You are on page 1of 9

Contents

संज्ञाप्रकरणम् .............................................................................................................................................. 1

सन्धिप्रकरणम्.............................................................................................................................................. 2

विष्णुजनसन्धििः ............................................................................................................................................. 3

विष्णुसर्गसन्धििः ............................................................................................................................................. 4

विष्णुपदप्रकरणम् ......................................................................................................................................... 5

HOW TO - PUT Table of Content on right side

हरिनामामृ त व्याकिण

संज्ञाप्रकिणम् Commented [J1]: संज्ञाप्रकरणम्

सुत्रसं ख्या सूत्र


१.१.१ नारायणादु द्भुत ोऽयं िणग क्रमिः | (१.१.१)
१.१.२ तत्रादौ चतु दगश सिेश्वरािः | (१.१.२)
दश दशाितारािः | (१.१.३)
ते षां द्वौ द्वािे कात्म्कौ | (१.१.४)
पू िो िामनिः | (१.१.५)
परन्धिविक्रमिः | (१.१.६)
वत्रमात्रो महापुरुषिः | (१.१.७)
अ-आ-िवजगत ािः सिे श्वरा ईश्वरािः | (१.१.८)
दशाितारा ईशािः | (१.१.९)
अ-आ-इ-ई-उ-ऊ अनन्ािः |(१.१.१०)
इ-ई-उ-ऊ चतु िःसनािः | (१.१.११)
उ-ऊ-ऋ-ॠचतुभुगजािः | (१.१.१२)
ए-ऐ-ओ-औ चतुर्व्ूगव्हाःिः |(१.१.१३)
अं इवत विष्णुचक्रम् |(१.१.१४)
अँ इवत विष्णुचापिः |(१.१.१५)
अिःइवत विष्णुसर्गिः |(१.१.१६)
कादयो विष्णुजनािः |(१.१.१७)
य-िवजगत ास्तु बलािः |(१.१.१८)
ते मान्ािः पञ्च पञ्च विष्णुिर्ागिः |(१.१.१९)
ञ-िवजगत ास्तु विष्णुर्णािः |(१.१.२०)
क-च-ट-त-पा हररकमलावन |(१.१.२१)
ख-छ-ठ-थ-फ़ा हररखड् र्ािः |(१.१.२२)
र्-ज-ड-द-बा हररर्दािः |(१.१.२३)
घ-झ-ढ-ध-भा हररघोषािः |(१.१.२४)

1
ङ-ञ-ण-न-मा हररिे णििः |(१.१.२५)
त एतद्ववजग ता विष्णुदासािः |(१.१.२६)
य-र-ल-िा हररवमत्रावण |(१.१.२७)
श-ष-स-हा हररर्ोत्रावण |(१.१.२८)
श-ष-सािः शौरयिः |(१.१.२९)
विष्णुदास-हररर्ोत्रावण िै ष्णिािः |(१.१.३०)
हररर्दा-हररघोष-हररिे णु-हररवमत्रावण हश्च र्ोपालािः |(१.१.३१)
यादिा अन्ये |(१.१.३२)
शौरी-िवजगत ास्तु ‘सात्वतािः’ |(१.१.३३)
‘अस्पशी’ प्रयत्निः सिेश्वराणाम् , ‘स्पशी’ विष्णुिर्ागणाम् , ‘ईषतस्पशी’ हररवमत्रणाम् |(१.१.३४)
रादनुस्वाराच्च परं , य-िाभ्यान्ु पू िं, विना यरामस्य पु नरविष्णुपदादािीषत् स्पशीतरिः |(१.१.३५)
उपेन्द्रात् क्ववचद् त् विष्णुपदादौ च |(१.१.३६)
िणग स्वरूपे रामिः |(१.१.३७)
तदावद द्वये द्वयम् |(१.१.३८)
आदे शो विररवञ्चिः |(१.१.३९)
आर्मो विष्णुिः |(१.१.४०)
लोपो हरिः |(१.१.४१)
सूत्रावण षड् विधावन |(१.१.४२)
संज्ञा च परिभाषा च विविि वनयम एि च |
अवतदे शो ऽ विकािश्च षड् वििं सूत्र लक्षणम् |
अवसद्धरूपं न त्याज्यम् , --- प्रवतज्ञेयं कृदन्धन्का |(१.१.४३)

सन्धिप्रकिणम् Commented [J2]: सन्धिप्रकरणम्

सिग प्रकरणर्व्ापी िणग मात्रवनवमत्तकिः ||


िाणो विकारिः सन्धििः स्यावद्वषयापे क्षकिः क्ववचत् ||(१.१.४४)
अचो ये हवल संलग्नास्ते सिे परतो मतािः | हल् च तत्स्यादरामान्ं यत्र नान्यच् न चा विवभत्
||(१.१.४५)

दशाितार एकात्मके वमवलत्वा वत्रविक्रमिः | (१.१.४६)


ऋद्वय-लृ द्वययोरे कात्मकत्वं िाच्यम् | (१.१.४७)
अद्वयवमद्वये ए | (१.१.४८)
प्रादे षैष्य योिाग तथा |(१.१.४९)
उद्वये ओ | (१.१.५०)

ओवम च तथा | (१.१.५१)


ऋद्वये अर् | (१.१.५२)
लृ द्वये अल् | (१.१.५३)
पु नरद्वयसिौ आङादे शिः परवनवमत्तिद्वक्तर्व्िः |(१.१.५४)
एद्वये ऐ | (१.१.५५)
स्वादीरे ररणोश्च तथा | (१.१.५६)
ओद्वये औ | (१.१.५७)
प्रादू ढोढ्योश्च तथा |(१.१.५८)
इद्वयमेि यिः सिेश्वरे | (१.१.५९)
उद्वयं ििः (१.१.६०)
ऋद्वयं रिः (१.१.६१)
2
लृ द्वयं लिः (१.१.६२)
ए अय् (१.१.६३)
ऐ आय् (१.१.६४)
ओ अि् (१.१.६५)
औ आि् (१.१.६६)
ए-ओभ्यामस्य हरो विष्णुपदान्े (१.१.६७)
अयादीनां य-ियोिाग (१.१.६८)
ते षां न सन्धिवनगत्यम्(१.१.६९)
ओरामान्ानामनन्ानां चार्व्यानां सिे श्वरे (१.१.७०)
ईदू दे तां वद्विचनस्य मवणिावदिजग नम् (१.१.७१)
अदसोऽमीत्यस्य (१.१.७२)
महापुरुषस्य च (१.१.७३)
दू राह्वानादािन्त्य सिे श्वरस्य महापुरुषत्वं मतम् (१.१.७४)
अन्त्यसिेश्व रावदिणाग िः संसारसंज्ञािः (१.१.७५)
(१.१.७६)
(१.१.७७)
(१.१.७८)
िामनो लघुिः (१.१.७९)
वत्रविक्रमो र्ुरुिः (१.१.८०)
सत्सङ्गात् पू िो िामनोऽवप र्ुरुिः (१.१.८१)
वमथिः संलग्नो विष्णुजनिः सत्सङ्ग-संज्ञिः (१.१.८२)
(१.१.८३)
(१.१.८४)
(१.१.८५)
(१.१.८६)
(१.१.८७)
(१.१.८८)
पू िागधगस्य त्वरामिः स्यावददु तािु त्तरस्य वह | विभक्तार्व्िात्तस्माच्छकारो वद्वभग ित्युत || (१.१.८९)
ओरामस्य बु द्धवनवमत्तस्येतौ सन्धििाग (१.१.९०)
ईशस्यानेकात्मके िामनश्च िा (१.१.९१)
ऋद्वयाद्वययोऋगवत (१.१.९२)
न वनत्यसमासे न चाविष्णुपदान्े वनषे धिामनौ (१.१.९३)
(१.१.९४)
(१.१.९५)

विष्णु जनसन्धििः Commented [J3]: विष्णुजनसन्धििः

विष्णुदासो विष्णुपदान्े हररघोषे च हररर्दा (१.१.९६)


हररिे णौ हररिे णुिाग (१.१.९७)
यादिमात्रे हररकमलम् (१.१.९८)
ततिः शश्छो िा (१.१.९९)
न श्चु तेररवत िाच्यम् (१.१.१००)
हो हररघोषिः (१.१.१०१)
द–तौ परिणौ ल-च-टिर्ेषु वनत्यम् (१.१.१०२)
तश्च शे (१.१.१०३)
नोऽन्श्च-छयोिः शरामिः विष्णुचक्रपूिो विष्णुचापपू िो िा (१.१.१०४)

3
ट-ठयोिः षरामिः (१.१.१०५)
त-थयोिः सरामिः (१.१.१०६)

न त्से (१.१.१०७)
प्रशानो नस्य चादौ हररिे णुिः (१.१.१०८)
ले लराम एि (१.१.१०९)
ड-ढ-णे षु णरामिः (१.१.११०)
ज-झ-ञ-शरामेषु ञरामिः (१.१.१११)
शे चान्ो िा (१.१.११२)
मो विष्णुचक्रं विष्णुजने (१.१.११३)
विष्णुचक्रस्य हररिे णुविग ष्णुिर्े विष्णुपदान्स्य तु िा (१.१.११४)
य-ि-ले षु सविष्णुचाप-परारूपञ्च मन्यन्े (१.१.११५)
वद्विः सिे श्वरमात्राच्छिः (१.१.११६)
विष्णुपदान्ात् वत्रविक्रमाद्वा(१.१.११७)
आङ् माङ् भ्यां वनत्यम् (१.१.११८)
िामनात् ङ-ण-ना वद्विः सिे श्वरे (१.१.११९)
विष्णुजने विष्णुजनो िा, ह-रौ विना (१.१.१२०)
हररवमत्रावद्वष्णुर्णो, विष्णुर्णाद्धररवमत्रं , शौररतिः सात्वतिः, सात्वताच्छौररवद्विाग सिे श्वरे , इवत िाच्यम्
(१.१.१२१)
ररामात् , सिे श्वरे तु हररर्ोत्रं विना (१.१.१२२)
हाच्च सिेश्वरतिः परावदवत र्व्क्तर्व्म् (१.१.१२३)
हस्तु विष्णुजने च न (१.१.१२४)
विष्णुजनावद्वष्णुदासस्यादशगनं सिर्े विष्णुदासे (१.१.१२५)
अर्व्क्तानुकरणशब्दानामद्भार्स्य हर इतौ, हररर्दावनषे धश्च(१.१.१२६)
नैक सिे श्वरत्वे (१.१.१२७)
न वद्वन्धिरुक्तािन्स्य, तरामस्य तु िा (१.१.१२८)
सरामे ट-नाभ्यां तु ग्वेवत िक्तर्व्म् (१.१.१२९)
शौरौ ण-ङाभ्यां ट-कौ िे वत िक्तर्व्म् (१.१.१३०)
इवत विष्णुजनसन्धििः

विष्णु सर्ग सन्धििः Commented [J4]: विष्णुसर्गसन्धििः

विष्णुसर्ो वजव्हामूलीयिः कखयोिाग (१.१.१३१)


प-फयो रूपध्मानीयिः (१.१.१३२)
न शौरी-परे षु ते षु (१.१.१३३)
च-छयोिः शरामिः (१.१.१३४)
ट-ठयोिः षरामिः (१.१.१३५)
त-थयोिः सरामिः (१.१.१३६)
न त्से (१.१.१३७)
शौररषु शौररिाग (१.१.१३८)
सात्वतपरत्वे लोप्यश्च (१.१.१३९)
आदरामर्ोपालयोरुवनगत्यम् (१.१.१४०)
अद्वय-भो-भर्ो-अघोभ्यो लोप्यिः, सिे श्वरे तु यश्च, न च लोप्ये सन्धििः (१.१.१४१)
एष-स-परो विष्णुजने (१.१.१४२)
न तु नञ्समासाकप्रत्यययोिः (१.१.१४३)
र ईश्वरात् सिेश्वर-र्ोपालयोिः (१.१.१४४)
अनीश्वरादवप ररामजिः (१.१.१४५)

4
अह्नो विष्णुसर्गस्य रो-रावत्र-रूप-रथन्रादन्ये षु (१.१.१४६)
रो रे लोप्यिः, पू िगश्च वत्रविक्रमिः (१.१.१४७)
इवत विष्णुसर्गसन्धििः

विष्णु पदप्रकिणम् Commented [J5]: विष्णुपदप्रकरणम्

अधातु विष्णुभ न्धक्तकमथग िन्नाम(१.३.१)


प्रकृवतिः पू िाग (१.३.२)
प्रत्ययिः परिः (१.३.३)
तत्र नाम्निः सुँऔ जस् अम् औ शस्टा भ्याम् वभस् ङे भ्याम् भ्यस् ङवस भ्याम् भ्यस् ङस्ओस् आम्
वङ ओस् सुप् | (१.३.४)
तत्रज-ट-श-ङ-पा इतिः, उँ श्च सो ँ, ङसेररश्च| (१.३.५)
नामसंज्ञश्चतु विग धिः (१.३.६)
विष्णुभन्धक्तवसद्धं विष्णुपदम् (१.३.७)
स-र-रामयोविग ष्णुसर्ो विष्णुपदान्े (१.३.८)
दशाितारादम्-शसोररामहरिः(१.३.९)
दशाितारास्य वत्रविक्रमिः शवस, तस्मात् सो निः पुं वस |(१.३.१०)
अरामान्िः कृष्णसंज्ञिः (१.३.११)
कृष्णात् टा इनिः | (१.३.१२)
कृष्णस्य वत्रविक्रमो र्ोपाले (१.३.१३)
कृष्णान्धद्भस् ऐस् (१.३.१४)
कृष्णात् ङे यग िः (१.३.१५)
कृष्णस्य ए िै ष्णिे बहुत्वे (१.३.१६)
कृष्णात् ङसेरात् (१.३.१७)
कृष्णात् ङसिः स्यिः (१.३.१८)
कृष्णस्य ए ओवस (१.३.१९)
िामन-र्ोपी-राधाभ्यो नुडावम (१.३.२०)
तत्र वटन्धितौसिग त्रार्मौ श्नमं विना उर्न्-वकच्च (१.३.२१)
िामनस्य वत्रविक्रमो नावम, नुशब्दस्य तु िा, न वतसृ–चतस्ोिः(१.३.२२)
ईश्वर-हररवमत्र-क-ङे भ्यिः प्रत्यय-विररवञ्च-सस्य षो, नुम्-विष्णुसर्ग र्व्िधानेऽवप, न तु
विष्णुपदादयन्सातीनाम् (१.३.२३)
सम्बोधने सुबुगद्धसंज्ञिः (१.३.२४)
ए-ओ-िामनेभ्यो बु द्धस्यादशगनम् (१.३.२५)
र-ष-ऋद्वये भ्यो नस्य णिः, सिे श्वर-ह-य-ि-किर्ग-पिर्ग र्व्िधानेऽवप, समानविष्णुपदे न तु
विष्णुपदान्स्य (१.३.२६)
शसादयो यदु संज्ञािः(१.३.२७)
अत्र पाद-दन्–मास-यु ष इत्येतेषां पद् -दत् -मास्-यु षन् इत्येते विररञ्चयो यदु षु िा (१.३.२८)
आरामहरो यदु सिे श्वरे , न त्वापिः (१.३.२९)
इ-उरामान्ो हररसं ज्ञिः (१.३.३०)
हररत औ पूिगसिणगिः (१.३.३१)
(१.३.३२)
(१.३.३३)
(१.३.३४)
(१.३.३५)
(१.३.३६)
(१.३.३७)
(१.३.३८)
(१.३.३९)

5
(१.३.४०)

lt

6
7
8
9

You might also like