You are on page 1of 1

यस्मिन् दे शे न सम्मानो न वृ त्तिनन च बान्धवााः। न च त्तवद्यागमोऽप्यस्मि वासित्र न कारयेत् ॥

मूर्नत्तशष्योपदे शेन दु ष्टास्त्रीभरणेन च। दु ाःस्मर्ताः सम्प्रयोगेण पस्मितोऽप्यवसीदत्तत॥

दु र्ननेषु च सपे षु वरं सपो न दु र्ननाः। सपो दं शत्तत कालेन दु र्ननिु पदे -पदे ॥

कुग्रामवासाः कुलहीन सेवा कुभोर्न क्रोधमुर्ी च भायान। पु त्रश्च मूर्ो त्तवधवा च कन्या त्तवनात्तिमेते प्रदहस्मि कायम्॥

परोक्षे कायनहिारं प्रत्यक्षे त्तप्रयवात्तदनम्। वर्नयेिादृशं त्तमत्रं त्तवषकुम्भं पयोमुर्म् ॥

न त्तवश्वसेत्कुत्तमत्रे च त्तमत्रे चात्तप न त्तवश्वसेत्। कदात्तचत्कुत्तपतं त्तमत्रं सवं गु ह्यं प्रकाशयेत् ॥

ते पुत्रा ये त्तपतुभनक्ााः साः त्तपता यिु पोषकाः। तस्मित्रं यत्र त्तवश्वासाः सा भायान या त्तनवृ त्तताः ॥

मनसा त्तचस्मितं कायं वाचा नव प्रकाशयेत्। मन्त्रे ण रक्षयेद् गू ढं कायन चात्तप त्तनयोर्येत् ॥

र्ानीयात्प्रेषणेभृत्यान् बान्धवान्व्यसनाऽऽगमे। त्तमत्रं याऽऽपत्तिकालेषु भायां च त्तवभवक्षये ॥

त्तविेन रक्ष्यते धमो त्तवद्या योगेन रक्ष्यते। मृदुना रक्ष्यते भूपाः सस्मरिया रक्ष्यते गृ हम्॥

कुरार्राज्ये न कृताः प्रर्ासुर्ं कुत्तमत्रत्तमत्रे ण कुतोऽत्तभत्तनवृ त्तिाः। कुदारदारश्च कुतो गृ हे रत्तताः कृत्तशष्यमध्यापयताः कुतो
यशाः॥

अर्ननाश मनिापं गृ त्तहण्याश्चररतात्तन च। नीचं वाक्यं चापमानं मत्ततमान्न प्रकाशयेत॥

गतं शोको न कतनयं भत्तवष्यं नव त्तचियेत्। वतनमानेन कालेन प्रवतनिे त्तवचक्षणााः॥

दह्यमानां सुतीव्रे ण नीचााः परयशोऽत्तिना। अशक्ाित्पदं गिुं ततो त्तनन्ां प्रकुवन ते॥

अनवस्मथर्तकायस्य न र्ने न वने सुर्म्। र्नो दहत्तत संसगानद् वनं सगत्तववर्ननात॥

त्यर् दु र्ननसंसगं भर् साधु समागमम् । कुरु पु ण्यमहोरात्रं िर त्तनत्यमत्तनत्यताः॥

कृते प्रत्ततकृत्ततं कुयानत् त्तहंसेन प्रत्ततत्तहंसनम् । तत्र दोषो न पतत्तत दु ष्टे दौष्ट्यं समाचरे त्॥

यद् दू रं यद् दु राराध्यं यच्च दू रे यवस्मथर्तम् । तत्सवं तपसा साध्यं तपो त्तह दु रत्ततक्रमम् ॥

गु णरुिमतां यास्मि नोच्चरासनसंस्मथर्ताः । प्रसादत्तशर्रथर्ोऽत्तप त्तकं काको गरुडायते ॥


(चाणक्य)

You might also like