कोकनदप ।

कुसुमशरबाणभावेन यिद रजयिस

कृणिमदमेतदनुप ॥ ४॥ िये चाशीले

फुरतु कुचकुभयोपिर मिणमजरी

रजयतु तव दयदे श ।

रसतु रशनािप तव घनजघनमडले

घोषयतु ममथिनदे श ॥ ५॥ िये चाशीले

थलकमलगजनं मम दयरजनं

जिनतरितरगपरभाग ।

भण मसृणवािण करवािण पदपकजं var - चरणयं

सरसलसदलतकराग ॥ ६॥ िये चाशीले

Stotram Digitalized By Sanskritdocuments.org


मरगरलखडनं मम िशरिस मडनं

दे िह पदपलवमुदार ।

वलित मिय दाणो मदनकदनाणो var - नानलो

हरतु तदुपािहतिवकार ॥ ७॥ िये चाशीले

इित चटु लचाटु पटु चा मुरवैिरणो

रािधकामिध वचनजात ।

जयित पावतीरमणजयदे वकिव-

भारतीभिणतिमितगीत ॥ ८॥ िये चाशीले

पिरहर कृतातके शकां वया सततं घन-

तनजघनयााते वाते परानवकािशिन ।

िवशित िवतनोरयो धयो न कोऽिप ममातरं

तनभरपरीरभारभे िवधेिह िवधेयता ॥ ६२॥

मुधे िवधेिह मिय िनद यदतदं श-

दोवलबधिनिबडतनपीडनािन ।

चड वमेव मुदमच न पचबाण-

चडालकाडदलनादसवः यातु ॥ ६३॥

यथयित वृथा मौनं तिव पचय पचमं

तिण मधुरालापैतापं िवनोदय टिभः ।

Stotram Digitalized By Sanskritdocuments.org


सुमुिख िवमुखीभावं ताविमुच न मुच मां var - वचय

वयमितशयनधो मुधे ियोऽहमुपथतः ॥ ६४॥

बधूकुितबाधवोऽयमधरः नधो मधूकछिव-

गडचड चकात नीलनिलनीमोचनं लोचन ।

नासायेित ितलसूनपदव कुदाभदाित िये

ायवमुखसेवया िवजयते िववं स पुपायुधः ॥ ६५॥

शौ तव मदालसे वदनिमदुसदीपकं var - मयािवतं

गितजनमनोरमा िवधुतरभमूय ।

रिततव कलावती िचरिचलेखे ुवा-

वहो िवबुधयौवनं वहिस तवी पृवीगता ॥ ६६॥

शिशमुिख तव भाित भगुरूयुवजनमोहनकरालकालसप ।

तदुिदतिवषभेषजं वहै का वदधरशीथुसध


ु ैव भायभोया ॥ ६७॥

ीत वतनुतां हिरः कुवलयापीडे न साध रणे var - सा ीत तनुतां

राधापीनपयोधरमरणकृकुभेन सभेदवा ।

य वित मीलित णमभूतिपेऽिप णा

कंसयाथ बले िजतं िजतिमित यामोहकोलाहलः ॥ ६८॥

var -: last 2 lines

Stotram Digitalized By Sanskritdocuments.org


पे िबयित मीलित णमिप िं तदालोकना-

यामोहे न िजतं िजतं िजतिमित यालोलकोलाहलः ॥

॥ इित ीगीतगोिवदे मािननीवणने चतुरचतुभुजो नाम दशमः सगः ॥

iित

cहतेर्{॥ एकादशः सगः ॥}

{॥ सानददामोदरः ॥}

सुिचरमनुनयेन ीणियवा मृगा

गतवित कृतवेशे केशवे कुजशया ।

रिचतिचरभूषां टमोषे दोषे

फुरित िनरवसादां कािप राधां जगाद ॥ ६९॥

{॥ गीत २० ॥}

िवरिचतचाटु वचनरचनं चरणे रिचतिणपात ।

var - : िवरिचतचाटु वचनेन चरणरिचतिणपात

सित मजुलवजुलसीमिन केिलशयनमनुयात ॥

मुधे मधुमथनमनुगतमनुसर रािधके ॥ १॥

घनजघनतनभारभरे दरमथरचरणिवहार ।

मुखिरतमणीमजीरमुपैिह िवधेिह मरालिवकार ॥ २॥ मुधे

Stotram Digitalized By Sanskritdocuments.org


णु रमणीयतरं तणीजनमोहनमधुिरपुराव ।

कुसुमशरासनशासनवेिदिन िपकिनकरे भज भाव ॥ ३॥ मुधे var - बिदिन

अिनलतरलिकसलयिनकरेण करेण लतािनकुरब ।

ेरणिमव करभो करोित गत ितमुच िवलब ॥ ४॥ मुधे

फुिरतमनगतरगवशािदव सूिचतहिरपिररभ ।

पृछ मनोहरहारिवमलजलधारममुं कुचकुभ ॥ ५॥ मुधे

अिधगतमिखलसखीिभिरदं तव वपुरिप रितरणसज ।

चड रिणतरशनारविडडममिभसर सरसमलज ॥ ६॥ मुधे

मरशरसुभगनखेन करेण सखीमवलय सलील । var - सखीमवलय करेण

चल वलयवणीतैरवबोधय हरमिप िनजगितशील ॥ ७॥ मुधे

ीजयदे वभिणतमधरीकृतहारमुदािसतवाम ।

हिरिविनिहतमनसामिधितठतु कठतटीमिवराम ॥ ८॥ मुधे

सा मां यित वयित मरकथां यगमािलगनैः

ीत यायित रंयते सिख समागयेित िचताकुलः ।

स वां पयित वेपते पुलकययानदित वित

युछित मूछ ित थरतमःपुजे िनकुजे ियः ॥ ७०॥

Stotram Digitalized By Sanskritdocuments.org


अणोनिपदजनं वणयोतािपछगुछावल

मून यामसरोजदाम कुचयोः कतूिरकापक ।

धूतनामिभसारसवरदां िवविनकुजे सिख

वातं नीलिनचोलचा सुशां यगमािलगित ॥ ७१॥

कामीरगौरवपुषामिभसािरकाणा

आबरेखमिभतो िचमजरीिभः ।

एतमालदलनीलतमं तिमं

तेमहे मिनकषोपलतां तनोित ॥ ७२॥

हारावलीतरलकाचनकािचदाम-

केयूरककणमिणुितदीिपतय ।

ारे िनकुजिनलयय हर िनरीय

ीडावतीमथ सखी िनजगाह राधा ॥ ७३॥

{॥ गीत २१ ॥}

मजुतरकुजतलकेिलसदने ।

िवलस रितरभसहिसतवदने ॥

िवश राधे माधवसमीपिमह ॥ १॥

नवभवदशोकदलशयनसारे ।

Stotram Digitalized By Sanskritdocuments.org


िवलस कुचकलशतरलहारे ॥ २॥ िवश

कुसुमचयरिचतशुिचवासगेहे ।

िवलस कुसुमसुकुमारदे हे ॥ ३॥ िवश

चलमलयवनपवनसुरिभशीते ।

िवलस रसविलतलिलतगीते ॥ ४॥ िवश

मधुमुिदतमधुपकुलकिलतरावे ।

िवलस मदनरससरसभावे ॥ ५॥ िवश var - रभस

मधुरतरिपकिनकरिननदमुखरे ।

िवलस दशनिचिचरिशखरे ॥ ६॥ िवश

िवतत बहु वलनवपलवघने ।

िवलस िचरमलसपीनजघने ॥ ७॥ िवश

िविहतपावतीसुखसमाजे ।

भणित जयदे वकिवराजे ।

कु मुरारे मगलशतािन ॥ ८॥ िवश

वां िचेन िचरं वहनयमितातो भृशं तािपतः

Stotram Digitalized By Sanskritdocuments.org


कदपण तु पातुिमछित सुधासबाधिबबाधर ।

अयागं तदलंकु णिमह ूेपलमीलव-

ीते दास इवोपसेिवतपदाभोजे कुतः समः ॥ ७४॥

सा ससावससानदं गोिवदे लोललोचना ।

िसजाना मजुमजीरं िववेश िनवेशन ॥ ७५॥

{॥ गीत २२ ॥}

राधावदनिवलोकनिवकिसतिविवधिवकारिवभग ।

जलिनिधिमव िवधुमडलदशनतरिलततुगतरग ॥

हिरमेकरसं िचरमिभलिषतिवलासं

सा ददाश गुहषवशंवदवदनमनगिनवास ॥ १॥

हारममलतरतारमुरिस दधतं पिररय िवदूर ।

फुटतरफेनकदबकरबतिमव यमुनाजलपूर ॥ २॥ हिरमेकरसं

यामलमृदुलकलेवरमडलमिधगतगौरदुकूल ।

नीलनिलनिमव पीतपरागपटलभरवलियतमूल ॥ ३॥ हिरमेकरसं

तरलगचलचलनमनोहरवदनजिनतरितराग ।

फुटकमलोदरखेिलतखजनयुगिमव शरिद तडाग ॥ ४॥ हिरमेकरसं

Stotram Digitalized By Sanskritdocuments.org


वदनकमलपिरशीलनिमिलतिमिहरसमकुडलशोभ ।

मतिचिचरसमुलिसताधरपलवकृतरितलोभ ॥ ५॥ हिरमेकरसं

शिशिकरणछु िरतोदरजलधरसुदरसकुसुमकेश ।

ितिमरोिदतिवधुमदलिनमलमलयजितलकिनवेश ॥ ६॥ हिरमेकरसं

िवपुलपुलकभरदतुिरतं रितकेिलकलािभरधीर ।

मिणगणिकरणसमूहसमुवलभूषणसुभगशरीर ॥ ७॥ हिरमेकरसं

ीजयदे वभिणतिवभविगुणीकृतभूषणभार ।

णमत िद सुिचरं िविनधाय हर सुकृतोदयसार ॥ ८॥ हिरमेकरसं

var - िद सुिचरं िविनधाय हर

अितयापागं वणपथपयतगमन-

यासेनेवाणोतरलतरतारं पिततयोः ।

इदान राधायाः ियतमसमालोकसमये

पपात वेदाबुसर इव हषुिनकरः ॥ ७६॥

भवयातपातं कृतकपटकडू ितिपिहत- var - भजयातपातं

मतं याते गेहािहरविहतालीपिरजने ।

ियायं पययाः मरशरसमाकूलसुभगं var - मरपरवशाकूतसुभगं

सलजा लजािप यगमिदव दूरं मृगशः ॥ ७७॥

Stotram Digitalized By Sanskritdocuments.org


जयीिवयतैमिहत इव मदारकुसुमैः

वयं िसदूरेण िपरणमुदा मुित इव ।

भुजापीडीडाहतकुवलयापीडकिरणः

कीणसृबदुजयित भुजदडो मुरिजतः ॥ ७८॥

सौदयकिनधेरनगललनालावयलीलाजुषो

राधाया िद पवले मनिसजकीडै करगथले ।

रयोरोजसरोजखेलनरिसवादामनः यापय

यातुमनसराजहं सिनभतां दे यामुकुदो मुद ॥ ७९॥

॥ इित ीगीतगोिवदे रािधकािमलने सानददामोदरो नामैकादशः सगः ॥

iित

cहतेर्{॥ ादशः सगः ॥}

{॥ सुीतपीताबरः ॥}

गतवित सखीवृदे ऽमदपाभरिनभर-

मरपरवशाकूतफीतमतनिपताधरा ।

सरसमनसं वा राधां मुहुनवपलव-

सवशयने िनिताीमुवाच हिरः िया ॥ ८०॥

{॥ गीत २३ ॥}

िकसलयशयनतले कु कािमिन चरणनिलनिविनवेश ।

तव पदपलववैिरपराभविमदमनुभवतु सुवेश ॥

Stotram Digitalized By Sanskritdocuments.org


णमधुना नारायणमनुगतमनुसर रािधके ॥ १॥

करकमलेन करोिम चरणमहमागिमतािस िवदूर ।

णमुपकु शयनोपिर मािमव नूपुरमनुगितशूर ॥ २॥ णमधुना

वदनसुधािनिधगिलतममृतिमव रचय वचनमनुकूल ।

िवरहिमवापनयािम पयोधररोधकमुरिस दुकूल ॥ ३॥ णमधुना

ियपिररभणरभसविलतिमव पुलिकतमितदुरवाप ।

मदुरिस कुचकलशं िविनवेशय शोषय मनिसजताप ॥ ४॥ णमधुना

अधरसुधारसमुपनय भािविन जीवय मृतिमव दास ।

विय िविनिहतमनसं िवरहानलदधवपुषमिवलास ॥ ५॥ णमधुना

शिशमुिख मुखरय मिणरशनागुणमनुगुणकठिननाद ।

ुितयुगले िपकतिवकले मम शमय िचरादवसाद ॥ ६॥ णमधुना

मामितिवफलषा िवकलीकृतमवलोिकतमधुनेद ।

मीिलतलजतिमव नयनं तव िवरम िवसृज रितखेद ॥ ७॥णमधुना

ीजयदे वभिणतिमदमनुपदिनगिदतमधुिरपुमोद ।

जनयतु रिसकजनेषु मनोरमितरसभाविवनोद ॥ ८॥ णमधुना

Stotram Digitalized By Sanskritdocuments.org


यूहःपुलकाकुरेण िनिबडालेषे िनमेषेण च

ीडाकूतिवलोिकतेऽधरसुधापाने कथानमिभः ।

आनदािधगमेन ममथकलायुोऽिप यमनभू-

दुत
ू स तयोबभूव सुरतारभः ियं भावुकः ॥ ८१॥

दोय संयिमतःपयोधरभरेणापीिडतः पािणजै-

रािवो दशनैः ताधरपुटः ोणीतटे नाहतः ।

हतेनानिमतः कचेऽधरसुधापानेन समोिहतः

कातः कामिप तृतमाप तदहो कामय वामा गितः ॥ ८२॥

माराके रितकेिलसंकुलरणारभे तया साहस\-

ायं कातजयाय िकिचदुपिर ारभ यसमा ।

िनपदा जघनथली िशिथलता दोवलकपतं

वो मीिलतमि पौषरसः ीणां कुतः िसयित ॥ ८३॥

तयाः पाटलपािणजािकतमुरो िनकषाये शौ

िनधूताधारशोिणमा िवलुिलततजो मूधजाः ।

काचीदामदरलथाचलिमित ातनखातैशो-

रेिभः कामशरैतदुतमभूपयुमनः कीिलत ॥ ८४॥

वामाय मिय वयंवरपरां ीरोदतीरोदरे

शके सुदिर कालकूटमिपबमूढो मृडानीपितः ।

Stotram Digitalized By Sanskritdocuments.org


इथं पूवकथािभरयमनसा िविय वामाचलं

राधायाः तनकोरकोपिर चलनेे हिरः पातु वः ॥ ८५॥

यालोलः केशपाशातरिलतमलकैः वेदलोलौ कपोलौ

पटा दटाधरीः कुचकलशचा हािरता हारयटः ।

काचीकायुताशां तनजघनपदं पािणनाऽऽछा सः

पयती चामपं तदिप िवलुिलतं धरेयं धुनोित ॥ ८६॥

ईषमीिलतटमुधहिसतं सीकारधारावशा-

दयताकुलकेिलकाकुिवकसतांशुधौताधर ।

वासोकपपयोधरोपिर पिरवगाकुरगीशो

var - : शाततधपयोधरं भृशपिर

हषकषिवमुतिनःसहतनोधयो धययानन ॥ ८७ ॥

अथ कातं रितलातमिप मडनवाछया ।

िनजगाद िनराबाधा राधा वाधीनभतृका ॥ ८८॥

var -

अथ सा िनगतबाधा राधा वाधीनभतृका ।

िनजगाद रितलातां कातां मडनवाछया ॥

इित सहसा सुीतं सुरताते सा िनतातिखनागी ।

Stotram Digitalized By Sanskritdocuments.org


राधा जगाद सादरिमदमानदे न गोिवद ॥ ८९॥

{॥ गीत २४ ॥}

कु यदुनदन चदनिशिशरतरेण करेण पयोधरे ।

मृगमदपकम मनोभवमगलकलशसहोदरे ।

िनजगाद सा यदुनदने ीडित दयानदने ॥ १॥

अिलकुलगजनमजनकं रितनायकसायकमोचने ।

वदधरचुबनलबतकजलमुवलय िय लोचने ॥ २॥ िनजगाद

नयनकुरगतरगिवलासिनरासकरे ुितमडले ।

मनिसजपाशिवलासधरे शुभवेश िनवेशय कुडले ॥ ३॥ िनजगाद

मरचयं रचहयतमुपिर िचरं सुिचरं मम समुखे ।

िजतकमले िवमले पिरकमय नमजनकमलकं मुखे ॥ ४॥ िनजगाद

मृगमदरसविलतं लिलतं कु ितलकमिलकरजनीकरे ।

िविहतकलककलं कमलानन िविमतमशीकरे ॥ ५॥ िनजगाद

मम िचरे िचकुरे कु मानद मनिसजवजचामरे ।

रितगिलते लिलते कुसुमािन िशखडिशखडकडामरे ॥ ६॥ िनजगाद

Stotram Digitalized By Sanskritdocuments.org


सरसघने जघने मम शबरदारणवारणकदरे ।

मिणरशनावसनाभरणािन शुभाशय वासय सुदरे ॥ ७॥ िनजगाद

ीजयदे ववचिस िचरे दयं सदयं कु मडने ।

हिरचरणमरणामृतिनमतकिलकलुषवरखडने ॥ ८॥ िनजगाद

रचय कुचयोः पं िचं कुव कपोलयो-

घ टय जघने काचीमच जा कबरीभर ।

कलय वलयेण पाणौ पदे कु नूपुरा-

िवित िनगिततः ीतः पीताबरोऽिप तथाकरो ॥ ९०॥

पयगीकृतनागनायकफणेणीमणीनां गणे

सातितिबबसकलनया िबपुविया ।

पादाभोहधािरवािरिधसुतामणां िदुः शतैः

काययूहिवचारयनुपिचताकूतो हिरः पातु वः ॥ ९१॥

यिनयैवचनैविरचिगिरजााणेशमुयैमुहुः

नानाकारिवचारसारचतुरैनािप िनचीयते ।

तसवजयदे वकायघिटतैससूिरसंशोिधतै-

रां वतु चकातु चेतिस परं सारयसीमाजुषा ॥ ९२॥

याधवकलासु कौशलमनुयानं च यै णवं

Stotram Digitalized By Sanskritdocuments.org


यछृ गारिववेकतवरचनाकायेषु लीलाियत ।

तसव जयदे वपडतकवेः कृणैकतानामनः

सानदाः पिरशोधयतु सुिधयः ीगीतगोिवदतः ॥ ९३॥

सावी मावीकिचता न भवित भवतः शकरे ककशािस

ाे यित के वाममृत मृतमिस ीरनीरं रसते ।

द काताधर धरिणतलं गछ यछाितभावं

यावछृ गारसारवतिमह जयदे वय िवववचांिस ॥ ९४॥

ीभोजदे वभवय राधादे वीसुतीजयदे वकय । var - रामादे वी

पराशरािदियवगकठे ीगीतगोिवदकिववमतु ॥ ९५॥

॥ इित ीजयदे वकृतौ गीतगोिवदे सुीतपीताबरो नाम ादशः सगः ॥

॥ इित गीतगोिवदं समात ॥

iित

The following additional verses are found in some editions:

at the end of Sarga 11, after gItaM 22

सानदं नदसूनुदशतु िमतपदं समदं मदमदं

राधामाधाय बावोववरमनुधृढं पीडय ीितयोगा ।

तुगौ तया उरोजावतनुरवतनोनगतौ माम भूतां

पृठं िनभय तमािलिरित विलतीवमालोकय वः ॥

Stotram Digitalized By Sanskritdocuments.org


at the end of Sarga 12

साधूनां वत एव समितिरह यादे व भयाथनां

आलोय थनमं च िवदुषाममभवेदादरः ।

ये केिच परकृयुपुितपरातानथये मकृत

भूयो वीय वदवविमित चेसा वासना तायित ॥

इथं केिलतलैवय यमुनाकूले समं राधया

तोमाविलमौतकाविलयुगे वेणीमं िबित ।

तालािदकुचयोगफलयोलसावतोह तयोर्-

यापाराः पुषोमय ददतु फीतां मुदं सपद ॥

Encoded and proofread by P. P. Narayanaswami swami at mun.ca

Proofread by PSA Easwaran

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Gita Govindam Lyrics in Devanagari PDF


% File name : giitagovindaM.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : P. P. Narayanaswami at swami at math.mun.ca

Stotram Digitalized By Sanskritdocuments.org


% Proofread by : P. P. Narayanaswami at swami at math.mun.ca, PSA Easwaran
% Latest update : October 1, 2010, May 10, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like