You are on page 1of 213

r-bhakti-sandarbha

tau santoayat santau rla-rpa-santanau |


dkityena bhaena punar etad vivicyate ||o||
tasydya granthanlekha krntam utkrnta-khaitam |
parylocytha paryya ktv likhati jvaka ||o||

[1]

tatra prva-sandarbha-catuayena sambandho vykhyta | tatra pra-santana-


paramnanda-lakaa-para-tattva-rpa sambandhi ca brahma paramtm
bhagavn iti tridhvirbhvatay abditam iti nirpitam | tatra ca
bhagavattvenaivvirbhvasya paramotkara pratipdita | prasagena viv-dy
catu-sandy ca tad-avatr darit | sa ca bhagavn svaya r-ka eva iti
nirdhritam |

paramtma-vaibhava-gaane ca taastha-akti-rp cid-eka-rasnm api andi-


para-tattva-jna-sasargbhvamaya-tad-vaimukhya-labdha-cchidray tan-
myayvta-svarpa-jnn tayaiva sattva-rajas-tamo-maye jae pradhne
racittma-bhvn jvn sasra-dukha ca jpitam | tath coktam
ekdae r-bhagavat

tm parijnamayo vivdo
hy astti nstti bhidtma-niha |
vyarthopi naivoparameta pus
matta parvtta-dhiy svalokt || [BhP 11.22.34] iti |

atas tad-artha parama-kruika stram upadiati | tatra ye jv ye kecit


janmntarvtta-tad-arthnubhava-saskravato ye ca tadaiva v labdha-mahat-
kptiaya-di-prabhtayas te tda-para-tattva-lakaa-vastpadea-
ravarambha-mtreaiva tat-klam eva yugapad eva tat-smmukhya tad-
anubhavopi jyate | yathokta ki v parair vara sadyo hdy
avarudhyatetra ktibhi urubhis tat-kat iti [BhP 1.1.1] |

atas te nopadentarpek | ydcchikam upadentara-ravaa tu tat-tal-


ll-ravaavat tadya-rasasyaivoddpaka, yath r-prahlddnm | tathnye
tdatva bjyamnam api kmdi-vaiguyena tad-itara-doeaiva pratihata
tihati |

[page 2]

naitan manas tava kathsu vikuha-ntha


sampryate durita-duam asdhu tvram |
kmtura hara-oka-bhayaiarta
tasmin katha tava gati vimmi dna || [BhP 7.9.39]

iti dna-manya-r-prahlda-vacannusrenyem eva tat-prpte | ataevokta


brahma-vaivarte
yvat ppais tu malina hdaya tvad eva hi |
na stre satya-buddhi syt sad-buddhi sad-gurau tath ||
aneka-janma-janita-puya-ri-phala mahat |
sat-saga-stra-ravad eva premdi jyate || iti |

tato mukhyena ttparyea para-tattve paryavasitepi te para-tattvdy-


upadeasya kim abhidheya prayojana cety apeky tad-avntara-ttparyea
tad-dvayam upadeavyam | tatrbhidheya tad-vaimukhya-virodhitvt tat-
smmukhyam eva | tac ca tad-upsan-lakaa yata eva taj-jnam virbhavati |
prayojana ca tad-anubhava | sa cntar-bahi-sktkra-lakaa yata eva
svaya ktsna-dukha-nivttir bhavati |

tad etad dvaya yadyapi prvatra siddhopadea eva abhipretam asti, yath tava
ghe nidhir asti iti rutv kacid daridras tad-artha prayatate labhate ca tam iti |
tadvat tathpi tac-chaithilya-nirsya punas tad-upadea | tad eva tn prati
andi-siddha-taj-jna-sasargbhva-maya-tad-vaimukhydika dukha-hetu
vadan vydhi-nidna-vaipartya-maya-cikits-nibha tat-smmukhydikam
upadiati |

bhaya dvitybhiniveata syd


d apetasya viparyayosmrti |
tan-myayto budha bhajet tam
bhaktyaikayea gurudevattm || [BhP 11.2.37]

k ca nanu kim eva paramevara-bhajanenjna-kalpita-bhayasya jnaika-


nivartakatvdityakyha bhayam iti | yato bhaya tan-myay bhavet tato
buddhimn tam eva bhajed upsta | nanu bhaya dvitybhiniveata`y syt | sa ca
dehdy-ahakrata | sa ca svarpsphurat kim atra tasya my karoti | ata ha
d apetasyeti | a-vimukhasya tan-myay asmti svarpa-sphrtir bhavati tato
viparyayo dehosmti | tato dvitybhinived bhaya bhavati | eva hi prasiddha
laukikv api mysu | ukta ca bhagavat --

daiv hy e guamay mama my duratyay |


mm eva ye prapadyante mym et taranti te || [Gt 7.14] iti | [page 3]

ekay avyabhicriy bhajet | ki ca guru-devattm gurur eva devat vara tm


preha ca yasya tathdi sann ity artha | ity e ||

||11.2|| kavir videham ||1||

[2]

ki ca

eva sva-citte svata eva siddha


tm priyortho bhagavn ananta |
ta nirvto niyatrtho bhajeta
sasra-hetparama ca yatra || [BhP 2.2.6]

k ca tad anena ki kartavya, haris tu sevya ity ha | eva virakta san ta


bhajeta | bhajanyatve hetava svacitte svata eva siddha | yata tm ataeva priya
| priyasya ca sev sukharpaiva | artha satya | na tu antmavat mithy | bhagavn
bhajanya-gua ca ananta ca nitya | yata evambhtas ta bhajeta | niyatrtha
nicita-svarpa | bhagavad-anubhavnandena nirvta san, iti svata
sukhtmakatva daritam | ki yatra yasmin bhajane sati sasra-hetor avidyy
uparamo no bhavati ity e | atra ca-krt tat-prptir jey ||

||2.2|| r-uka ||2||

[3]

tatra yadyapi ravaa-manandika jna-sdhanam api tat-smmukhyam eva |


brahmkrasynubhava-hetutvt, ataeva tat-paramparopayogitvt
skhygayoga-karmy api tat-smmukhyny eva | tath te kathacid
bhaktitvam api jyate | karmaas tad-j-plana-rpatvena tad-arpitatvdin ca
karat | jndn cnyatrnsakti-hetutvdi-dvr bhakti-sacivatay vidhnt
tathpi prva bhakty bhajetety anena karma-jndika ndta kintu skd-
bhakty ravaa-krtandi-lakaayaiva bhajeta ity uktam | tathaiva sahetuka r-
stopadeopakramata eva dyate |

yathha dvviaty sa vai ity-din ato vai kavaya ity antena granthena

sa vai pus paro dharmo yato bhaktir adhokaje |


ahaituky apratihat yaytm suprasdati ||3|| [BhP 1.2.6]

yat khalu mah-purrambhe pa sarva-stra-sram aikntika reyo brhti


tatrottara sa vai ity-di | yato dharmd adhokaje bhaktis tat-kath-ravadiu
rucir bhavati | dharma svanuhita ity-dau [BhP 1.2.8] vyatirekea
daryaiyamatvt | sa vai sa eva svanuhitasya dharmasya sasiddhir hari-
toaam iti [BhP 1.2.13] vakyama-rty tat-santortham eva kto dharma
para sarvata reha na nivtti-mtra-lakaopi, vaimukhyviet | tath ca r-
nrada-vkyam naikarmyam apy acyuta-bhva-varjitam ity-dau kuta puna
avad abhadram vare na crpita karma yad apy akraam iti [BhP 1.5.12] | ato
vakyate ata pumbhir ity [BhP 1.2.13] di | tata sa evaikntika reya ity
artha | anena bhaktes tda-dharmatopi atiriktatvam | tasy bhakte svarpa-
guam ha, svata eva sukha-rpatvd ahaituk phalntarnusandhna-rahit |
apratihat tad-upari-sukhada-padrthntarbhvt kenpi vyavadhtum aaky ca |
jty ca tasy ruci-lakay bhakty tayaiva ravadi-lakao bhaki-yoga
pravartita syt |

[4]
tata ca yasysti bhaktir bhagavaty akican sarvair guais tatra samsate sur
[BhP 5.18.12] ity-dy-anusrea bhagavat-svarpdi-jna tatonyatra vairgya
ca tad-anugmyeva syd ity ha --

vsudeve bhagavati bhakti-yoga prayojita |


janayaty u vairgya jna ca yad ahaitukam || [BhP 1.2.7]

ahaituka uka-tarkdy-agocaram aupaniada jnam u at-ravaa-mtrea


janayatty artha | vyatirekeha

dharma svanuhita pus vivaksena-kathsu ya |


notpdayed yadi rati rama eva hi kevalam || [BhP 1.2.8]

vsudevlambanbhvena yadi tat-kathsu tal-ll-varaneu rati ruci


notpdayet tad rama syn na tu phalam | kath-ruce sarvatraivdyatvt
rehatvc ca saivokt | tad-upalakaatvena bhajanntara-rucir apy upadih |
eva-abdena pravtti-lakaa-karma-phalasya svargde kayiutva, hi-abdena
tatraiva ca tad yatheha karma-jito loka kyate [Ch 8.1.6] iti sopapattika-ruti-
pramatvam | kevala-abdena nivtti-mtra-lakaa-dharma-phalasysdhyatva,
siddhasypi navaratvam | tatrpi tenaiva hi-abdena yasya deve par bhaktir [vet
6.23] ity-di, reya-sti bhaktim udasya te vibho kliyanti ye kevala-bodha-
labdhaye ity-di [BhP 10.14.4], ruhya kcchrea para pada tata patanty
adhondta-yumad-aghraya [BhP 10.2.32] ity-di vacana-pramatva ca
scitam | loka-dvayena bhakir nirapek, jna-vairgye tu tat-speke iti labhyate
| tad eva bhakti-phalatvenaiva dharmasya sphalyam uktam |

[5-6]

tatra yad anye manyante dharmasyrtha phala, tasya kmas tasya cendriya-prts
tat-prte ca punar api dharmdi-parampareti tac cnyathaivety ha dvbhy --

dharmasya hy pavargyasya nrthorthyopakalpate |


nrthasya dharmaikntasya kmo lbhya hi smta ||
kmasya nendriya-prtir lbho jveta yvat |
jvasya tattva-jijs nrtho ya ceha karmabhi || [BhP 1.2.9-10]

pavargasya -- yath-vara-vidhna apavarga ca bhavati | yosau bhagavati


sarvtmany antmyeniruktenilayane paramtmani vsudevenanya-nimitta-bhakti-
yoga-lakao nn-gati-nimittvidy-granthi-bandhana-dvrea yad hi mah-
purua-purua-prasaga iti [BhP 5.19.19-20] pacama-skandha-gadynusrea
apavargo bhakti-yoga | tath ca sknde rev-khae

nical tvayi bhaktir y saiva muktir janrdana |


mukt eva hi bhakts te tava vio yato hare || iti |

ata ukta-rty bhakti-sampdakasyety artha | arthya phalatvya | tathrthasypy


evambhta-dharmvyabhicria kmo lbhya phalatvya na hi smtas tattva-
vidbhi | kmasya viaya-bhogasyendriya-prti-lbha phala na bhavati kintu
yvat jveta tvn eva kmasya lbha | tda-jvana-paryanta eva kma sevya ity
artha | jvasya jvanasya ca punar dharmnuhna-dvr karmabhir ya iha
prasiddha svargdi sortho na bhavati, kintu tattva-jijsaiveti | tad eva tattva-
jna yasy bhakter avntara-phalam ukta saiva parama phalam iti bhva |

[7]

ki tattvam ity apeky padyam eka tdhtam --

vadanti tat tattva-vidas tattva yaj jnam advayam |


brahmeti paramtmeti bhagavn iti abdyate || [BhP 1.2.11] iti |

advayam iti tasykhaatva nirdiynyasya tad-ananyatva-vivakay tac-


chaktitvam evgkaroti | tatra akti-varga-lakaa-tad-dharmtirikta kevala
jna brahmeti abdyate | antarymitvamaya-my-akti-pracura-cic-chakty-
aa-viia paramtmeti | paripra-sarva-akti-viia bhagavn iti | vivta
caitat prktana-sandarbha-trayea | tac ca tridhvirbhva-yuktam eva tattva
bhaktyaiva skt kriyata ity ha --

tac chraddadhn munayo jna-vairgya-yuktay |


payanty tmani ctmna bhakty ruta-ghtay || [BhP 1.2.12]

bhakty tat-kath-rucer eva parvasth-rpay prema-lakaay tat prvokta-


tattvam tmani uddhe cetasi payanti ca | jna-mtrasya k vrt | skd api
kurvantty artha | kda tad-tmnam | svarpkhya-jvkhya-my-aktnm
rayam | jna-vairgya-yuktay jna ca vairgya ca, tbhy yuktay
svtmajbhy tbhy sevitay | ataeva te munaya pthak ca viia ca
svecchay payantty yti | tad eva ruta-ghtay munaya raddadhn iti
pada-trayea tasy eva bhakter daurlabhya daritam | sad-guro sakd
vedntdy-akhila-strrtha-vicra-ravaa-dvr yadi svvayaka-parama-
kartavyatvena jyate | puna ca --

bhagavn brahma krtsnyena trir anvkya manay


tad adhyavasyat ka-stho ratir tman yato bhavet || [BhP 2.2.34]

itivad yadi viparta-bhvantyjakau manana-yogyat-mananbhiniveau syt,


tata ^craddadhnai ca s bhaktir upsan-dvr labhyate iti |

[8]

ata rutir api tad-artham ghti | tm vre draavya rotavyo mantavyo


nididhysitavya iti [BhadU 2.4.4.6] iti | atra nididhysanam upsanam | darana
sktkra ucyate | s caiva durlabh bhakti hari-toae prayuktt svbhvika-
dharmd api labhyate iti | tasmd dhari-toaam eva tasya parama-phalam ity ha

[page 6]
ata pumbhir dvija-reh varrama-vibhgaa |
svanuhitasya dharmasya sasiddhir hari-toaam || [BhP 1.2.13]

svanuhitasya bahu-prayatnencchidram uprjitasya iti tucche svargdi-phale tat-


prayogotvyukta iti bhva | yady eva r-hari-santoakasypi dharmasya
phala ravadiruci-laka bhaktir eva tat-pravartity bhakte cnugat jna-
vairgydi-gu ity yta tad skc-chravadi-rp bhaktir eva kartavy |

[9]

ki tat tad-graheety ha --

tasmd ekena manas bhagavn stvat pati |


rotavya krtitavya ca dhyeya pjya ca nityad || [BhP 1.2.14]

ekena karmdygraha-nyena | ravaam atra nma-gudn tath krtana


ca |
[10]

tatraivntima-bhmik-paryant sugam ail vaktu dharmdi-kaa-


nirapekea yukti-mtrea tat-prathama-bhmik r-hari-kath-rucim
utpdayan tasya gua smrayati

yad-anudhysin yukt karma-granthi-nibandhanam |


chindanti kovids tasya ko na kuryt kath-ratim || [BhP 1.2.15]

kovid vivekino yuvat sayata-citt yasya harer anudhy anudhyna cintana-


mtram evsi khagas tena granthi nn-dehev ahakra nibadhnti yat-tat-
karma chindanti | tasyaivambhtasya parama-dukhd udvartu kathy rati
ko nu kuryt |

[11]

nanv evam api tasya kath-rucir manda-bhgyn na jyata ity akya


tatropyn vadan tm rabhya naihika-bhakti-paryant bhaktim upadiati
pacabhi |

uro raddadhnasya vsudeva-kath-ruci |


syn mahat-sevay vipr puya-trtha-nievat || [BhP 1.2.16]

bhuvi puru-puya-trtha-sadanny ayo vimad ity-dy-anusrea [BhP


10.87.35] pryas tatra mahat-sago bhavatti tadya-knumaty ca puya-trtha-
nievad dhetor labdh yadcchay y mahat-sev tay vsudeva-kath-ruci syt
| kryntarepi trthe bhramato mahat pryas tatra bhramat tihat v
darana-sparana-sambhadi-laka sev svata eva sampadyate | tat-
prabhvea ca tadycarae raddh bhavati | tadya-svbhvika-paraspara-
bhagavat-kathy kim ete sakathayanti tat omti tac-icch jyate | tac-
chravaena ca tasy rucir jyate iti | tath ca mahadbhya eva rut jhaiti krya-
karti bhva | tath ca kapila-deva-vkyam -- sat prasagn mama vrya-
savido bhavanti ht-kara-rasyan kath [BhP 3.25.22] ity-di |

[12]

tata ca,

vat sva-kath ka puya-ravaa-krtana |


hdy antastho hy abhadri vidhunoti suht-satm || [BhP 1.2.17]

kath-dvr antastho bhvan-padav gata san harir abhadri vsan |

[page 7]

[13]

tata ca,

naa-pryev abhadreu nitya bhgavata-sevay |


bhagavaty uttama-loke bhaktir bhavati naihik || [BhP 1.2.18]

naa-pryeu na taj-jnam iva samya-naev eveti bhakter nirargala-


svabhvatvam uktam | bhgavatn bhgavata-strasya v sevay bhaktir
anudhyna-rp naihik santat eva bhavati |

[14]

tadaiva tri-bhuvana-vibhava-hetavepy akuha-smtir [BhP 11.2.53] ity-dy-ukta-


rty sarva-vsan-nt citta uddha-sattvam agra sat bhagavat-tattva-
sktkra-yogya bhavatty ha --

tad rajas-tamo-bhv kma-lobhdaya ca ye |


ceta etair anviddha sthita sattve prasdati || [BhP 1.2.19]

rajas tama ca ye ca tat-prabhv bhv kmdaya etair ity anvaya |

[15]

eva prasanna-manaso bhagavad-bhakti-yogata |


bhagavat-tattva-vijna mukta-sagasya jyate || [BhP 1.2.20]

eva prvokta-prakrea prasanna-manasas tato mukta-sagasya tyakta-kmdi-


vsanasya bhakti-yogata punar api kriyamt tasmd vijna sktkro
manasi bahir v bhvan vinaivnubhavo ya sa jyate |
[16]

tasya ca paramnandaika-rpatvena svata-phala-rpasya skt-


krasynuagika phalam ha --

bhidyate hdaya-granthi chidyante sarva-saay |


kyante csya karmi da evtmanvare || [BhP 1.2.21]

hdaya-granthi-rpohakra | sarva-saay chidynate iti ravaa-manandi-


pradhnnm api tasmin da eva sarve saay sampyante ity artha | tatra
ravaena tvaj-jeya-gatsambhvan chidyante iti | mananena tad-gata-viparta-
bhvan | sktkrea tvtmayogyatgatsambhvan-viparta-bhvane iti
jeyam | kyante tad-icch-mtrea tad-bhsa kicid eva tev avaiyata ity
artha |

[17]

atra prakararthe sad-cra darayann upasaharati |

ato vai kavayo nitya bhakti paramay mud |


vsudeve bhagavati kurvanty tma-prasdanm || [BhP 1.2.22]

tma-prasdan manasa odhanm | na kevalam etvad-guatva tasy | ki


ca paramay mudeti karmnuhnavan na sdhana-kle sdhya-kle v bhakty-
anuhna dukha-rpa pratyuta sukha-rpam evety artha | ataeva nitya
sdhaka-day siddha-day ca tvat kurvantty uktam ||

||1.2|| r-sta || 3-17 ||

[18]

tad eva karma-jna-vairgya-yatna-paritygena bhagavad-bhaktir eva kartavyeti


matam | karma-viea-rpa devatntara-bhajanam api na kartavyam ity ha
saptabhi | tatrnye k vrt | saty api r-bhagavata (page 8) eva guvatratve
r-viuvat skt-para-brahmatvbhvt sattva-mtropakrakatvbhvc ca
pratyuta rajas-tamo-bhaatvc ca brahma-ivv api reyorthibhir nopsyv ity
atra dvau lokau paramtma-sandarbhe evodhtau --

sattva rajas tama iti prakter gus tair


yukta parama-purua eka ihsya dhatte |
sthity-daye hari-virici-hareti saj
reysi tatra khalu sattva-tanor n syu || [BhP 1.2.23]

prthivd druo dhmas tasmd agnis traymaya |


tamasas tu rajas tasmt sattva yad brahma-daranam || [BhP 1.2.24] iti |
sattva-tano sattva-akte | traymayas trayy ukta-karma-pracura | drusthnya
tama | dhma-sthnya raja | agni-sthnya sattva | trayy ukta-karma-
sthnya brahma | tata ca trayy-ukta-karma yathgnv eva skt pravartate
nnyayos tadvat para-brahma-bhto bhagavn api sattva evety artha |

devatntara-paritygenpi bhagavad-bhaktau sad-cra pramayati --

bhejire munayothgre bhagavantam adhokajam |


sattva viuddha kemya kalpante yenu tn iha || [BhP 1.2.25]

atha ato heto | agre pur | sattva viuddha viuddha-sattvtmaka-mrti


bhagavantam | prakta-sattvttatva ca tasya vivta bhagavat-sandarbhe | ato ye
tm anuvartante ta iha sasre kemya kalpante |

[19]

nanv anyn bhairavdn devn api kecid bhajanto dyante | satya yatas te
sakm | kintu mumukavopy anyn na bhajante | kim uta tad-bhaktiyika-
pururth ity ha

mumukavo ghora-rpn hitv bhta-patn atha |


nryaa-kal nt bhajanti hy anasyava || [BhP 1.2.26]

bhta-patn iti pit-prajednm upalakaam | anasyavo devatntara-nindak


santa |

[20]

nanu kma-lobhopi lakm-pati-bhajane bhavaty eva tarhi katham anys te


bhajante ?

rajas-tama-praktaya sama-l bhajanti vai |


pit-bhta-prajedn riyaivarya-prajepsava || [BhP 1.2.27]

tatrha, rajas-tama-praktitvenaiva pitrdibhi sama la ye, sama-latvd


eva tad-bhajane pravttir ity artha |

[21]

tato vsudeva eva bhajanya ity uktam | sarva-stra-ttparya ca tatraivety ha


dvbhym |

vsudeva-par ved vsudeva-par makh |


vsudeva-par yoga vsudeva-par kriy ||
vsudeva-para jna vsudeva-para tapa |
vsudeva-paro dharmo vsudeva-par gati || [BhP 1.2.28-9]

(page 9)
k ca vsudeva-paras ttparya-gocaro ye te | nanu ved makha-par dyante
ity akya tepi tad-rdhanrthatvt tat-par evety uktam | yog yoga-stri |
tem apy sana-prymdi-kriy-paratvam akya tsm api tat-prpty-
upyatvt tat-paratvam uktam | jna jna-stram |

nanu taj-jna-param evety akya jnasypi tat-paratvam uktam | tapotra


jnam | dharmo dharma-stra dna-vratdi-viayam |

nanu tat-svargdi-param ity akya gamyate iti gati svargdi-phalam | spi


tadnanda-rpatvt tat-paraivety uktam | yad v ved ity anenaiva tan-mlatvt
sarva-stri vsudeva-party uktam |

nanu te makha-yoga-kriydi-nnrtha-paratvn na tad-eka-paratvam ity


akya makhdnm api tat-paratvam uktam iti draavyam ity e |

atra yogdn kathacid bhakti-sacivatvenaiva tat-paratva mukhya


draavyam |

[22]

ved ca karma-ka-par eva jey kecit skd-bhakti-paratvam api dyata


iti

yasya deve par bhakti yath deve tath gurau |


tasyaite kathit hyarth prakante mahtmana || [vetU 6.23] ity-de |

tad eva dvtriy tad-bhajanasyaivbhidheyatva darayitv prvokta sarva-


stra-samanvayam eva sthpayati

sa eveda sasarjgre bhagavn tma-myay |


sad-asad-rpay csau gua-mayy aguo vibhu || [BhP 1.2.30]

k ca nanu jagat-sarga-pravea-niyamandi-ll-yukte vastuni sarva-stra-


samanvayo dyate, katha vsudeva-paratva sarvasya | tatrha sa eveti caturbhir
ity e | ida mahad-di-virici-paryantam | eva pravedikpy uttara-lokeu
draavy ||

||1.2|| r-suta r-aunakam ||19-22||

[23]

r-bhgavatdir bhva-krae r-nrada-vysa-savdepi --

naikarmyam apy acyuta-bhva-varjita


na obhate jnam ala nirajanam
kuta puna avad abhadram vare
na crpita karma yad apy akraam || [BhP 1.5.12]

ity-dy udhtam | k ca nikarma brahma tad-ekkratvn nikarmat-rpa


naikarmyam | ajyate anenety ajanam updhis tan nivartaka nirajanam
evambhtam api jnam ucyate bhvo bhaktis tad-varjita ced alam atyartha na
obhate samyag aparokya na kalpate ity artha | tad avat sdhana-kle phala-
kle ca abhadra dukha-rpa yat kmya karma yad apy akraam akmya
tac ceti cakrasynvaya | tad api karma vare nrpita cet kuta puna obhate,
bahir-mukhatvena sattva-odhakatvbhvd ity e |

tad eva jnasya bhakti-sasarga vin karmaa tad-upapdakatva vin


vyarthatva vyaktam | (page 10) ki ca

jugupsita dharma-ktenusata
svabhva-raktasya mahn vyatikrama || [BhP 1.5.15]

ity-dikam uktvha

tyaktv sva-dharma carambuja harer


bhajann apakvotha patet tato yadi |
yatra kva vbhadram abhd amuya ki
ko vrtha ptobhajat sva-dharmata || [BhP 1.5.17]

k ca idn tu nitya-naimittika-svadharma-nihm apy andtya kevala


hari-bhaktir evopadeavy ity ayenha tyaktveti | nanu svadharma-tygena
bhajan bhakti-paripkena yadi ktrtho bhavet tad na kcic cint | yadi punar
apakva eva mriyeta bhrayed v tad tu svadharma-tyga-nimittonartha syd ity
akyha, tato bhajant patet kathacid bhrayen mriyeta v yadi tadpi bhakti-
rasikasya karmnadhikrn nnartha-ak | agktypy ha, v-abda kake,
yatra kva v ncayonv api amuya bhakti-rasikasya abhadram abht kim? nbhd
evety artha | bhakti-vsan-sad-bhvd iti bhva | abhajatm abhajadbhis tu
kevala svadharmata ko vrtha pta | abhajatm iti ah sambadna-mtra-
vivakayety e |

|| 1.5 || r-nrada r-vysam ||23||

[24]

tad eva bhaktir evbhidheya vas tv ity uktam | tathaiva r-uka-parkit-


savdopakramepi

rotavydni rjendra n santi sahasraa |


apayatm tma-tattva gheu gha-medhinm || [BhP 2.1.2] ity-di |

ghev ity-dikam upalakaa bahirmukhnm | tma-tattva bhagavat-tattva,


tath nigamayiyamnatvt |
[25]

nigamayati

tasmd bhrata sarvtm bhagavn varo hari |


rotavya krtitavya ca smartavya cecchatbhayam || [BhP 2.1.5]

k ca sarvtmeti prehatvam ha, bhagavn iti saundaryam | vara ity


vayakatva harir iti bandha-hritvam abhaya mokam icchatety e | mokas
tu sarva-klea-nti-prvaka-bhagavat-prptir eveti jeyam |

[26]

etad-anantara vir-dhram uktv tad-apavdenpi bhakti tm ha

sa sarva-dh-vtty-anubhta-sarva
tm yath svapna-janekitaika |
ta satyam nanda-nidhi bhajeta
nnyatra sajjed yata tma-pta || [BhP 2.1.39]

k ca sarve r-vttibhir anubhta sarva yena sa eka eva sarvntartm |


tam eva satya bhajeta | anyatropalakae na sajjeta | yata sagd tmana pta
sasro bhavati | ekasya tat-tad-indriyai sarvnubhtau dnta svapna-
jannm kit yatheti | svapnepi kadcid bahn dehn prakalpya jvas tat-tad-
indriyai sarva payati tadvad varasya tu vidy-aktitvn na bandha ity e |

atra svadh-vttibhi payann eva sarve dh-vttibhir api sarva payatty eva
tathoktam | sa aikata ity atra sarva-dh-vtti-se prvam api tac-chravat |
tath svapna-dehnm vara-kartkatvepi jva-kartka-prakalpana-kathana tat-
sakalpa-dvraivevara karotty apekym uktam | ya sarva-dhty anuktatvt
satya bhajeteti yojayitavyasya kartur vidyamnatvd ayam evrtha | sa
tathbhto dnta tm svapna-dra jvo yath svapna-gatn sarve
jann tad-upalakitn vastn ca eka eva kit bhavatti tadvat | atra tam
ity anena sa aikateti [AitU 1.1.2] svbhvik jna-bala-kriy ca iti [vetU 6.8],
ruti-prasiddha-parnapeka-jndi-siddhes tath sandhye sir ha hi [Vs 3.2.1],
mymtra tu krtsnyennabhivyakta-svarpatvd [Vs 3.2.3] iti nyya-prptena
svapnasypi karttvena jgrad-dimaya-jagat-karttvasya pratva-prpte
vailakaya darita satydi-dvayena parama-pururthatva ceti jeyam |

||2.1|| r-uka || 24-26 ||

[27]

etad-anantardhyyepi tathaivha

yvan na jyeta parvaresmin


vivevare draari bhakti-yoga |
tvat sthavya puruasya rpa
kriyvasne prayata smareta || [BhP 2.2.14]

pare brahmdayovare yasmt | vivevare draari na tu dye caitanya-ghanatvt |


bhakti-yoga kecit svadehntar-hdayvake prdea-mtra purua vasanta
caturbhujam ity-di nokt-sdhana-lakabhinivea | kriyvasne vayaka-
karmnuhnnantaram | anena karmpi bhakti-yoga-paryantam ity uktam |

[28]

anantara ca sthira sukha csanam sthito yatir yad jihsur [BhP 2.2.15] ity-
din, yadi praysyan npa pramehya vaihyasnm uta yad vihram ity [BhP
2.2.22] din ca, kramea sadyomukti-krama-mukty-upyau jna-yogv uktv
tatopi rehatva bhakti-yoga-hetu-bhagavad-arpita-karmaa evoktv skd
bhakti-yogasya kaimutyam evntam | yath --

na hy atonya iva panth viata sastv iha |


vsudeve bhagavati bhakti-yogo yato bhavet || [BhP 2.2.33]

k ca santi sasarata puso bahavo moka-mrgs tapo-yogdaya | samcnas


tv ayam evety ha na hti | yatonuhitd bhakti-yogo bhaved atonya iva
sukha-rpo nirvighna ca nsty eva ity e | yac-chabdentra bhagavat-
santorthaka karmocyate sa vai pus paro dharma ity ukte |

[29]

sa ca bhakti-yoga sarva-veda-siddha ity ha --

bhagavn brahma krtsnyena trir anvkya manay |


tad adhyavasyat ka-stho ratir tmany ato bhavet || [BhP 2.2.34]

bhagavn brahm | kastha nirvikra ekgra-citta sann ity artha | tris trn
vrn krtsnyena skalyena brahma vedam anvkya vicrya yata tmani harau ratir
bhavet tad eva bhakti-yogkhya vastu manaydhyavasyat nicitavn | atrpy
upasahrnurodhena tma-abdasya hari-vcakat | nirukta ca tatvc ca
mttvd tm hi paramo harir iti | athav bhagavn sva-praka-srvajydi-gua
paramevaropi sarvavedbhidheya-srkaraa-llrtham anvkya tatra stra-
vidantarm kaam anuktya ananta-vaikuha-vaibhavdimaynm ananta-
virica-phya-bhedn vedn tathekaa ca tenaiva sambhavatty ha
kastha eka-rpatayaiva klavypti | ataevokta svayam eva

ki vidhatte kim cae kim andya vikalpayet |


ity asy hdaya loke nnyo mad veda kacana || [BhP 11.21.42] iti |

[30]

tathaiva yac chrotavyam [BhP 1.19.38] ity-din pranasyottaratvenopasaharati


tasmt sarvtman rjan hari sarvatra sarvad |
rotavya krtitavya ca smartavyo bhagavn nm || [BhP 2.2.36]

ca-krt pda-sevdayopi ghyante | anantara ca ravadi-phala yad darita


tat tdhtam

pibanti ye bhagavata tmana sat


kathmta ravaa-pueu sambhtam
punanti te viaya-viditaya
vrajanti tac-caraa-saroruhntikam || [BhP 2.2.37] iti |

atra pnanty anena prvokta sthla-dhraa-mrga parihta | bhakti-


yogasyaiva svata pvanatvd ala tat-prayseneti ||

|| 2.2 || r-uka || 28-30 ||

[31]

eva prktandhyybhy karma-yoga-jnebhya rehatvam uktv tad-


uttardhyyepi sarva-devatopsanebhya rehatva-pravacanena bhagavad-bhakti-
yogasyaivbhidheyatvam ha brahma-varcasa-kmas tu yajeta brahmaa patim
[BhP 2.3.2] ity-dy-anantaram --

akma sarva-kmo v moka-kma udra-dh |


tvrea bhakti-yogena yajeta purua param || [BhP 2.3.10]

k ca akma eknta-bhakta uktnukta-kmo v sarva-kmo v | purua


pra nirupdhim ity e | tvrea dhena svabhvata eva anupaghtyeneti
vighnnavakatokt | kman tu yath kathacit ktenpi syt | yathokta
bhrate

bhakta-kaa kao vio smti sev sva-vemani |


sva-bhogyasyrpaa dna phalam indrdi-durlabham ||1

(page 13)

tad ukta r-kapilena r-kardama prati | na vai jtu maiva syt prajdhyaka
mad-arhaam iti [BhP 6.21.24] |

athav yat tat-kmas tvreaiva yajeta tata ca uddha-bhakti-sampdanyaivnte


paryavasiyatty abhipryea savieaam upadiam | tad anena eknta-bhakteu
mumukau v tad-bhakti-yogasyaivbhidheyatva ki vaktavyam api tu sarva-
kmev apti tad eva sarvathpi nirtam |

[32]
ki ca --

1
Not found.
etvn eva yajatm iha nireyasodaya |
bhagavaty acalo bhvo yad bhgavata-sagata || [BhP 2.3.11]

k ca prvokta-nndevat-yajanasypi sahyoga-pthaktvena bhaktiyoga-


phalatvam ha etvn iti | indrdn api yajatm iha tat-tad-yajane bhgavatn
sagato bhvo bhaktir bhavatti yad etvn eva nireyasasya parama-
pururthasodaya lbha anyat tu sarva tuccham ity artham ity e |

atra indram indriya-kmas tv ity-dy uktam | indriya-pavdika pthaktvena


phalam | bhgavatena sayoge tu bhva phala khdiraypasayoge ygasya
phala-vaiiyavad iti jeyam ||

||2.3|| r-uka || 31-32 ||

[33]

anantara r-aunakenpi vyatirekokty tasyaivbhidheyatva dhktam |


yathha --

yur harati vai pusm udyann asta ca yann asau |


tasyarte yat-kao nta uttama-loka-vrtay || [BhP 2.3.17]

asau srya yan udgacchan asta ca yan gacchan harati vthgmitvd


cchinattva | yat-kaopi yena nta uttama loka-vrtay tasyyu te varjayitv
| tvataiva sarva-sphalyd iti bhva |

[34]

nanu jvandikam eva tem yua phalam astu | tatrha

tarava ki na jvanti bhastr ki na vasanty uta |


na khdanti na mehanti ki grme paavopare || [BhP 2.3.18]

na mehanti na maithuna kurvanti | tam api narkra pau matvha apare iti |

[35]

tad evha

va-vi-varhora-kharai sastuta purua pau |


na yat-kara-pathopeto jtu nma gadgraja || [BhP 2.3.19]

vdi-tulyais tat-parikarai samyak-stutopy asau purua pau | tem eva


madhye reha cet tarhi mah-paur evety artha |
[36-40]

tasygni niphalnty ha pacabhi

bile batorukrama-vikramn ye
na vata kara-pue narasya |
jihvsat drdurikeva sta
na copagyaty urugya-gth || [BhP 2.3.20]

na vata avato narasya ye kara-pue te bile te vthrandhre ity artha | asat


du |

bhra para paa-kira-juam


apy uttamga na namen mukundam |
vau karau no kurute sapary
harer lasat-kcana-kakaau v || [BhP 2.3.21]

paa-vastrauea kirena v juam api | apy arthe v abda |

barhyite te nayane nar


ligni vior na nirkato ye |
pdau n tau druma-janma-bhjau
ketri nnuvrajato harer yau || [BhP 2.3.22]

drumavaj-janma-bhjv iti tath vka-mla-tulyv ity artha |

jva chavo bhgavatghri-reu


na jtu martyobhilabheta yas tu |
r-viu-pady manujas tulasy
vasa chavo yas tu na veda gandham || [BhP 2.3.23]

jtv api r-viupadys tat-pda-lagny |

tad ama-sra hdaya bateda


yad ghyamair hari-nma-dheyai
na vikriyettha yad vikro
netre jala gtra-ruheu hara || [BhP 2.3.24]

amavat sro bala khinya yasya | vikriylakaam atheti | yad tad-vikro


bhavet tad netrdau jaldika bhavatty artha | idam evnvayena rmat rj
dhkariyate | s vg yay tasya gun gte ity-dibhym [BhP 10.80.3-4] | tad
eva r-uka-vkyrambhdhyya evbhidheyatvena r-bhaktir eva labdh |

k ca
tatr atu prathamedhyye krtaa-ravadibhi |
sthavihe bhagavad-rpe manaso dhraocyate ||
dvitye tu tata sthla-dhrato jita mana |
sarva-skii savae viau dhryam itryate ||
ttye viu-bhaktes tu vaiiya vato mune |
bhaty-udrekea tat-karma-ravadara ryate || ity e ||

|| 2.3 || r-aunaka || 33-40 ||

[41]

r-brahma-nrada-savdepi

samyak kruikasyeda vatsa te vicikitsitam |


yad aha codita saumya bhagavad-vrya-darane || [BhP 2.5.9]

agre ca sarva-stra-samanvayena nryaa-par ved ity-di [BhP 2.5.15]

r-nryaa evopsyatvena para ttparya-viayo ye te ved | nanv anyepi


devs tatropsyatvenbhidhyante | satya tepi nryaga-prabhavatvenaiva
tath varyanta ity artha | yepi tad-ray [page 15] loks tat-pada-prpti-
hetavonye makh ca te tat-par eva | tad-nandbhsa-rpatvt tat-
sdhanatvc ceti bhva |

tath yogoga skhya ca | tat sdhya tapa cittaikgryam | tat-sdhya


brahma-jna ca tat-para | tadya-smnykra-prakatvt taj-jnasya |

yoga-tapasos tat-sdhanatvc ceti bhva | ki bahun | gatis tat-prpya


brahmpi tat-par tadya-smnykra-prakatvena tad-adhnvirbhvatvt | tad
ukta r-matsya-devena satyavrata prati --

madya mahimna ca para brahmeti abditam |


vetsyasy anughta me sampranair vivta hdi || iti [BhP 8.24.38]

|| 2.5 || r-brahm nradam || 41-42 ||

[43]

r-vidura-maitreya-savdepi | tatra prano yath

tat sdhu-varydia vartma a na


sardhito bhagavn yena pusm |
hdi sthito yacchati bhakti-pte
jna sa-tattvdhigama puram || [BhP 3.5.4]

atra a sukha-rpa vartmeti | k ca bhakti-pte prema-vimale | sa-tattva


tattva tac ca brahma-bhagavat-paramtmety-dy-virbhva ||

|| 3.5 || r-vidura r-maitreyam || 43 ||

[44]
tatrjnaja-deva-stuti-dvraivottaram

pnena te deva kath-sudhy


pravddha-bhakty viaday ye |
vairgya-sra pratilabhya bodha
yathjasnvyur akuha-dhiyam ||

tathpare ctma-samdhi-yoga-
balena jitv prakti balihm |
tvm eva dhr purua vianti
te rama syn na tu sevay te || [BhP 3.5.45-46]

akuha-dhiya vaikuha-lokam iti | k viaday projjhita-kaitav


sevaika-pururth | apare moka-mtra-km | tan-mtra-pururthepi te
rama syt | ye tu sevaika-pururths te sevay ramo na syt | sadaiva sevay
paramnandam anubhavatm nuagikaty moka ca syd ity artha |

|| 3.5 || ajnaja-dev r-paramtmnam || 44 ||

[45]

ataeva svaya tat lghyate --

sat-sevanyo bata pru-vao


yal loka-plo bhagavat-pradhna |
babhvithehjita-krti-ml
pade pade ntanayasy abhkam || [BhP 3.8.1]

tasmt kathopalakit bhaktir eva para reya iti bhva |

|| 3.8 || r-maitreya || 45 ||

[46-47]

r-kpileyepi yathha --

na yujyamnay bhakty bhagavaty akhiltmani |


sadosti iva panth yogin brahma-siddhaye || [BhP 3.25.19]

brahma-siddhi para-tattvvirbhva | yath

etvn eva lokesmin pus nireyasodaya |


tvrea bhakti-yogena mano mayy arpita sthiram || [BhP 3.25.41]

bhakti-yogena ravadin mayy arpita sat mana sthira bhavatti yad etvn
eva | atrsmin ity anennyasmis tu etvatopy adhiko nstti vyajyate ||

||3.25|| r-kapila-deva ||46-47||


[48]

r-kumropadeepi jnopadenantaram

yat-pda-pakaja-pala-vilsa-bhakty
karmaya grathitam udgrathayanti santa |
tadvan na rikta-matayo yatayopi ruddha-
sroto-gas tam araa bhaja vsudevam ||

kcchro mahn iha bhavravam aplave


a-varga-nakram asukhena titranti |
tat tva harer bhagavato bhajanyam aghri
ktvoupa vyasanam uttara dustarram || [BhP 4.22.37-38}

k ca tam avehti jnam upadiam | tasya tu dukaratvena bhaktim upadiati


dvbhy yat-pda-pakajety-dikam rabhya | nanu brahmavid pnoti param iti
rute [TaittU 2.1.1] | katha yatayo nodgrathayantty ucyate tatrha kcchra iti |
aplave na plavas taraa-hetur a, o ye, tem iha tarae mahn kcchra
klea | te hi asukhena indriya-a-varga-grha bhavrava titranti |tasmd
uupa plava dustarra dustarravam ity e |

samna-prpyayor api pathorekasya durgamatva-kathanennyasybhidheyatva


svata eva sidhyati | atra titranti mtra na tu tarantty artho jeya |

||4.22|| r-sanat-kumra r-pthum ||48||

[49]

ato yac ca jnam upadia tad api tad-upadevyarthat-sampdanecch-


mtrenuhyamna tena bhakti-rasd eva ktam ity ha --

sanat-kumro bhagavn yad hdhytmika param


yoga tenaiva puruam abhajat puruarabha |
bhagavad-dharmia sdho raddhay yatata sad
bhaktir bhagavati brahmay ananya-viaybhavat || [BhP 4.23.7-8]

tenaiva dvrktena ||

||4.23|| r-maitreya ||49||

[50]

r-rudra-gtepi

ida japata bhadra vo viuddh npa-nandan |


sva-dharmam anutihanto bhagavaty arpitay ||
tam evtmnam tma-stha sarva-bhtev avasthitam |
pjayadhva ganta ca dhyyanta csakd dharim || [BhP 4.24.64-65]

atha tam eva pjayadhva na tu svadharmnuhngrahdikam api kurudhvam


ity eva-krrtha | tmastha svntarymitvena sthitam | tadvad aparev api
bhtev avasthitam tmna paramtmna ganta krtayanto dhyyanta cety
anyatra manovaco vypropi niiddha | asakd iti ekasy pjy
sampyamnym evnyrabhdyavy na tu karmdygrahea viccheda kartavya
ity artha ||

|| 4.24 || r-rudra pracetasa || 50 ||

(page 17) [51]

etad eva r-nradenpi sphukariyate anvaya-vyatirekbhy | yathha

taj janma tni karmi tad yus tan mano vaca |


n yena hi vivtm sevyate harir vara ||
ki janmabhis tribhir veha aukra-svitra-yjikai |
karmabhir v tray-proktai pusopi vibudhyu ||
rutena tapas v ki vacobhi citta-vttibhi |
buddhy v ki nipuay balenendriya-rdhas ||
ki v yogena skhyena nysa-svdhyyayor api |
ki v reyobhir anyai ca na yatrtma-prado hari ||
reyasm api sarvem tm hy avadhir arthata |
sarvem api bhtn harir tmtmada priya || [BhP 4.31.9-13]

aukra ukra-sambandhi janma viuddha-mt-pitbhym utpatti | svitram


upanayanena | yjika dkay | indriya-rdhas tat-pavena | atra skhyena
dehdi-vyatirikttma-jna-mtreeti k |

atha reyasm ity-di-k ca nanv e nn-phala-sdhann hari-


sevanbhva-mtrea kuto vaiyarthyam | tatrha, reyas phalnm
tmaivvadhi parkh | arthata paramrthata tmrthatvenaivnye
priyatvd ity artha | bhavatv tmvadhi | hare kim ytam | tatrha sarvem
apti | tmada ca avidynirsena svarpbhivyajaka | aivarepi rpea bali-
prabhtibhya iva tmaprada | priya ca paramnanda-rpatvd ity e |

atra sarve bhtn uddha-jvnm api tm paramtmeti jeyam | rami-


sthnyn jvn srya-sthnyatvt tasya | tad uktam --

tasmt priyatama svtm sarvem eva dehinm |


tad artham eva sakala jagac caitac carcaram |
kam enam avehi tvam tmnam akhiltmanm || [BhP 10.14.54] iti |

tmnau jva-tdtmypanna-brahmevarkhyau dadti yathyatha sphorayati


vakrayati ca ya sa tmada iti svmy-abhiprya ||
[52]

ki ca

yath taror mla-niecanena


tpyanti tat-skandha-bhujopakh |
propahrc ca yathendriy
tathaiva sarvrhaam acyutejy || [BhP 4.31.12]

k ca ki ca nn-karmabhis tat-tad-devat-prti-nimittny api phalni hari-


prty bhavanti | kevala-tat-tad-devatrdhanena tu na kicid iti sadntam ha
yathety-din ||

|| 4.31 || r-nrada pracetasa ||52||

[53]

r-abha-deva-kta-sva-putra-ikaepi ye v maye [BhP 5.5.3] ity-dika,


mattopy anantd ity-dika [BhP 5.5.25] cgre daranyam | brhmaa-rahgaa-
savdntepdam asti --

rahgaa tvam api hy adhvanosya;


sannyasta-daa kta-bhta-maitra |
asaj-jittm hari-sevay ita;
jnsim dya tarti-pram || [BhP 5.13.20] (page 18)

jnam atra bhavaty rayam eva | tathoktam etad-anantara r-rahgaenaiva --

aho n-janmkhila-janma-obhana
ki janmabhis tv aparair apy amumin
na yad dhkea-yaa-kttman
mahtman va pracura samgama || [BhP 5.13.21]

na hy adbhuta tvac-carabja-reubhir
hathaso bhaktir adhokajemal |
mauhrtikd yasya samgamc ca me
dustarka-mlopahatoviveka || [BhP 5.13.21]

spaam |

||5.13|| r-brhmao rahgaam ||53||

[54]

tath citraketu prati r-sakaraopadentepi da-rutbhir mtrbhir ity


[BhP 6.16.62] dau mad-bhakta puruo bhaved ity agrata udhryam |
asura-blnusanepi --
kaumra caret prjo dharmn bhgavatn iha |
durlabha mnua janma tad apy adhruvam arthadam ||
yath hi puruasyeha vio pdopasarpaam |
yad ea sarva-bhtn priya tmevara suht || [BhP 7.6.1-2]

ihaiva mnua-janmani bhgavatn dharmn caret yatorthadam etaj-janma |


devdi-janmani mah-viayvet pav-di-janmani vivekbhvc ca, mnua
janma ca prpya na vilambetetyha kaumre, kaumram rabhya ity artha | yatas
tad api janma dhruva punar durlabha ca | strasya ca prdhnyena manuyam
adhiktya pravttatvt tad-anuvdenoktir iyam | tad-buddhy-di-smyena
mnuatvam ropyaiveti jeyam | tatra bhgavata-dharmcaraasyaiva yuktatva
darayati yath hty-di | iha puruasya ca vio pdopasarpaam eva
yathnurpa yogyam ity artha | yad yasmd eva bhtn svabhvata eva
priya prti-viaya prema-kart | tatra hetu tm paramtm | pdopasarpae
hetv-antara yasmc caia vara kartum akartum anyath-kartu samartha |
suht sarve hita cikru ceti |

[55]

tad etad upakramyopasaharati |

dharmrtha-kma iti yobhihitas tri-varga


k tray naya-damau vividh ca vrt |
manye tad etad akhila nigamasya satya
svtmrpaa sva-suhda paramasya pusa || [BhP 7.6.24]

k tma-vidy | tad etat sarva nigamasyrtha-jta sva-suhda svntarymina


paramasya pusas tasmai svtmrpaa-sdhana cet tarhi satya manye satya-
phalatvt | yad v, satyam artha-kriy-kraka saphalam iti yvat | anyath
dharmdn niphalatvam eveti bhva ||

|| 7.6 || r-prahldosurablakn ||54-55||

[56]

agre ca

tatropya-sahasrm aya bhagavatodita |


yad vare bhagavati yath yair ajas rati || [BhP 7.7.24]

tatra prvokte trigutmaka-karma bja-nirharaepi upya-sahasr


madhye ayam eva upya bhagavat r-nradena m pratyupadia | yair upya-
sahasrai siddhd yad yasmd upyd yath yathvad vare bhagavati ajas
vyavadhnnantara vinaiva rati prtir bhavati | ata karma-bja-nirharaam api
tasynuagikam eva phalam iti bhva | (page 19)
[57]

agre ca guru-uray bhakty [BhP 7.7.30] ity-dibhis tasyaivopyasygny


uktvha

eva nirjita-a-vargai kriyate bhaktir vare |


vsudeve bhagavati yay salabhyate rati || [BhP 7.7.33]

eva prvokta-guru-urdi-prakreaiva, na tu tad-arthe pthak-prayatnena |


nirjita-karma-bja-lakaa-kma-krodha-lobha-moha-mada-mtsaryair janai
punar api bhakti kriyata eva | yath vsudeve ratir api salabhyata ity artha ||

|| 7.7 || prahldas tn ||56-57||

[58]

varramcra-kathanrambhe naramtra-dharma-kathanepi

dharma-mla hi bhagavn sarva-vedamayo hari |


smta ca tad-vid rjan yena ctm prasdati || [BhP 7.11.7]

dharmasya mla prama bhagavn | yata sarva-vedamaya | smta smti


ca, tad-vid vedamaya-bhagavad-vid, tasya pramam | bhy tad-
bahirmukha-dharmasyprthatva bhagavad-dharmasyaivvayakatva coktam |
ataeva

vedokhilo dharma-mla smti-le ca tad-vidm |


cra caiva sdhnm tmanas tuir eva ca || [Manu 2.6]

iti manusmti-vkyd apy atra viiatayopadia, tac ca yuktam --


dharma projjhita-kaitavotra paramo nirmatsar sat
vedya vstavam atra vastu ivada tpa-trayonmlanam | [BhP 1.1.2] ity
uktatvt |

yenaiva dharmea mana prasdatty anena yentm suprasdattivat su-abda-


viiataynuktatvt tac-chravadi-lakaa-skd-bhakter eva praastatva ca
bodhitam | tat-tat-sarva-dharma-kathannte tu svayam eva svasya ttye gandharva-
jtau janmnuagika bhagavat-tattva-jna-mtra sat-karmoktv dvitye ca
dra-jtau janmani sat-sagaja-ravadi-mtra tad uktv, svasya tda-
bhagavat-pradatva-paryanta-phala-prptau tathvidham api sva-dharma-
lakaa krantara ndtavn |

tath hi tatraiva yyam ity [BhP 7.10.48] asya k ca etac ca sarva-sdhraam


ukta bhaktasya tu bhaktir eva sarva-pururthatve hetur iti pavn eva
lakyktyha yath hty e | tasmd atrpi skt bhaktv eva ttparyam | athtra
tyaktv svadharma carambuja harer bhajann apakvotha patet tato yadi [BhP
1.5.17] ity-dau bhakter dharmtiriktatvepi ravaa krtana csya smaraa
mahat gat [BhP 7.11.10] ity-dinottara-granthe dharmatva-vidhna sarvev
appi priv vayakatvpekay parama-reyo-rpatvpekay ca lkaikam eva |
vastutas tu pacame tatrptydi-gadye [BhP 5.9.3] bhagavata karma-bandha-
vidhvasana-ravaa-smaraetydin r-jaabharatasya y bhakti-nihokt tasy
pitary uparata ity-di-gadye [BhP 5.9.7] trayy vidyym eva paryavasita-matayo
na para-vidyym ity-din tad-avajt tad-bhrtm ajatva-bodhanena
dharmtiriktatva para-vidytva ca bodhitam | ataevokta r-nrasihe
(page 20)
sanakdayo nivttkhye te ca dharme niyojit |
pravttkhye marcdym uktvaika nrada munim || iti | [NrP 4.4]

tena brahmaeti prkaraikam | tath lakamaya-kaha-kalpanay


ravadn svadharmntargaan ca bahirmukhnm api skd-bhakti-
pravartanyaiva | evam anyatrpy anya-mira-bhakty-udea-vkyeu jeyam |
tasmd api bhaktv eva ttparyam iti ||

|| 7.11 || r-nrado yudhihiram ||58||

[59-60]

jyanteyopkhynepi ata tyantika kema pcchma [BhP 11.2.28] ity


asyottaram

manyekutacid bhayam acyutasya


pdmbujopsanam atra nityam |
udvigna-buddhe rasadtma-bhvd
vitman yatra nivartate bh || [BhP 11.2.33]

k ca prathamam tyantika kema kathayati manye ity-dik | puna ca


dharmn bhgavatn brte [BhP 11.2.31] ityuttaratvena ye vai bhagavat prokt
upy hy tma-labdhaye [BhP 11.2.34] ity-di-padya-trayam uktv bhaya
dvitybhiniveata syd ity-di-padye budha bhajet tam bhaktyaikayeam [BhP
11.2.37] ity atra bhaktyety anena tasy jndy-amira-ravaa-krtandi-
lakaatvam | ekayety anena nairantarya-lakaam avyabhicritva copadiam |
tatra yadyapi kyena vc manasendriyair vety-di-prktana-vkye [BhP 11.2.36]
laukikasypi karmao bhagavad-arpad bhgavata-dharmatva sidhyatti
yathokta tasya nairantaryam api sambhavati | tathpi ravaa-krtandi-lakaa-
mtratva vyhanyeta, tasmt tatrvyabhicritva, tanmtratva ca yath bhavet
tathopya tad-anantaram ha dvbhym | tatra prathamam avyabhicritvopyam
ha prathamena --

avidyamnepy avabhti hi dvayo


dhytur dhiy svapna-manorathau yath |
tat-karma-sakalpa-vikalpaka mano
budho nirundhyd abhaya tata syt || [BhP 11.2.38]

dvaya pradhndi-dvaita-paca | yadyapy avidyamna tmani uddhe na vidyata


evety arthas tathpi dhytur avidymaya-dhyna-yuktasya satas tasya dhiyvabhti,
tasmin uddhepi kalpata evety artha | yath svapno manoratha ca tathety artha
| tat tasmt karmi sakalpayati vikalpayati ca yan manas tan niyacchet | tata
cvyabhicriy bhakty bhajand abhaya syd iti bhva |

[61]

nanu tathpi mano-nirodha-rpea yogbhysena bhakti-kaivalya-vyabhicra


syd ity akya bhaktyaiva kriyamay tad-saktatvena svata eva mano-
nirodhopi syd iti | tan-mtratvopyam ha dvityena --

van subhadri rathga-per


janmni karmi ca yni loke |
gtni nmni tad-arthakni
gyan vilajjo vicared asaga || [BhP 11.2.39]

tad-arthaki tni janmni karmi crtho ye tni nmni | etny api skalyena
jtum aakynty akyha yni loke gtni prasiddhni, tni van gya ca
vicaret | asago nispha ||

|| 11.2 || r-kavir videham || 59-61 ||

[62]

agre ca karmdn pariharan skd bhaktim eva vidhatte

paroka-vdo vedoya blnm anusanam |


karma-mokya karmi vidhatte hy agada yath ||
ncared yas tu vedokta svayam ajojitendriya |
vikarma hy adharmea mtyor mtyum upaiti sa ||
vedoktam eva kurvo nisagorpitam vare |
naikarmya labhate siddhi rocanrth phala-ruti ||
ya u hdaya-granthi nirijihru partmana |
vidhin ca yajed deva tantroktena ca keavam || [BhP 11.3.44-47] ity di |

paroketi k ca yatrnyath sthitortha sagopayitum anyath ktvocyate sa


paroka-vda | tath ca ruti ta v eta caturchuta (?) santa caturhotety
cakate parokea paroka-priy eva hi ved iti | paroka-vdam evha karma-
mokyeti | nanu svargdy-artha karmi vidhatte na karma-mokrtha tatrha
blnm anusana yath tath | atra dnta agadam auadha yath pit
blam agada pyayan khaa-laukdibhi pralobhyan pyayati dadti ca tni
khaa-laukdni | naitvat agadasya tal-lbha prayojanam apitvrogyam |
tath vedopy avntara-phalai pralobhayan karma-mokyaiva karmi vidhatta
ity e |

ajo na vidyate j r-bhagavata kath-ravadau raddh-laka dh-vttir


yasya sa | ataeva tasmin na pravartata ity artha | tathaivjitendriyo brahma-
jijsu san pramehya-paryanta-bhoge virakto v na bhavatty artha | tvat
karmi kurvta ity-dau [BhP 11.2.9] parasapara-nirapekayo raddh-viraktayor
dvayor eva tat-tan-marydtvenokte | vikarma vihitkaraa-rpea mtyor
anantara mtyu maraa-tuly ytanm upaiti | puna punar maraam upait
ytann copaitty artha | atas te vihita-karma-tyge kathacin na nistra |
vara-prayojaka-kartkasya karmaa varrpaa-lakaa-yathrthnuhnena
tat-prasde tv asau sutarm eva syd ity ha vedoktam iti | tasmd vedoktam eva
kurvo na tu niiddham | naikarmy karma-bandhgocarat-rp siddhi
labhate |

nanu karmai kriyame tasminn saktis tat-phala ca syn na tu naikarma-rp


siddhir ata ha nisagonabhiniveavn | vare tan-nimittam eva tatrrpita na tu
phaloddeena |

nanu phalasya rutatvt karmai kte phala bhaved eva | na, rocanrtheti
karmai rucy-utpdanrth agada-pne khaalaukdivat | tata ca (page 22)
karmbhirucy vedrtha samyag vicrayati | atha ca -- yo v etad akaram
aviditv grgy asml lokt praiti sa kpaa [Bhad 3.8.10] ity anenbrahmajasya
kpaat, tam eta vednuvacanena bhma vividianti brahmacaryea [Bhad
4.4.22] ity din yajdn jna-eat cvadhrya nikmeu karmasu
pravartate | tata svarga-kmo yajeta ity dibhi kmitasyaiva svargde
phalatvenvagamd akmitosau na bhavatti naikarmya-siddhi svata eva
bhavatti sthite kim uta rmad-varrpaena tat-prasde satty artha |

tad eva vilambenaiva naikarmya-siddher hetum uktv yath taror mla-


niecanena [BhP 4.31.14] iti nyyena sarva-dharma-parypti-hetunaikarma-
siddhi-sdhya-hdaya-granthi-bhedasypi ghropya svtantryenha ya v iti |
ya u ghram eva deha-dvayt parasya tmano jvasya hdaya-granthi
dehhakra nirahrtum icchur bhavati sa tv anyat karmdik svarpata eva
tyaktv tantroktengama-mrgea cakrt vedoktena ca vidhin prakrea
keava devam arcayet |

[63]

anya-deva-di-paritygrthas tathopasahra ca |

evam agny-arka-toyd atithau hdaye ca ya |


yajatvaram tmnam acirn mucyate hi sa || [BhP 11.3.55]

tmna paramtmnam ||

||11.3|| rmad-virhotro videham ||63||

[64]

agre ca vyatirekamukhena

bhagavanta hari pryo na bhajanty tma-vittam |


tem anta-kmn k nih vijittmanm || [BhP 11.5.1]

ity-etat-pranottaram
mukha-bhru-pdebhya puruasyramai saha |
catvro jajire var guair viprdaya pthak ||
ya eva purua skd tma-prabhavam varam |
na bhajanty avajnanti sthnd bhra patanty adha || [BhP 11.5.2-3]

prva r-draviopadeepi deva-kta-r-nryaa-stutau --

tv sevat sura-kt bahavontary


svauko vilaghya parama vrajat pada te |
nnyasya barhii baln dadata sva-bhgn
dhatte pada tvam avit yadi vighna-mrdhni || [BhP 11.4.10] ity uktam |

tatra ca yaje sva-bhgn dadata sura-kt vighn na bhavanti | tv


sevamnn tu mtsaryea tat-kts te bhavanti kintu yadti nicaye yadi ved
pramam itivan nicitam eva tva tem aviteti | tv sevamno vighna-mrdhni
pada ca dhatte pratuta tam eva sopnam iva ktv vrajatty artha | tad eva
rutv sasra eva tihat yat paryavasna bhavet tat pha bhagavantam ity
din tatrottarayan prathama te pratyavyitvam ha mukheti pdona-
dvayena | paryavasnam ha sthnd iti pdena ||

|| 11.5 || r-camaso videham ||64||

[65]

agre ca prvokta-prakrea bhakter evbhihitatve bhavet tasya tad-viea-pranopi


yukta | kasmin kla ity din [BhP 11.5.18] tathaivottaritam |

kta tret dvpara ca kalir ity eu keava |


nn-varbhidhkro nnaiva vidhinejyate || [BhP 11.5.20]

nnaiva vidhin vividhena mrgena ||

|| 11.5 || r-karabhjano videham ||65||

[66]

r-bhagavad-uddhava-savdepi

tva tu sarva parityajya sneha sva-jana-bandhuu


mayy veya mana samyak sama-dg vicarasva gm || [BhP 11.7.6]

noddhavov api man-nyna [BhP 3.4.31] ity-dibhi rmad-uddhvasya


siddhatvenaiva prasiddhatvt ta lakyktya tad-dvrnyebhya evopadeoyam |
evam anyatra jeyam | tata ca jahal-lakaay tva tvadya-mrgnugato bhakto
vicarasva vicaratv ity evrtha | samadktva ca m vinnyatra
heyopdeyatvbhvt | tu-abdo bahirmukha-nivtty-artha | tenpi prvam idam
abhipretam |
tvayopayukta-srag-gandha-vso'lakra-carcit |
ucchia-bhojino dss tava my jayemahi ||
munayo vta-vsan2 rama rdhva-manthina |
brahmkhya dhma te ynti nt sannysinomal ||
vaya tv iha mahyogin bhramanta karma-vartmasu |
tvad-vrtay tariymas tvakair dustara tama ||
smaranta krtayanta ca ktni gaditni te |
gaty-utsmitekita-kveli yan nloka-viambanam || [BhP 11.6.46-50] iti |

|| 11.7 || r-bhagavn ||66||

[67]
agre ca jna-yogasya kevalaysdhyatva bhakti-yogasya tu sukha-sdhyatvam
nugikatay jna-janakatva svayam api pururthatva ceti | yath

na kuryn na vadet kicin na dhyyet sdhv asdhu v |


tmrmonay vtty vicarej jaavan muni || [BhP 11.11.17]

ity antena jna-yogam uktv bhakti-yogam uddbhvayitum ha --

abda-brahmai nito niyt pare yadi |


rutas tasya rama-phalo hy adhenum iva rakata || [BhP 11.11.18]

atra para-brahma-padena para-tattva-mtram ucyate |na tu brahmatva-


bhagavattvdi-vivekeneti jeyam, sarvatra tat-smyt | tad eva abda-
brahmbhysasya para-brahmbhysa prayojanam ity uktam | tatra sarvev
eveu vieata upaniad-bhgeu abda-brahmaas tat-pratipdakatve sthitepi
tad-vicra-koibhir api para-brahma-nih na jyate, kintu tasmin yasminn ae
r-bhagavad-kra-para-brahma-lldika pratipdyate tad-abhysenaiva
bhagavad-kre ca nih jyate | tad uktam --

sasra-sindhum atidustaram uttitror


nnya plavo bhagavata puruottamasya |
ll-kath-rasa-nievaam antarea
puso bhaved vividha-dukha-davrditasya ||[BhP 12.4.40] (page24)

reya-sti bhaktim udasya te vibho


kliyanti ye kevela-bodha-labdhaye |
tem asau kleala eva iyate
nnyad yath sthla-tuvaghtinm || [BhP 10.14.4] ity-di ca |

[68-69]

ataeva madya-ll-ny vaidikm api vca nbhased ity ha dvbhym

2
vta-vsan ye munayo or aya |
g dugdha-dohm asat ca bhry
deha pardhnam asat-praj ca |
vitta tvat-trthktam aga vca
hn may rakati dukha-dukh || [BhP 11.11.19]

may r-bhagavat hn mama lldi-nym | may hn vcam ity ukta


vivoti

yasy na me pvanam aga karma


sthitudbhava-pra-nirodham asya |
llvatrepsita-janma- v syd
bandhy gira t vibhyn na dhra || [BhP 11.11.20]

yasy me jagata odhaka carita na syt ki tad asya vivasya sthity-di-


rpa tad-dhetur ity arthas tatopy utkatamatvena vimyha llvatreu
psita jagata premspada r-ka-rmdi-janma v na syt, t niphal
gira veda-lakam api dhro dhmn na dhrayet | tad ukta r-nradena
ida hi pusas tapama rutasya v [BhyP 1.5.22] ity di | ataeva gta kali-yuga-
pvanvatrea r-bhagavat

rutam apy aupaniada dre hari-kathmtam |


yan na santi dravac-citta-kampru-pulakdayam || [Padyval, 39] iti |

[70]

tad eva bhaktyaiva jna sidhyatty uktv ta ca jna-mrgam upasaharati

eva jijsaypohya nntva-bhramam tmani |


uprameta viraja mano mayy arpya sarvage || [BhP 11.11.21]

jijsay baddho mukta iti vykhy guato me na vastuta [BhP 11.11.1] ity-di-
prvokta-prakraka-vicrea | tmani uddha-jve | nntva devatva-
manuyatvdi-bhedam apohya | eva mal-lldi-ravaena mano mayi brahmkre
sarvage arpya dhrayitv uprameta |

[71]

tad eva jna-mir bhaktim upadiya tad-andarenuaga-siddha-jna-


gu uddhm eva bhaktim upadiati caturbhi

yady ano dhrayitu mano brahmai nicalam |


mayi sarvi karmi nirapeka samcara || [BhP 11.11.22]

yadti nicaye | ky dhatte pada tvam avit yadi vighna-mrdhni [BhP


11.4.10] ity-divat | atra jnecchur eva prakte | rmad-uddhava prati ca
tdatvam ropyaivedam ucyate | tata ca reya-sti bhaktim udasya te vibho
kliyanti [BhP 10.14.4] ity-di-pramena bhakti vin kevala-jna-mrgea
mano brahmai dhrayitu nicitam evno bhavasi | tatopi svato jndi-sarva-
gua-sevita bhakti-yogam evrayeti tat-sopnam upadiati mayty-din |

[72]

athav prktana-bhakti-(page 25) balbhvd brahma-jnecchur yadi tatra mano


dhrayitum ana syt, taddhunpy eva kurvteti yojyam | samcara arpaya |
nirapeko vchntara-rahita |

raddhlur mat-kath van subhadr loka-pvan |


gyann anusmaran karma janma cbhinayan muhu ||
mad-arthe dharma-kmrthn caran mad-apraya |
labhate nical bhakti mayy uddhava santane || [BhP 11.11.23-4]

k ca mad-arpaa karmabhir viuddha-sattvasyntarag bhaktim ha


raddhlur itty e |

abhinayan janma-karma-llayor madhye ye nijbha-bhva-bhakti-gats tn


svayam anukurvan bhagavad-gat bhaktntara-gat ca tn anya-
dvrnukurvann ity artha | ki ca, yo dharmo godndi-lakaas tam api mad-
arthe madya-janmdi-mahotsavgatvenaiva | ya ca kmo mah-prsda-vsdi-
lakaas tam api mad-arthe madya-sevdy-arthe man-mandira-vsdi-
laksaatvenaiva | ya crtho dhana-sagrahas tam api mad-arthe mat-sev-
mtropayogitvenaivcaran sevamna | mad-apraya mad-arthe rayntara-
nya-cet ca san tm eva kath-ravadi-laka bhakti mayi nical kla-
trayepy avyabhicri labhate, tat-sukhena kaivalydv apy andart | na ca
bhajanyasya calatay v s caliyatti mantavyam ity ha santana iti |

[73-74]

nanv evambhta-bhakti-mrga-pravttir nih v katha syd ity akya tatra


hetum ha

sat-saga-labdhay bhakty mayi m sa upsit |

iti bhakty bhakti-rucy sa bhakto mm upsit bhajamno bhavati | tasya ca


bhaktasya madya brahmkra bhagavad-kra ca sarvam api svarpa-
vijnam anysenaiva bhavatty ha --

sa vai me darita sadbhir ajas vindate padam || [BhP 11.11.25] iti |

ajas bhakty-anuagenaiva | pada svarpam ||

|| 11.11 || r-bhagavn || 67-75 ||

[75]
agre ca bhakti-yogasyaiva prk-siddhat, skt r-bhagavat-pravartitat svayam
eva mukhyat | parem arvcnat yath-rucinnajana-pravartitat tucchat ceti |
yath, rmad-uddhava uvca --

vadanti ka reysi bahni brahma-vdina |


te vikalpa-prdhnyam utho eka-mukhyay ||
bhavatodhta svmin bhaktiyogonapekita |
nirasya sarvata saga yena tvayy vien mana || [BhP 11.14.1-2]

k ca reysi reya-sdhanni | ki vikalpena prdhnyam utho ki v


ekasyaiva mukhyat, eka-mukhyatpekotthpane kraa bhavateti | na
apekitam anapek yasmin sa ahaituka | ayam artho bhavat yo bhakti-yoga
ukta, anye ca yni nireyasa-sdhanni vadanti tte ki phala-sdhanatvena
prdhnyam eva sarvem utggitvam | prdhnyenpi sarve ki vikalpena
tulya-phalatva yad v kacid viea ity e |

[76]

atrottara r-bhagavn uvca --

klena na pralaye vya veda-sajit |


maydau brahmae prokt dharmo yasy mad-tmaka || [BhP 11.14.3]
(page 26)

k ca tatra bhaktir eva mah-phalatvena mukhy, anyni tu svasva-prakty-


anusrea kha-pupa-sthnya-svargdi-phala-buddhibhi pribhi prdhnyena
parikalpitni kullaka-phalnti vivektu prakty-anusrea bahudh pratipattim
ha kleneti saptabhi | mad-atmako mayy evtm citta yena sa ity e |

yad v madtmako mat-svarpa-bhto nirguatvsmat-svarpa-bhto bhakti-


lakao dharma prokta sarva-samanvaye pratipditam ity artha |

[77-80]

tad eva sati tasym evneka-vidha-reyo-vadane hetum ha --

man-my-mohita-dhiya puru puruarabha |


reyo vadanty aneknta yath-karma yatha-ruci || [BhP 11.14.9]

tat-praktn my-gua-mlatvd manmymohitadhiya | aneknta nn-


vidham | reya pururtha tat-sdhana ca | yata

na sdhayati m yogo na skhya dharma uddhava |


na svdhyyas tapas tygo yath bhaktir mamorjit || [BhP 11.14.20]

na sdhayati na vakaroti | tapo jnam | tyga sannysa |


dharma satya-dayopeto vidy v tapasnvit |
mad-bhaktypetam tmna na samyak prapunti hi || [BhP 11.14.22]

dharmo nikma | vidy strya brahma-jnam | tapas tad-kaam | bhakti-


lakaais tu --

yath yathtm parimjyatesau


mat-puya-gth-ravabhidhnai |
tath tath payati vastu skma
cakur yathaivjana-samprayuktam || [BhP 11.14.26]

k ca nanu brahma-vid pnoti param [TaittU 2.1.1] tam eva viditvtimtyum eti
[vetU 6.15] ity di-rutibhyo jnd evvidy-nivtty tvat-prptir avagamyate
kuto bhakti-yogenety ucyate | atrha yath yateti | tm citta parimjyate odyate
mat-puya-gthn ravaair abhidhnai ca | bhakta-revvntara-vypro
jna na pthag ity artham | ity e |

|| 11.14 || r-bhagavn ||77-80||

[81-83]

agre ca karma-jna-bhakti-yogn tat-tad-adhikrity pthag het coktv


jna-karmndarea (page 27) bhakter evbhidheyatvam ha pacabhi | tatra
jnbhysndara vaktu tad-adhikra-hetu-vairgybhysndara vidhatte --

proktena bhakti-yogena bhajato msakn mune |


km hdayy nayanti sarve mayi hdi sthite || [BhP 11.20.29]

jnbhysndara vidhatte --

bhidyate hdaya-granthi chidyante sarva-saay |


kyante csya karmi mayi dekhiltmani || [BhP 11.20.30]

bhaktyaiva de skt-kte | tathaivha

tasmn mad-bhakti-yuktasya yogino vai mad-tmana |


na jna na ca vairgya prya reyo bhaved iha || [BhP 11.20.31]

k ca tad eva vyavashtaydhikri-trayam uktam | tatra bhakter anya-


nirapekatvd anyasya ca tat-spekatvd bhakti-yoga eva reha ity upasaharati
tasmd iti tribhi |mad-tmano mayi tm citta yasya tasya reya-sdhanam ity
e |

atra pryo-grahaasyya bhva | bhajat jna-vairgybhysena prayojana


nsty eva | tatra yath-sthitepi sadyo mukti-mrge kecit krama-mukti-mrge
pravttir jyate | tath brahma-bhta prasanntm [Gt 18.54] ity di r-
gtnusrea yadi krama-bhakti-mrge pravtti syt tad bhavatv iti | tad eva
bhakte prema-lakae sarva-phala-rje sva-phale nsty eva jndy-apek |
[84]

pthak pthak jndi-phalepi sdhye nstty ha --

yat karmabhir yat tapas jna-vairgyata ca yat |


yogena dma-dharmea reyobhir itarair api ||
sarva mad-bhakti-yogena mad-bhakto labhatejas |
svargpavarga mad-dhma kathacid yadi vchati || [BhP 11.20.32-33]

itarais trtha-ytr-vratdibhir api yad bhvya tat sarva mad-bhakti-yogena


mad-bhaktau labhate | tatrpy ajas anysenaiva ki tat sarvam | tad ha
svargvargam iti | svarga prpacika-sukha sattva-uddhy-di-kramepavargo
moka-sukha ca | tad-atikrami-sukha ca bhavatty ha mad-dhma
vaikuha ceti | kathacid bhakty-upakaraatvenaiva yadi vchati kacit, tatra
r-citraketv-divat svarga-vch | tasya bhakty-upakaraatva cokta reme
vidydhara-strbhir gpayan harim varam [BhP 6.17.3] iti | r-ukdivad-
apavarga-vch | tat-prrthanay go-gopari-sarapa-sthiti-kla vypya r-
kena drkty myy saty mt-garbhd bahirbabhva iti brahma-
vaivarta-kath | tatra ca bhakty-upakaraatva brahma-bhta prasanntm ity-
di-gt-vacant | tath prpta-bhagavat-prada-tadya-vnda-vieavad
vaikuhecch | te hi prem skt r-bhagavac-cararavinda-sevecchayaiva tat-
prrthya (page 28) prptavanta | yac ca vrajanty animimabhnu-vtty [BhP
3.15.25]

|| 11.20 || r-bhagavn || 81-84||

[85]
ante ca

e buddhimat buddhir man ca manim |


yat satyam anteneha martyenpnoti mmtam || [BhP 11.29.22]

k ca ato mad-bhajanam eva buddher vivekasya many cturyasya ca


phalam ity ha eeti | tm eva darayati satyam amta ca m mm antensatyena
martyena vinin manuya-dehena iha asminn eva janmani prpnotti yat saiva
buddhir man ceti | buddhir viveko man cturyam ity e |

prva bhakti-prakaraasya gatatvd ity ato hetpanysa kta

haricandro rantideva ucha-vtti ivir bali |


vydha kapoto bahavo hy adhruvea dhruva gat || [BhP 10.72.19] iti |

|| 11.29 || 85 ||

[86]

r-ukopadeopasahre ca ravaam upalakya


sasra-sindhum atidustaram uttitror
nnya plavo bhagavata puruottamasya |
ll-kath-rasa-nievaam antarea
puso bhaved vividha-dukha-davrditasya || [BhP 12.4.40]

k ca anya plava uttaraa-sdhana na bhaved upyntarbhvd ity e |


anysm api bhaktn tat-prvakatvenaiva pravtter upyntarsambhavatvam
uktam | etad-anantardhyya ca tdopakramopasahra-maya eva |

atrnugyatebhka bhagavn harir vara |


yasya prasdajo brahm rudra krodha-samudbhava || [BhP 12.5.1]

ity upakramya, etat kathita tta yad tm pavn npa [BhP 1.19.5] harer
vivtmana ce ki bhya rotum icchasi [BhP 12.5.14] ity upasahrepi |
tda-mahimatvena prvokta-ll-kath-ravaasyaiva prdhnyt ata
upakramopasahra-nirdiatvt ravaopalakita-bhakter evtrpi prdhnyam |
yas tu tan-madhye tva tu rjan mariyati [BhP 12.5.2] ity din jnopadea sa
ca tasya y prg avagat bhakti-nihy eva svaya darayiyamatvt | tatra
prcn tan-nih yath prathame kghri-sevm adhimanyamna [BhP
1.19.5] iti | dadhyau mukundghrim ananya-bhva [BhP 1.19.7] ity di tan-
nihataiva | tad-bhaya-paritygo yath tad-vkye (page 29)

dvijopasa kuhakas takako v


daatv ala gyata viu-gth || [BhP 1.19.15] iti |

taj-jnopadeam abahu matv ravaa-lakaay bhaktyaiva sva-ktrthatvam


uktam |

siddhosmy anughtosmi bhavat karutman |


rvito yac ca me skd andi-nidhano hari ||
ntyadbhutam aha manye mahatm acyuttmanm |
ajeu tpa-tapteu bhteu yad-anugraha ||
pura-sahitm etm arauma bhavato vayam |
yasy khalttamaloko bhagavn anuvaryate || [BhP 12.6.2-4] iti |

puna caikena padyena tad-vkya-gaurava-mtregktasya brahma-jnasya


takakdi-bhaya-nivtti-hetutvam uktvpy anyena tad-rdhvam adhokaja eva vk-
cetasos tan-nma-krtana-dhynvenuj prrthit |

bhagavas takakdibhyo mtyu yo na bibhemy aham |


pravio bhrama-nirvam abhaya darita tvay ||
anujnhi m brahman vca yacchmy adhokaje |
mukta-kmaya ceta praveya visjmy asn || [BhP 12.6.5-6] iti |

atha punar anyena padyenjna-nirsaka-jna-vijna-siddhi ca bhagavat-


padravinda-darannandntarbhtaiva mama sphuratti vijpitam | yath --
ajna ca nirasta me j-vijna-nihay |
bhavat darita kema para bhagavata padam || [BhP 12.6.7] iti |

atra pada-abdasya cararavindbhidhyakatve jnena vaiysaki-abditena


bheje khagendra-dhvaja-pda-mlam [BhP 1.18.16] ity evsti prathame sdhakam |
tad etat prakararthas tatra r-stenaiva spakta |

brahma-kopotthitd yas tu takakt pra-viplavt |


na sammumohoru-bhayd bhagavaty arpitaya || [BhP 1.18.2]
nottamaloka-vrtn juat tat-kathmtam |
syt sambhramonta-klepi smarat tat-padmbujam || [BhP 1.18.4] iti |

tath prva dvdaasyaiva ttye prathama-skandhntasthasya

ata pcchmi sasiddhi yogin parama gurum |


puruasyeha yat krya mriyamasya sarvath || [BhP 1.19.34]

ity asya rja-pranasyottaratvena bhagavad-dhyna-krtane eva svaya r-


ukadevenpy upadie --

tasmt sarvtman rjan hdistha kuru keavam |


mriyamo hy avahitas tato yti par gatim ||
mriyamair abhidhyeyo bhagavn paramevara |
tma-bhva nayaty aga sarvtm sarva-sambhava ||
kaler doa-nidhe rjann asti hy eko mahn gua
krtand eva kasya mukta-saga para vrajet || [BhP 12.3.48-50]

ity din tatas tatra keava avahita ktvadhna tma-bhvam tmano bhaktim |
astu tvad ysa-(page 30) sdhya jnam | hi yasmd anysa-sdhyt krtand
evety artha | dvitya-skandhepi na hy atonya iva panth [BhP 2.2.33] ity
din evam etan nigaditam [BhP 2.3.1] ity antena granthena nngavn uddha-
bhakti-yoga eva tatrottaratvena paryavasita | tatrpi pibanti ye bhagavata [BhP
2.2.37] ity din ll-kath-ravaa eva parama-paryavasna dyate | tasmt
sdhkta tva tu rjan mariyeti ity dika tad-bhakti-nih-prakaanrtham
eveti | yatho bhaktv eva tad-upadeasya ttparyam |

ataeva dvityasyame rja-prrthan ca nnyath syt | ke niveya nisaga


manas tyakye kalevaram [BhP 2.8.2] ity di |

|| 12.4 || r-uka || 86 ||

[87-91]

r-stopadentepi pacabhi

naikarmyam apy acyuta-bhva-varjita


na obhate jnam ala nirajanam |
kuta puna avad abhadram vare
na crpita karma yad apy akraam || [BhP 12.12.52]

k ca idn jna-karmdard api bhagavat-krtandiv evdara kartavya ity


ha naikarmya tat-prakaka yaj jna yato nirajanam updhi-nivartaka,
tad api acyuta-bhakti-varjita cen na obhate nparoka-paryanta bhavatty
artha ity dik |

yaa-riym eva parirama paro


varramcra-tapa-rutdiu |
avismti rdhara-pda-padmayor
gunuvda-ravadibhir hare || [BhP 12.12.53]

k ca ki ca varramcrdiu ya paro mahn parirama sa yao-yukty


riym eva krto sampadi v kevala na parama-pururtha | gunuvddibhis
tu rdhara-pda-padmayor avismtir bhavati ity e | tath --

avismti ka-padravindayo
kioty abhadri ca a tanoti ca |
sattvasya uddhi param ca bhakti
jna ca vijna-virga-yuktam || [BhP 12.12.54]

spaam | tath

yya dvijgry bata bhri-bhg


yac-chavad-tmany-akhiltma-bhtam |
nryaa devam adevam am
ajasra-bhv bhajatviveya || [BhP 12.12.55]

k ca tad eva rot tmna cbhinandayann ha | tath yyam iti


dvbhym | tth hi dvjgry yad yasmd tmany antakarae r-nryaam
viveya avad bhajata | sambhvany lo | ato bhri-bhg bahu-puyavanta
kathambhtam akhiltma-bhta sarvnarymiam ata eva deva sarvopsyam |
adeva na devonyo yasya tam | kuta am | yad v yasmd yya bhri-bhgs
tapa din sampanns tato nryaa bhajateti vidhi ity e | (page 31)

atra tapa-di-sampatte srthakatva nryaa-bhajanena bhavatti svmy-


abhiprya | tath

aha ca sasrita tma-tattva


ruta pure paramari-vaktrt |
pryopavee npate parkita sadasy
mahat ca vatm || [BhP 12.12.56]

etat-prasagenha ctma-tattvam akhiltma-bhta nryaa smrita | ta


prati paramotkahitktosmty artha | yad tma-tattva me may mahari-
vaktrc chrutam ||

|| 12.12 || r-sta || 87-91 ||


[92]

tad evam asmin rmati mah-pure guru-iya-bhvena pravttnm upadea-


ik-vkyeu hakter evbhidheyatva sdhitam | tath

tat kathyat mah-bhga yadi ka-kathrayam |


athavsya padmbhoja- makaranda-lih satm || [BhP 1.16.6]

ity anusrea sarvem itihsnm api tan-mtra-ttparyatva jeyam | vistara-


bhiy tu na vivriyate | anyatra ca tad eva dyate | tatrnvayena yath

etvn eva lokesmin pus dharma para smta |


bhakti-yogo bhagavati tan-nma-grahadibhi || [BhP 6.3.22]

pus jva-mtr para dharma srvabhaumo dharma etvn eva smto


naitad adhika | etvat tvam evha tan-nma-grahadibhir yo bhakti-yoga
skd bhaktir iti | eva-krenya-vyvttatva spaayati bhavatti | nma-
grahadny api yadi karmdau tat-sdguydy-artha prayujyante | tad tasya
paratva nsti | tuccha-phalrtha-prayojyatvena tad-apardhd ity artha | tathaiva
kayiu-phala-dttva ca bhavatti bhva |

|| 6.3 || r-yama sva-bhan || 92 ||

[93]
tath ca --

sadhrcno hy aya loke panth kemokuto-bhaya |


sul sdhavo yatra nryaa-parya || [BhP 6.10.17]

aya panth r-nryaa-bhakti-mrga ||

|| 6.1 || r-uka || 93 ||

[94]

tatraivnvayena sarva-stra-phalatva sa-kaimutyam ha

rutasya pus sucira-ramasya


nanv ajas sribhir itortha |
tat-tad-gunuravaa mukunda-
pdravinda hdayeu yem || [BhP 3.13.4] (page 32)

pus rutasya vedrthvagater ayam evrtha prayojanam ita lghita |


kosau ? mukundasya pdravinda ye hdayeu vartate te tad-gun
bhagavad-bhakty-tmaknm anusmaraa tat soyam iti | tata sutarm eva r-
mukundasyety artha | evam evokta vsudeva-par ved [BhP 2.2.28] ity di |
bhagavn brahma krtsnyena trir anvkya manay |
tad adhyavasyat ka-stho ratir tman yato bhavet || [BhP 2.2.34]

tath ca pdme bhat-sahasra-nmni


smartavya satata viur vismartavyo na jtucit |
sarve vidhi-niedh syur etayor eva kikar ||

sknde prabhsa-khae, liga-pure ca


loya sarva-stri vicrya ca puna puna |
idam eva sunipanna dhyeyo nryaa sad || [LiP 2.7.11]

ata eva veddy-arpaa-mantra iti


vidy-tapo-dhyna-yonir ayonir viur ita |
brahma-yajas tato deva pryat me janrdana ||

|| 3.13 || r-vidura ||94||

[95]

yato ya ca stre varramcro vidhyate tasypy anupama-carita phala


bhaktir eva | yath

dna-vrta-tapo-homa- japa-svdhyya-sayamai |
reyobhir vividhai cnyai ke bhaktir hi sdhyate || [BhP 10.47.21]

dndibhi r-ka-santorther iti jeyam | taj janma tni karmi tad-yus tan-
mana [BhP 4.31.7] ity di | bhan-nradye (1.39.51)

janma-koi-sahasreu puya yai samuprjitam |


te bhaktir bhavec chuddh deva-deve janrdane || iti |

agastya-sahitym

vratopavsa-niyama-janma-koypy anuhitai |
yajai ca vividhai samyag bhaktir bhavati mdhave || iti |

etad eva vyatirekeokta dharma svanuhita pusm [BhP 1.2.8] ity dau |
yaa riym eva [BhP 12.12.4] ity dau ca |

|| 10.47 || uddhava r-vraja-devm ||95||

[96]

yac ca yatra jnam abhidhyate tad api bhakty-antar-bhtatayiava labhyam |


yath
pureha bhman bahavopi yoginas
tvad-arpiteh nija-karma-labdhay |
vibudhya bhaktyaiva kathopantay
prapedirejocyuta te gati parm || [BhP 10.14.5]

he bhman, iha loke prva bahavo yoginopi santo yogair jnam aprpya pact
tvayi arpiteh laukiky appi ce | tathrpitni yni nijni karmi tair labdhay
kath-rucir-rpay, puna ca (page 33) kathopantay tvat-sampa prpitay
bhaktyaivjas sukhena vibhudhytma-tattvam rabhya r-bhagavat-tattva-
paryantam anubhya tava parmantarag gati prpt | r-gtopaniatsu ca
aha sarvasya prabhavo matta [Gt 10.8] ity dibhi uddh bhaktim
upadiyha --

tem evnukamprtham aham ajnaja tama |


naymy tmabhvastho jnadpena bhsvat || [Gt 10.11] iti |

|| 10.14 || brahm r-bhagavantam || 96 ||

[97]

yny anyni sarvi tatra pururtha-sdhanny ucyante tny api tathaiva bhakti-
mlny eva | yath

svargpavargayo pus rasy bhuvi sampadm |


sarvsm api siddhn mla tac-cararcanam || [BhP 10.81.19]

mantratas tantrata chidram [BhP 8.23.16] ity di-nyyena mukha-bhru-


pdebhya [BhP 11.5.2] ity dy-ukta-nityatvena ca sarvath tad-bahirmukhn
tu tat-tad-albha eva syd ity artha | yath sknde --

viu-bhakti-vihnn raut smrt ca y kriy |


kya-klea phala ts svairi-vyabhicravat || iti |

tad ukta r-yudhihirea

tvat-pduke avirata pari ye caranti


dhyyanty abhadra-naane ucayo ganti |
vindanti te kamala-nbha bhavpavargam
sate yadi ta ia a nnye || [BhP 10.72.4] iti |

ata ukta bhan-nradye (1.4.4)

yath samasta-lokn jvana salila smtam |


tath samasta-siddhn jvana bhaktir iyate ||

|| 10.82 || rdma-vipra ||97||


[98]

tad eva tni sdhanni bhakti-jvanny eveti bhakter eva sarvatrbhidheyatvam |


tni vinpi bhakter eva

r-viu-pure (1.11.48) pulaha-vkyam


yo yaja-puruo yaje yoge ca parama pumn |
tasmis tue yad aprpya ki tad asti janrdane ||

ataeva moka-dharme
y vai sdhana-sampatti pururtha-catuaye |
tay vin tad pnoti naro nryaraya || iti |

tasmt sdhkta sarva-stra-ravaa-phalatvena tad-abhidheyatvam | ataeva


prathama svaya bhagavat saiva pravartitety ukta klena na pralaye
vya veda-sajit may [BhP 11.14.3] ity-din |

tad eva sati ye tu ntikovids te tat-tad-artha karmdy-agatvenaiva r-


vipsana kurvate | (page 34) tatas tad-apardhena nija-kman-mtra-phala-
pradatvam | na ca tat-tan-mtra-dnena parypti kintu paryvasne parama-phala-
pradatvam eveti | tatas tasy eva parama-hitatvenbhidheyatvam ha --

satya diaty arthitam arthito n


naivrthado yat punar arthit yata |
svaya vidhatte bhajatm anicchatm
icchpidhna nija-pda-pallavam || [BhP 5.19.28]

arthita prrthita san nm arthita satyam eva dadti | na tatra kadcid


vyabhicra ity artha | kintu tathpi tan-mantrerthado na bhavati, tan-mtra
dattv nivtto na bhavatty artha | yata upsakas tatrpratvd bhoga-kaye sati
tadaiva punar arthit bhavati | na jtu kma kmn [ManuS 2.94] ity de | tad
evam abhipretya sa tu parama-kruikas tat-pda-pallavam eva vidhatte tebhyo
dadtty artha | yath mt carvyam mttik blaka-mukhd apasrya tatra
khaa dadti tadvad iti bhva | evam apy ukta akma sarva-kmo v [BhP
2.3.10] ity dau tvratva bhakte | tathokta grue

yad durlabha yad aprpta manaso yan na gocaram |


tad apy aprrthita dhyto dadti madhusdana || [GarP 2.234.12] iti |

eva r-sanakdnm api brahma-jnin bhakty-anuvtty tat-pda-pallava-


prptir jey ||

|| 5.19 || dev parasparam ||98||

[99]
atha vyatireke karmndareha | tatra karmaa phala-prptv anicayavattva
dukha-rpatva ca bhaktes tu tasym vayakatva, sdhaka-daym api
sukha-rpatva cety hu

karmay asminn anvse dhma-dhmrtman bhavn |


pyayati govinda- pda-padmsava madhu || [BhP 1.18.12]

asmin karmai satra anvsa avivasanye vaiguya-bhulyena kivat phala-


nicaybhvd anena bhakter vivasanyatvam dhvanitam | dhmena dhmro
virajitau tmnau arra-citte ye, karmai ah, tn asmn ity artha | pda-
padmasya yao-rpam sava makaranda madhu madhuram | atra satravat
karmntaram, yaa-ravaavad bhakty-antara ceti jeyam |

tad eva bhakti vin karmdibhir asmka dukham evsd iti vyatirekatvam
atra gamyate | tad ukta yaa-riym eva parirama para [BhP 12.12.40] ity
di | ato vai kavayo nityam [BhP 1.2.22] ity di ca | brahma-vaivarte ca iva prati
r-viu-vkyam

yadi m prptum icchanti prpunvanty eva nnyath |


kalau kalua-cittn vthyu-prabhtni ca |
bhavanti varrami na tu mac-chararthinm || iti |

|| 1.18 || r-aya stam || 99 ||

[100]

tath tyakt svadharma [BhP 1.5.17] ity dikam anusandheyam | eva mah-
vitta-mahysdi-sdhyena karmdin tuccha svargdi-phala svalpysa-
svalpa-vittdi-sdhyay bhakty (page 35) tad-bhsena ca parama-mahat-phala
tatra tatrnusandhya bhaktv eva stra-ttparya parylocanyam | tasmt tat-
tac-chstrm api bhakti-vidheya-tad-anuvdena pravttatvn na vaiphalyam ity
api jeyam | ki ca --

viprd dvi-a-gua-yutd aravinda-nbha-


pdravinda-vimukht vapaca variham |
manye tad-arpita-mano-vacanehitrtha-
pra punti sa kula na tu bhrimna || [BhP 7.9.10]

k ca bhaktyaiva kevalay hares toa sambhavatty uktam | idn bhakti


vin nnyat kicit tat-toa-hetur ity ha viprd iti |

manye dhanbhijana-rpa-tapa-rutaujas-
teja-prabhva-bala-paurua-buddhi-yog || [BhP 7.9.9]

ity dau prvokt ye dhandayo dvia dvdaa-gus tair yuktd viprd api
vapaca variha manye | yad v sanat-sujtokt dvdaa dharmdayo gu
draavy
dharma ca satya ca damas tapa ca
vimatsara hrs titiknasy |
yaja ca dna ca dhti ruta ca
vratni vai dvdaa brhmaasya || iti |

kathambhta vapaca, tasminn aravinda-nbherpit mana dya yena tam |


hita karma | varihatve hetu sa evambhta vapaca sarva-kula punti |
bhri-mno garvo yasya sa tu vipra tmnam api na punti, kuta kulam | yato
bhakti-hnasyaite gu garvyaiva bhavanti, na tu uddhaye | ato hna iti bhva |
ity e ||

mukt-phala-k dvia dvdaa-gu dhanbhijandaya | yad v

amo damas tapa auca knty-rjava-viraktaya |


jna-vijna-santoa satystikya dvia-gu || ity atrokt ity e |

sknde r-nrada-vkyam
kulcra-vihnopi dha-bhaktir jitendriya |
praasta sarva-lokn na tv adaa-vidyaka |
bhakti-hno dvija nta saj-jti-dharmikas tath ||

k-khae ca
brhmaa katriyo vaiya dro v yadi vetara |
viu-bhakti-samyukto jeya sarvottamottama ||

bhan-nradye --
viu-bhakti-vihn ye cal parikrtit |
cal api vai reh hari-bhakti-parya || [NrP 1.37.12]

nradye ca
vapaco'pi mah-pla vior bhakto dvijdhika |
viu-bhakti-vihno yo dvijti vapacdhama || [NrP 1.33.41] iti |

atra mla-padye sa kula puntty ukte sva puntti sutarm eva siddham |
yathokta

kirta-hndhra-pulinda-pulka
bhra-umbh yavan khasdaya |
yenye ca pp yad-aprayray
udhyanti tasmai prabhaviave nama || [BhP 2.4.18] iti |

|| 7.9 || prahlda r-nsiham ||

[101]

ataevhu (page 36)

dhig janma nas trivd-vidy dhig vrata dhig bahujatm |


dhik kula dhik kriy-dk vimukh ye tv adhokaje || [BhP 10.23.40]

k ca trivt aukra svitra daikam iti triguita janma | vrata


brahmacaryam | kriy karmi dkya cety dik | tathokta ki janmabhis
tribhi [BhP 4.31.8] ity di ||

|| 10.13 || yjika-vipr || 101 ||

[102]

mayy eva mana dhatsva mayi buddhi niveaya


nivasiyasi mayy eva ata rdhva na saaya
atha citta samdhtu na aknoi mayi sthiram
abhysayogena tato mm icchptu dhanajaya
abhysepy asamarthosi matkarmaparamo bhava
madartham api karmi kurvan siddhim avpsyasi
athaitad apy aaktosi kartu madyogam rita
sarvakarmaphalatyga tata kuru yattmavn || [Gt 12.8-11]

atra pdme krttika-mhtmyetihsonusandheya | yath cola-dea-rjasya


kasyacid viu-dsa-nmn viprea uddham arcanam eva kurvat saha kasya
prva bhagavat-prpti syd iti spardhay bahn yajn bhagavad-arpitn api
suhu vidadhato na bhagavat-prptir abht | kintu viprasya bhagavat-prptau
dy tn parityajya

yat spardhay may caitad yaja-dndika ktam |


sa viu-rpa-dhg vipro yti vaikuha-mandiram ||[PadmaP 6.109.22]
tasmd dnai ca yajai ca naiva viu prasdati |
bhaktir eva para tasya nidna darane vibho ||[PadmaP 6.109.25]
iti mudgala praty ukt |

vio bhakti sthir dehi mano-vk-kya-karmabhi |


ity uktv so'patad vahnau sarvem eva payatm ||[PadmaP 6.109.29]

ity ukt uddha-bhakti-araatm eva muhur dainyengktya homa-kue


deha tyejata pacd eva tat-prptir iti |

yogndareha --

yujnnm abhaktn prymdibhir mana


aka-vsana rjan dyate punar utthitam || [BhP 10.51.60]

utthita viaybhimukham ||

|| 10.51 || r-bhagavn mucukundam ||102||

[103]
tath
yamdibhir yoga-pathai kma-lobha-hato muhu |
mukunda-sevay yadvat tathtmddh na myati || [BhP 1.6.36]

(page 37) ata sutarm eva na sdhayati m yoga [BhP 11.14.20] ity-dikam iti
bhva |

|| 1.6 || r-nrado vysam ||103||

[104]

atha jnndareodhriyate | tatra tasya kcchra-sdhanatvenndaro darita eva


pnena te deva-kath-sudhy [BhP 3.5.44] ity-dibhym | r-gtsu ca

r arjuna uvca --
eva satatayukt ye bhakts tv paryupsate |
ye cpy akaram avyakta te ke yogavittam ||
r-bhagavn uvca --
mayy veya mano ye m nityayukt upsate |
raddhay parayopets te me yuktatam mat ||
ye tv akaram anirdeyam avyakta paryupsate |
sarvatragam acintya ca kastham acala dhruvam ||
saniyamyendriyagrma sarvatra samabuddhaya |
te prpnuvanti mm eva sarvabhtahite rat ||
kleodhikataras tem avyaktsaktacetasm |
avyakt hi gatir dukha dehavadbhir avpyate || [Gt 12.1-5]

bhakti-mrge tu ramo na syt | tad-vakrit-rpa phala cprvam ity ha

jne praysam udapsya namanta eva


jvanti san-mukharit bhavadya-vrtm |
sthne sthit ruti-gat tanu-v-manobhir
ye pryao jita jitopy asi tais tri-lokym || [BhP 10.14.3]

udapsya iad apy aktv sthne nivsa eva sthit api yadcchay sagatai sadbhir
mukharit svata eva nitya prakait bhavadya-vrt tat svata eva ruti-
gat ravaa prpt tanuv-manobhir namanta sannidhi-mtrea kurvanto
ye jvanti kevala yadyapi nnyat kurvanti tai pryaas tri-lokym anyair ajitopi
tva jitosi vaktosi | ataevokta r-nsiha-pure

patreu pupeu phaleu toyev


akrta-labhyeu sadaiva satsu |
bhakty sulabhye purue pure
muktau kimartha kriyate prayatna || iti |

vastutas tu
reya-sti bhaktim udasya te vibho
kliyanti ye kevela-bodha-labdhaye |
tem asau kleala eva iyate
nnyad yath sthla-tuvaghtinm || [BhP 10.14.4]

k ca bhakti vin naiva jna sidhyatty ha reya iti | reyasm


abhyudaypavarga-lakan stir yasy sarasa iva nirjhar t te tava
bhaktim udasya tyaktv te kleala evvaiyate | aya bhva | yathlpa-
prama dhnya parityajynta-kaa-hnn sthla-dhnybhsn yevaghnanti
te na kicit phalam | eva bhakti tucchiktya ye kevala-bodhya prayatante
(page 38) tem api | ity e |

atra vibho itivat kevala-uddha ity api sambodhanam | asau dyamna kleala
sannysdny eveti ca jeyam | r-gtsu ca r-bhagavn uvca amnitvam
adambhitvam [Gt 13.7] ity-dika jna-yoga-mrgam upakramya, madhye
tattva-jnrtha-daranam [Gt 13.11] iti sampyha -- etaj jnam iti proktam
ajna yad atonyath [Gt 13.11] iti | tato bhakti-yoga vin jna na
bhavatty artha | tatonetpy ukta mad-bhakta etad vijya mad-
bhvyopapadyate [Gt 13.18] iti | anyatra ca

araddadhn puru dharmasysya parantapa |


aprpya m nivartante mtyu-sasra-vartmani || [Gt 9.3] iti |

asya satata krtayanto m [Gt 9.14] ity-di-prvokta-lakaasyety artha | ata


evsphua-bhaktn mudgaldnm api ktacar sdhana-bhaktir anusandhey ||

|| 10.14 || brahm r-bhagavantam || 105 ||

[106]

rayntara-svtantryndareha

avismita ta paripra-kma
svenaiva lbhena sama prantam |
vinopasarpaty apara hi blia
va-lgulentititarti sindhum || [BhP 6.9.22]

avismita tatonyasyprva-vastunosad-bhvd vismaya-rahitam | ata svenaiva


svyenaiva svasyaiva karma-bhtasya kriy-bhtena lbhena paripra-kma
nnyasyety artha | ata sarvatra sama pranta citta-doa-rahitam | atititarti
atitartum icchatty artha | tathokta rajas-tama-praktaya [BhP 1.2.27] ity
di |

sknde r-brahma-nrada-savde
vsudeva parityajya yonya devam upsate |
sva-mtara parityajya vapac vandate hi sa ||

tathaivnyatra ca
vsudeva parityajya yonya devam upsate |
tyaktvmta sa mhtm bhukte halhala viam ||

mahbhrate
yas tu viu parityajya mohd anyam upsate |
sa hema-rim utsjya pu-ri jighkati || iti |

(page 39)

ataevokta r-satyavratena
na yat-prasdyuta-bhga-leam
anye na dev guravo jan svayam |
kartu samet prabhavanti pusas
tam vara vai araa prapadye || iti |

r-brahma-ivv api vaiavatvenaiva bhajeta | sa di-devo jagat paro guru


[BhP 2.9.5] vaiavn yath ambhu [BhP 12.13.16] ity-dy-agkrt | ataeva
dvdae r-iva prati mrkaeya-vacanam

varam eka vethpi prt kmbhivarat |


bhagavaty acyut bhakti tat-pareu tath tvayi || [BhP 12.10.34]

tvayy api tva-para ity artha | ataevame prajpati-kta-r-iva-stutau ye tv


tmarma-gurubhir hdi cintitghri-dvandvam [BhP 8.7.26] iti | caturthe rmad-
aa-bhuja prati r-pracetobhir api

vaya tu skd bhagavan bhavasya


priyasya sakhyu kaa-sagamena | [BhP 4.30.38] iti |

vaiavasya sata sama-darinas tu na bhakti-lbha pratyavya ca | yath


vaiava-tantre --

na labheyu punar bhakti harer aikntik ja |


ekgra-manasa cpi viu-smnya-darina ||
yas tu nryaa deva brahma-rudrdi-daivatai |
samatvenaiva vketa sa pa bhaved dhruvam || iti |

ataevbheda-di-vacana sama-bhakta-jny-di-param eva | yath r-


mrkaeyopkhyne dvdaa eva r-iva-vkyam

brhma sdhava nt nisag bhta-vatsal |


eknta-bhakt asmsu nirvair sama-darina ||
sa-lok loka-pls tn vandanty arcanty upsate |
aha ca bhagavn brahm svaya ca harir vara ||
na te mayy acyuteje ca bhidm av api cakate |
ntmana ca janasypi tad yumn vayam mahi || [BhP 12.10.20-22] iti |
tat tatopi tn apy atikramya yumn mrkaeydn uddha-vaiavn vayam
mahi bhajm ity artha | tad ukta r-ivenaiva pracetasa prati

atha bhgavat yya priy stha bhagavn yath |


na mad-bhgavatn ca preyn anyosti karhicit || [BhP 4.24.26] iti |

anyatra ca prte harau bhagavati pryeha sa-carcara iti ca | tasya uddha-


vaiavatva coktam eva tat-prva

naivecchaty ia kvpi brahmarir mokam apy uta |


bhakti par bhagavati labdhavn puruevyaye || [BhP 12.10.6] iti |

r-mrkaeyam uddiya r-ivena | tath r-ivasya tac-cetasy virbhvt


samdhi-virmea tad eva vyajitam | yath kim ida kuta eveti samdher virato
muni [BhP 12.101.6] iti | (page 40) ki ca brhma sdhava [BhP 12.10.16]
ity dv abhedd adi-vacanepi svaya ca hari vara [BhP 12.10.16] ity anena
tasyaiva prdhnyam uktam | tasyaiva svaya cevaratvam ukta prthivd
drua [BhP 1.2.24] ity din | brahma-pure r-iva-vkyam api tathaiva

yo hi m draum iccheta brahma v pitmaham |


draavyas tena bhagavn vsudeva pratpavn || [BrahmaP 226.46] iti |

tad-vijnena sarva-vijnd iti bhva | tad eva vaiavatvenaiva iva-bhajana


yuktam | kecit tu vaiavs tat-pjanam vayakatvenopasthita cet tarhi tasminn
adhihne r-bhagavantam eva pjayanti | yath r-viu-dharmntimoyam
itihsa vivaksena-nm kacid vipra eknta-bhgavata pthiv vicarann st |
sa kadcid eka eva vannta upavia | tathrtha grmdhyaka-suta kacid gatas
tam uvca kosti | tata kta-svkhyna tam uvca mama ira-pdy jteti
nijea-deva iva pjayitu na aknomi, tato mama pratinidhitvena tvam eva
ta pjayeti | etad-anantara ca tatratya srdha padyam

etad ukta pratyuvca vayam ekntina rut |


caturtm hari pjya prdurbhva-gatothav |
pjayma ca naivnya tasmt tva gaccha m ciram || [ViDhP 3.354.12-13] iti |

tatas tasmis tad-agktavati sa khagam unnamitavn ira chettum | tata csau


vipras tad-dhastena mtyum anabhpsan vicryoktavn bhadra tatra gacchma iti
| gatv ceda manasi cintitam aya rudra pralaya-hetutay tamo-vardhanatvt
tamo-bhva | r-nsiha-deva ca tmasa-daitya-gaa-vidrakatay tamo-
bhajana-karttvt tad-bhajanrtham eva tatrodayeta srya iva tamo-re | ato
rudrkrdhihnepi tad-upsaknm e tad-bhajana-kte r-nsiha-pjm
evsmin kariymti |

atha r-nsihya nama iti ghta-pupjalau tasmin puna krodhviena


grmdhyaka-putrea khaga samudyamita | tata ckasmt tad eva liga
sphoayitv r-nsiha-deva svayam virbhya ta grmdhyaka-putra sa-
parikara jaghna | dakiasy dii liga-sphoa-nm svaya ca tatra sthitavn
iti | kecit kadcit tad-adhihnatvenaiva v | ataevoktam di-vrhe --
janmntara-sahasreu samrdhya va-dhvajam |
vaiavatva labhed dhmn sarva-ppa-kaye sati || iti |

ataeva r-nsiha-iva-bhaktyor anantara bhad eva r-nsiha-tpany


rutau --

anupanta-atam ekam ekenopantena tat-samam | upanta-atam ekam ekena


ghasthena tat-samam | ghastha-atam ekam ekena vnaprasthena tat sama |
vnaprastha-atam ekam ekena yatin tat sama | yatn tu ata pram ekam
ekena rudra-jpakena tat-samam | rudra-jpaka-atam ekam ekena atharva-ira-
ikhdhypakena3 tat-samam | atharvaira-ikhdhypaka-atam ekam ekena
tpanyopaniad-adhypakena tat-samam | tpanyopaniad-adhypaka-atam ekam
ekena mantra-rjdhypakena tat-samam | [NTU 5.8] iti | (page 41)

mantra-rja ca tatra r-nsiha-mantra eveti | svatantratvena bhajane tu bhgu-


po duratyaya | yath caturthe

bhgu pratyasjac chpa brahma-daa duratyayam |


bhava-vrata-dhar ye ca ye ca tn samanuvrat |
painas te bhavantu sac-chstra-paripanthina || [BhP 4.2.27-28] ity-di |

veda-vihitam evtra bhava-vratam andyate anya-vihitatve painatva-


vidhnyoga syt | prvata eva paitva-siddhe | atha tat-paripanthin r-
bhgavatdn sac-chstratvam ytam | tat-purasktn sta-sahitdnm
asac-chstratva spaam eva | tasmt svatantratvenaivopsanym aya doa |
yata ca tatraiva tena r-janrdanasyaiva veda-mlatvam uktam

ea eva hi lokn iva panth santana |


ya prve cnusantasthur yat-prama janrdana || [BhP 4.2.31] iti |

ea veda-lakao yat-prama yatra mlam iy artha | ata evnvayenpi r-


viu-bhaktir dh-kt sattva rajas tama [BhP 1.2.23] ity din | tath r-hari-
vae iva-vkyam

harir eva sad dhyeyo bhavadbhi sattva-sasthitai |


viu-mantra sad vipr pahadhva dhyta keavam || iti |

tasmt r-iva-bhakter apy evambhte sthite parm api devatn


vaiavgamdau tad-bahiragvaraa-sevakatvenprktnm eva pj-vidhna
r-bhagaval-loka-sagraha-par tal-llaupyika-nara-ll-pradn v r-
bhagavat-prana-yajdau tu yudhihira-rjasyavad anysm api tad-
vibhtitvenaiveti jeyam |

tata sampjya iras vavande paramehinam |


bhava prajpatn devn prahrdo bhagavat-kal || [BhP 7.10.32] iti |
3
Jvas reading has agirasa-khdhypakena. He also skips mention of the tpanyopaniad-
adhypaka.
tad ukta r-yudhihireaiva
kratu-rjena govinda rjasyena pvan
yakye vibhtr bhavatas tat sampdaya na prabho || [BhP 10.72.31]

vibhtitvenaivam ukta pdme krttika-mhtmye r-satyabhm prati r-


bhagavat --

aiv saur ca ge vaiav akti-pjak |


mm eva prpnuvantha varmbha sgara yath ||
eko'ha pacadh jta krayan nmabhi kila |
deva-datto yath kacit putrdy-hvna-nmabhi || [PadmaP 6.88.43-44] iti |

vastutas tu sarvpekay r-vaiav eva reh | tad ukta sknde brahma-


nrada-savde tathaivnyatra prahlda-sahitym ekda-jgaraa-prasage
ca

na sauro na ca aivo v na brhmo na ca ktika |


na cnya-devat-bhakte bhaved bhgavatopama || iti |

tda-saurdn tat-prpti ca na kevala tad-dhetutvena kintu bhagavat-prty-


artha-kta-japa-tapas-taj-jta-(page 42) uddha-bhakti-dvr r-visu-ketra-
maradi-prabhvea v | yath tatraiva varitayor devaarma-candraarma-
nmno sryam rdhayato | tad ukta r-bhagavat

tat-ketrasya prabhvea dharma-latay puna |


vaikuha-bhavana ntau mat-parau mat-sampagai ||
yvaj jvantu yat tbhy srya-pjdika ktam |
tenha karma tbhy suprto hy abhava kila || iti |

tat-ketra mypur | tau ca r-kvatre satrjid-akrrkhyau jtv iti ca tatra


prasiddhi | eva puarkasypi pit-sevay tat-prpti ca yojany |

svatantropsany tat-prpti r-gtopaniadi niiddha --

yepy anyadevatbhakt yajante raddhaynvit |


tepi mm eva kaunteya yajanty avidhiprvakam ||
aha hi sarvayajn bhokt ca prabhur eva ca |
na tu mm abhijnanti tattventa cyavanti te ||
ynti devavrat devn pitn ynti pitvrat |
bhtni ynti bhtejy ynti madyjinopi mm || [Gt 9.23-25]

tasmt tadyatvenopsany kacid guopi bhavati |

avajdau tu doa raddh bhgavate strenindm anyatra cpi hi [BhP


11.3.26] itivat | yath pdme

harir eva sadrdhya sarva-devevarevara |


itare brahma-rudrdy nvajey kadcana || iti |

gautamye ca
gopla pjayed yas tu nindayed anya-devatm |
astu tvat paro dharma prva-dharmopi nayati || [GautamyaT 33.84] iti |

ataeva hayar m pathi deva-helant [BhP 6.8.15] iti r-nryaa-varmai tad-


ga-pryacittam |

viu-dharme cyam itihsa prva rmad-ambaro bahu-dina r-bhagavad-


rdhana taopnuhitavn | tad-ante ca bhagavn evednra-rpeairvat-kta
garuam ruhya ta varea chandaymsa | sa cendra-rpa dv ta
namaskrdibhir dtypi tasmd vara neavn | uktav ca
mamrdhykro ya sa eva mama vara-dt bhaven nnya iti | atha tad-deya-
varam aham eva dsymti punar uktyvaty apndre ta neavanta ta prati
vajra samudyatavn | tadpi ta vara ngktavati tasmin suprasanno bhv
tad-rpam antardhpya svarpam virbhvayann anujagrheti |

tatra ca ivvajdau mahn eva doa | yath caturthe eva nandvara-pa |


sasarantv iha ye cmum anu arvvamninam [BhP 4.2.24] iti | idam api yat
kicid eva, r-ivasya mahbhgavatatvena doasya svayam eva siddhatvt |
helana giria-bhrtur dhanadasya tvay ktam [BhP 4.11.32] ity ukta-rty
nna tat-sakhyam anusmtyaiva kuberd api r-dhruvea bhagavad-bhakti-
svabhva-kta-sarva-viayaka-vinaya-puna-punar-bhbhakty-abhilbhy
yuktena sat kta bhagavad-bhakti-vara-prrthanam iti caturthbhiprya |
ataevokta --(page 43)

yo m samarcayen nityam eknta bhvam rita |


vinindan devam na sa yti naraka dhruvam || iti |

da ca yath citraketu-carite | r-kapila-devena sdhranm api prinm


avamndika nindita kim uta tad-vidhnm | tath hi

aha sarveu bhteu bhttmvasthita sad


tam avajya m martya kuruterc-viambanam || [BhP 3.29.21]

bhteu vakyama-rty pra-bhj-jvam rabhya bhagavad-arpittma-jva-


paryanteu bhttm tad-antarym | ta mm avajya tem avajay tad-
adhihnakasya mamaivvaj ktvety artha | tatas t ktv yorc mat-
pratim kurute sa tad-viambana tasy avajm eva kuruta ity artha | yata

yo m sarveu bhteu santam tmnam varam |


hitvrc bhajate mauhyd bhasmany eva juhoti sa || [BhP 3.29.22]

mauhyt ail drumayo v kcit pratimeyam iti mha-buddhitvd ya sarveu


bhteu vartamna paramtmnam vara m hitv tasy mayaikya
avibhvyrc mady pratim bhajate kevala-loka-rti-dy tasyai jaldikam
arpayati | yathgni-pure daaratha-mrita-putrasya tapasvino vilpe
il-buddhi kt ki v pratimy harer may |
ki may pathi dasya viu-bhaktasya karhicit ||
tan-mudrkita-dehasya cetasndara kta |
yena karma-vipkena putra-oko mameda || iti |

yath cokta
viv-arcy il-dhr guruu nara-matir vaiave jti-buddhir
vior v vaiavn kali-mala-mathane pda-trthembu-buddhi |
r-vior nmni mantre sakala-kalua-he abda-smnya-buddhir
viau sarvevaree tad-itara-sama-dhr yasya v nrak sa || [Pv 114] iti |

tasya ca mhasya mad-dy-abhvt sarva-bhtvajpi bhavati | tatas tad-doea


bhasmani yath juhoti kacit tath tasyraddadhnasya phalbhva ity artha | ye
stra-vidhim utsjya yajante raddhaynvit [Gt 17.1] ity-dy-ukta-rty loka-
parampar-mtra-jte yat-kicic-chraddh-sad-bhve tu kaniha-bhgavatatvam
eva |

arcym eva haraye pj ya raddhayehate |


na tad-bhakteu cnyeu sa bhakta prkta smta || [BhP 11.2.47] ity ukte |

yadyapi yath-kathacid bhajanasyaivvayaka-phalvasnatsty eva tathpi jhaiti


na bhavatty eva tathoktam | vakyate ca sphalyam arcdv arcayet tvad [BhP
3.29.20] ity din | avaj-mtrasya tdatve sutar tu

dviata para-kye m mnino bhinna-darina |


bhteu baddha-vairasya na mana ntim cchati || [BhP 3.29.18] ity ukte |

(page 44)

bhinna-darina sarvatrntarymy-eka-di-rahitasya ataeva mnina ataeva tad-


dhavairasya ca | tath ca mahbhrate

piteva putra karuo nodvejayati yo jana |


viuddhasya hkeas tasya tra prasdati ||

ki ca
aham uccvacair dravyai kriyayotpannaynaghe |
naiva tuyercitorcy bhta-grmvamnina || [BhP 3.29.24]

avamnino nind-kartu | nindpi dvea-sam | ki v

na tath tapyate viddha pumn bair hi marmagai |


yath tudanti marmasth asat purueava ||

ity-dy-ukta-rty tatodhik iti nya vyutkramya ity abhipretya na dvet prvam


asau pahit |
tad eva vara-jnbhvd bhaktv araddadhnasya doa ukta | atha tac-
chraddh-hetu-taj-jnasya sva-dharma-sayukta tad-arcanam eva kraam
upadian tdrcanasypy avyarthatm agkaroti

arcdv arcayet tvad vara m sva-karma-kt |


yvan na veda sva-hdi sarva-bhtev avasthitam || [BhP 3.29.25]

tvad eva sva-karma-kt san arcdv arcayed yvat sarva-bhtev avasthitam


vara m na veda na jnti | atra sva-karma-sahyatvam ajta-raddhasya
uddha-bhaktv anadhikrt tat pratipdayiyate jta-raddho mat-kathsu [BhP
11.20.27] ity din | ato bhagavaj-jnd rdhva jta-raddhas tu sva-karma-kt
san nrcayet kintu uddham arcdikam eva kurvtety ytam | tac ca
pratipdayiyate tvat karmi kurvta [BhP 11.20.9] ity din, na tv arc
parityajed ity artha |

pratihitrc na tyjy
yvaj-jva samarcayet |
vara pra-parityga
iraso vpi kartanam || iti r-hayara-pacartra-virodht |

atha sva-dharma-prvakam arcana kurva ca bhta-day vin na siddhyatty


ha --

tmana ca parasypi ya karoty antarodaram |


tasya bhinna-do mtyur vidadhe bhayam ulbaam || [BhP 3.29.26]

antarodaram udara-bhedena bheda karoti na tu mad-adhihnatventma-sama


payati | tata ca kudhitdikam api dv svodardikam eva kevala bibhartty
artha | tasya bhinna-do mtyu-rpoham ulbaa bhaya sasram |
nigamayati

atha m sarva-bhteu bhttmna ktlayam |


arhayed dna-mnbhy maitrybhinnena caku || [BhP 3.29.27]

atha ato heto yath-yukta yath-akti dnena tad-abhve mnena cbhinnena


cakueti prvavat | tathokta sanakdn prati r-vaikuha-devena

ye me tanr dvija-varn duhatr mady


bhtny alabdha-arani ca bheda-buddhy || [BhP 3.16.10] ity di |

yad vbhinnena caknyatra y dis tatotivilakaay dy sarvotka-dyety


artha | tatra sarve sdhrayenevrhae prpte vieayati (page 45)

jv reh hy ajvn tata pra-bhta ubhe |


tata sa-citt pravars tata cendriya-vttaya ||
tatrpi spara-vedibhya pravar rasa-vedina |
tebhyo gandha-vida rehs tata abda-vido var ||
rpa-bheda-vidas tatra tata cobhayato-data |
te bahu-pad reh catu-pdas tato dvi-pt ||
tato var ca catvras te brhmaa uttama |
brhmaev api veda-jo hy artha-jobhyadhikas tata ||
artha-jt saaya-cchett tata reyn sva-karma-kt |
mukta-sagas tato bhyn adogdh dharmam tmana ||
tasmn mayy arpitea- kriyrthtm nirantara |
mayy arpittmana puso mayi sannyasta-karmaa |
na paymi para bhtam akartu sama-darant || [BhP 3.29.28-33]

purvasmd uttarottarasmin ekaika-gudhikyendhikyam | dharmam adogdh


nikma-karm | nirantaro jndy-avyavahita-bhakti | akartur arpittmatvena
svabharadikarmnapekamt | yad bhagavati bhakti kriyate tatrpi svasya
bhagavd adhnatva jtv tad-abhimna-nyc ca | sama-darand bhagavad-
adhihttva-smyentmavat parev api hitam asanena ravadi-
karmpekamt jv reh hy ajvnm ity din bhedo hi vivakita | tato
mad-bhaktev evdara-bhulya kartavyam anyatra ca yath-prpta yath-akti
ceti bhva | tathaivoktam

manasaitni bhtni praamed bahu-mnayan |


varo jva-kalay pravio bhagavn iti || [BhP 3.29.34]

jva-kalay tat-kalanay tad-antarymitayety artha | tad eva prathamopsakn


sarva-bhtdaro vihita | sa-raddha-sdhakn tu bhagavad-vaibhavasa
srvatrikat-sphrty bhavaty evsau | yathokta sknde

etena hy adbhut vydha tavhisdayo gu |


hari-bhaktau pravtt ye na te syu para-tpina || iti |

vakyama-rty uddha-bandhutvdi-bhva-sdhaknm api uddha-bandhu-


bhva-siddha-r-gokula-vsy-anulannusrea tda-bhagavad-
gunusmaraena csau jyate | jta-bhvn tv ahisoparama ca svya eva
svabhva | yath

yatrnurakt sahasaiva dhr


vyapohya dehdiu saga-mham |
vrajanti tat pramahasyam antya
yasmin na his parama sva-dharma ||

ity anusrea siddha eva sa | tatra parama-siddhn ca sarva-bhteu ya


payed bhagavad-bhvam tmana [BhP 11.2.45] ity-dy-anusrea siddha eva sa
| tatra sdhakn yat tu yath taror mla-niecanena [BhP 4.31.12] ity dau tad-
anyopsann punaruktatvam upalabhyate, tat puna kevala-svatantra-tat-tad-
dyopsannm eva | atra tu tat-tad-adhihnaka-bhagavad-upsanam eva
vidhyate | tad-darvayakatva ca tat-sambandhenaiva sampdyata iti bheda |
tac cnyatra jhaiti rga-dvea-vilertham iti jeyam | ataeva kevala-
bhtnukampay bhagavad-arcana tyaktavato bharatasyntarya | tasmd
bhta-dayaiva bhagavad-bhaktir mukhy nrcanam iti nirastam | tath vaitad
avyavahita-prva nirgua-bhakty-apyatvena (page 46) kriy-yogena astena
ntihisrea nityaa ity atra ati-abdena pcartrikrcana-lakaa-kriy-
yogrth patra-pupvacaydi-lak kicid dhispi vihit | tasmd andaro na
kartavyas tat-sambandhendardika ca kartavyam | svtantryeopsana tu
dhik-ktam iti sdhv evoktam avismita ta paripra-kmam ity di |

|| 6.9 || dev rmad-di-puruam || 106 ||

[107]

tath --
ka paitas tvad apara araa samyd
bhakta-priyd ta-gira suhda kta-jt |
sarvn dadti suhdo bhajatobhikmn
tmanam apy upacaypacayau na yasya || [BhP 10.48.26]

suhdo hitakri-svabhvt tatrpi ktajd upakrbhsepi bahu-mnant | yo


bhajato bhajamnya sarvn kmn abhn abhi sarvato-bhvena dadti | atra
suhda suhde prtaye tv tmnam api dadti | na ca sarvato-bhvena dne
tdebhyo bahubhyo dne v samvebhva syd ity ha upacayeti ||

|| 10.48 || akrra r-bhagavantam || 107 ||

[108]

tad-abhakta-mtrndareha

yebhyarthitm api ca no n-gati prapann


jna ca tattva-viaya saha-dharma yatra |
nrdhana bhagavato vitaranty amuya
sammohit vitatay bata myay te || [BhP 3.15.24]

yatra yasy bhagavad-dharma-paryanto dharmo bhavati bhagavat-paryantasya


tattvasya jna ca bhavatty artha | t prpt api sarve dharm
jnn ca mla ye bhagavad-rdhana na vitaranti na kurvanti | tad ukta
bile batorukrama-vikramn ye [BhP 2.3.20] ity di | tath ca brahma-vaivarte

prpypi durlabhatara mnuya vibudhepsitam |


yair rito na govindas tair tm vacita ciram ||
ati-catura caiva laks tn jva-jtiu |
bhramadbhi puruai prpya mnuya janma-paryayt ||
tad apy aphalat jta tem tmbhimninm |
varknm anritya govinda-caraa-dvayam || iti |

|| 3.15 || r-brahm devn || 108 ||

[109]
tath --
yasysti bhaktir bhagavaty akican
sarvair guais tatra samsate sur |
harv abhaktasya kuto mahad-gu
manorathensati dhvato bahi || [BhP 5.18.12]

akican nikm | guair jna-vairgydibhi saha sarve brahmdayo dev


samyag sate |

|| 5.18 || bhadrarava r-hayaram || 109 ||

[110]

ataeva tat-tan-mrga-siddha-munnm apy andara

ahny ptrta-kara nii niayn


nn-manoratha-dhiy kaa-bhagna-nidr |
daivhatrtha-racan ayopi deva
yumat-prasaga-vimukh iha sasaranti || [BhP 3.9.10]
(page 47)

ahnyptrta ity di-svabhv yumad-bhajana-vimukh sasrio bhavanti | ki


bahun, tat-tan-mrga-siddh munayopi yumat-prasaga-vimukh ced iha jagati
tadvad eva sasaranti | athav munayopi tvad-vimukh cet tarhi sasaranty eva |
kathambht santa sasaranti ity atrha ahnyptety di | ruhya kcchrea
para padam [BhP 10.28.32] ity de | ata ukta r-dharmea

dharma tu skd bhagavat-prata


na vai vidur ayo npi dev |
na siddha-mukhy asur manuy
kuto nu vidydhara-cradaya ||

svayambhr nrada ambhu kumra kapilo manu |


prahldo janako bhmo balir vaiysakir vayam ||
dvdaaite vijnmo dharma bhgavata bha |
guhya viuddha durbodha ya jtvmtam anute ||
etvn eva lokesmin pus dharma para smta | [BhP 6.3.19-22]

ete dharma-pravartak vijnma eva na tu sva-smty-diu pryeopadima ity


artha | yato guhyam aprakya durbodham anyais tath grahtum aakya ca |
ghyatve hetur yaj jtveti | ataeva vakyate pryea veda tad ida na
mahjanoyam [BhP 6.3.25] ity di | mahjano dvdaabhyas tad-anughta-
sampradyibhya cnyo mahgua-yuktopty artha | tasmt sdhktam
ahnypcchatrtety di |

|| 3.9 || brahm garbhodayinam ||110||

[111]
tad eva r-bhagavad-ukter eva sarvordhvam abhidheyatva sthitam

tapasvibhyodhiko yog jnibhyopi matodhika |


karmibhya cdhiko yog tasmd yog bhavrjuna ||
yoginm api sarve madgatenntartman |
raddhvn bhajate yo m sa me yuktatamo mata || [Gt 6.46-47] iti |

atra yoginm api sarvem iti ca pacamy artha eva ah, tapasvibhya ity din
tathaivopakramd bhajata sarvdhikya eva vikhytasya | sarva-abdotra devam
evpare yaja yogina paryupsate [Gt 4.25] ity din prva-prvokta na
sarvn upyino ghtti jeyam |

tad evam abhakta-nind-ravat rmad-bhagavad-bhakte sarveu nityatvam api


siddham | ukta ca r-bhagavat uddhava prati bhikor dharma amohis
tapa k vanaukasa [BhP 11.18.44] ity dau sarve mad-upsanam [BhP
11.18.43] iti | tath nradena ca srvavarika-svadharma-kathane, ravaa
krtana csya [BhP 7.11.10] ity di |

tath ca mahbhrate --
mtvat parirakanta si-sahra-krakam |
yo nrcayati devea pta vidyd brahma-ghtakam || ity di |

r-gtopaniatsu
na m duktino mh prapadyante nardham |
myaypahtajn sura bhvam rit || [Gt 7.15] (page 48)
ity di |

gneye viu-dharme ca
dvividho bhta-sargoya daiva sura eva ca |
viu-bhakti-paro daiva suaras tad-viparyaya ||

anyad apy udhtam viprd dvi-a-gua-yutd aravinda-nbha-pdravinda-


vimukht [BhP 7.9.10] iti vapacopi mahpla ity di ca |

tath grue
anta gatopi vedn sarva-strrtha-vedy api |
yo na sarvevare bhaktas ta vidyt purudhamam || [GarP 1.231.17]

bhan-nradye --
hari-pj-vihn ca veda-vidveias tath |
go-dvija-dvea-nirat rkas parikrtit || [NrP 1.37.5] iti |

apara ca --
yenyeravindka vimukta-mninas
tvayy asta-bhvd aviuddha-buddhaya |
ruhya kcchrea para pada tata
patanty adhondta-yumad-aghraya || [BhP 10.2.32] iti |
prathamatas tvat tvayy asta-bhvd aviuddha-buddhaya |

dharma satya-dayopeto
vidy v tapasnvit |
mad-bhaktypetam tmna
na samyak prapunti hi || [BhP 11.14.22] ity-dy-ukte |

tath jna-mrgam ritya vimukta-mnino deha-dvaytiriktatventmna


bhvayanta, tata kleodhikataras tem avyaktsakta-cetasm [Gt 12.5] ity-
dy-ukte kcchrea jvan-mukti-rpm ruhya prpypi tatodha patanti
bhrayanti | kadety apekym ha ndteti | yadti ea | te bhakti-
prabhvasynanuvtter abuddhi-prvakasya tvad-andarasya nivartakbhvt |
tathpi dagdhnm api ppa-karma mah-akti-r-bhagavat-pda-
padmvajay punar viroht | tath ca vsan-bhyotthpita bhagavat-pariia-
vacanam

jvan-mukt api punar bandhana ynti karmabhi |


yady acintya-mah-aktau bhagavaty apardhina ||

ataeva tatraiva
jvan-mukt prapadyante kvacit sasra-vsanm |
yogino vai no lipyante karmabhir bhagavat-par || iti |

tath rathaytr-prasage viu-bhakti-candrodaydi-dhta purntara-


vacanam

nnuvrajati yo mahd vrajanta paramevaram |


jngni-dagdha-karmpi sa bhaved brahma-rkasa || iti |

evam ukta yo ndt naraka-bhgbhir asat-prasagai [BhP 3.9.4] iti |


ataevopadiam

tasmj jnena sahita jtv svtmnam uddhava |


jna-vijna-sampanno bhaja m bhakti-bhvata || [BhP 11.19.5]

tasmt sutarm eva sarve r-hari-bhaktir nityety ytam ||

|| 10.2 || dev r-bhagavantam ||111||

[112]
(page 49)
prema-kta-karmaya-nidhnantaram api bhakti ryate

yathgnin hema mala jahti


dhmta puna sva bhajate ca rpam |
tm ca karmnuaya vidhya
mad-bhakti-yogena bhajaty atho mm || [BhP 11.14.25]
tathaivtm jvo mat-prem karmaya vidhya tata uddha-svarpa ca
prpya m bhajatty artha | tad ukta mukt api llay vigraha ktv
bhagavanta bhajante iti |

|| 11.14 || r-bhagavn ||112||

evam apy ukta sknde rev-khae

indro mahevaro brahm para brahma tadaiva hi |


vapacopi bhavaty eva yad tuosi keava ||
vapacd apakatva brahmendaya sur |
tadaivcyuta ynty ete yadaiva tva parmukha || iti |

tathaivha
yac-chauca-nista-sarit-pravarodakena
trthena mrdhny adhiktena iva ivobht | [BhP 3.28.22] iti | spaam |

tasmd bhakter mahn ity atvenpy abhidheyatvam ytam | agre sva-kta-pureu


[BhP 10.87.20] ity dau jvn sva-bhva-siddh seveti vykhyeyam ||

|| 3.28 || r-kapila-deva || 113 ||

[114]

tad evam avntara-ttparyea bhakter evbhidheyatva a-vidhair api ligair


avagamyate | tatropakramopasahrayor ektavena yath janmdy asya yata [BhP
1.1.1] ity dv upakrama-padye satya para dhmahi iti | atra r-gtsu eva
satata-yukt ye bhakts tv paryupsate [Gt 12.1] ity dau r-bhagavaty eva
dhynasykarthatvena tad-dhynino yuktatamatvena coktatvt | brahmao hi
pratihham [Gt 14.7] ity dau paratvasya r-bhagavad-rpa eva paryavasnt |
tasyaiva sarvajatva-sarva-aktitvbhy jagaj-janmdi-hetutvt tatra r-bhagavaty
eva dhynam abhidhyate | tathaiva hi tat padya paramtma-sandarbhe vivtam
asti | kasmai yena vibhitoyam atulo jna-pradpa pur [BhP 12.13.14] ity dv
upasahra-padyepi satya para dhmahi [BhP 1.1.2] iti | ataeva spaam evsya
r-bhagavattva r-bhgavata-vakttvt | prva ca tene brahma hd ya di-
kavaye ity uktam | abhysenodharaa prva daritam adarita cneka-
vidham eva | aprvatay phalena ca darita r-vysa-samdhau anarthopaama
skt [BhP 1.7.6] ity di | praas-lakaenrtha-vdena cbhysavad bahu-
vidham eva tatrsti | upapatty ca bhaya dvitybhiniveata syt [BhP 11.2.35]
ity dy anekam iti | atra gati-smnye ca ida hi pusas tapasa rutasya v [BhP
1.5.22] ity di | tathha --

munir vivakur bhagavad-gun


sakhpi te bhratam ha ka || [BhP 3.5.12] ity di | spaam |

|| 3.5 || r-vidura || 114 ||


(page 50)
[115]

iyam eva bhakti dharma projjhita-kaitavotra paramo nirmatsar satm [BhP


1.1.2] ity atrokt | atra sargo visarga ca [BhP 2.10.1] ity dau daa-lakaym api
sad-dharma ity eka-lakaatvenokt | tasy abhidheyatva r-bhgavata-bja-
rpy catu-lokym apy udhtam |

etvad eva jijsya tattva-jijsuntmana |


anvaya-vyatirekbhy yat syt sarvatra sarvad || [BhP 2.9.35]

prva hi jna-vijna-rahasya-tad-agni vaktavyatvena catvry eva pratijtni


| tatra catu-loky prktans trayorth api krameaiva prktana-loka-traye
vykhyt | rahasya-abdentra prema-bhakti tad-aga-abdena sdhana-bhaktir
ucyate | k ca rahasya bhaktis tad-aga sdhanam ity e |

tata krama-prptatvena
klena na pralaye vya veda-sajit |
maydau brahmae prokt dharmo yasy mad-tmaka || [BhP 11.14.3]

iti bhagavad-vkynusrea ca caturthesmin padye sdhana-bhaktir eva vykhyt


| atra ca punar vykhy-vivarayotthpyate | tath hi tmano mama bhagavata
tattva-jijsun prema-rpa rahasyam anubhavaitum icchun etvan-mtra
jijsitavya, r-guru-caraebhya ikayam | ki tat ? yad ekam eva anvayena
vidhi-mukhena vyatirekea niedha-mukhena ca syd upapadyate | tatrnvayena
yath etvn eva lokesmin [BhP 6.3.22] ity di, man-man bhava mad-bhakta
[Gt 9.24] ity di ca | vyatirekea yath

mukha-bhru-pdebhya puruasyramai saha |


catvro jajire var guair viprdaya pthak ||
ya e purua skd tma-prabhavam varam |
na bhajanty avajnanti sthnd bhra patanty adha || [BhP 11.5.2-3]

na m duktino mh [Gt 7.15] ity di |

yvaj jano bhajati no bhuvi viu-bhakti-


vrt-sudh-rasam aea-rasaika-sram |
tvaj jar-maraa-janma-atbhighta-
dukhni tni labhate bahu-dehajni || [PadmaP 5.85.33] iti padma-purt |

kutra kutropapadyate ? sarvatra stra-kart-dea-karaa-dravya-kriy-krya-


phaleu samastev eva | tatra samasta-streu yath sknde brahma-nrada-
savde

sasresmin mah-ghore janma-mtyu-samkule |


pjana vsudevasya traka vdibhi smtam ||

tatrpy anvayena yath bhagavan brahma krtsnyena trir anvkya manay [BhP
2.2.34] ity di | tath pdme sknde ca
loya sarva-stri vicrya ca puna puna |
idam eka sanipanna dhyeyo nryaa sad || (page 51) iti |

vyatirekea yath pragatopi vednm ity dika sarvam avagantavyam | tac


cnte darayiyate | sarva-kartu, yath

te vai vidanty atitaranti ca deva-my


str-dra-ha-abar api ppa-jv |
yady adbhuta-krama-paryaa-la-iks
tiryag-jan api kim u ruta-dhra ye || [BhP 2.7.46] iti |

grue -
ka-paki-mg ca harau sannyasta-cetasm |
rdhvam eva gati manye ki punar jnin nm || [GarP 1.234.31]

atraiva scre durcre, jniny ajnini, virakte rgii, mumukau mukte,


bhakty-asiddhe bhakti-siddhe, tasmin bhagavat-pradat prpte tasmin nitya-
prade ca smnyena darand api srvatrikat |

tatra scre durcre yath


api cet sudurcro bhajate mm ananyabhk |
sdhur eva sa mantavya samyag vyavasito hi sa || [Gt 9.30] iti |

sad-cras tu ki vaktavya ity aper artha |

jniny ajnini ca jtvjtvtha ye vai mm [BhP 11.11.33] ity di | harir


harati ppni dua-cittair api smta ity di |

virakte rgii ca
bdhyamnopi mad-bhakto viayair ajitendriya |
prya pragalbhay bhakty viayair nbhibhyate || [BhP 11.14.17] iti |

abdhyamnas tu sutar nbhibhyata ity aper artha |

mumukau mukte ca mumukavo ghora-rpn [BhP 1.2.26] ity di | tmrm ca


munaya [BhP 1.7.10] ity di |

bhakty-asiddhe bhakti-siddhe ca
kecit kevalay bhakty vsudeva-parya |
agha dhunvanti krtsnyena nhram iva bhskara || [BhP 6.10.15] iti |

na calati bhagavat-padravindl
lava-nimirdham api sa vaiavgrya || [BhP 11.2.51] iti |

bhagavat-pradat prpte
mat-sevay pratta te slokydi-catuayam |
necchanti sevay pr kutonyat kla-viplutam || [BhP 9.4.67] iti |
nitya-prade
vpu vidruma-tasv amalmtpsu
preynvit nija-vane tulasbhir am |
abhyarcat svalakam unnasam kya vaktram
uccheita bhagavatety amatga yac-chr || [BhP 3.15.22]

sarveu vareu bhuvaneu brahmeu te bahi ca tais tai r-bhagavad-


upsany kriyamy r-bhgavatdiu prasiddhi siddhaiveti sarva-
deodharaa jeyam | sarveu karaeu yath

mnasenopacrea paricarya hari mud |


parev-manasgamya ta skt pratipedire || ity di |

evambhta-vacane hy astu tvad-bahir-indriyea manas vacaspi tat-siddhir iti


prasiddhi | sarva-dravyeu yath

patra pupa phala toya yo me bhakty prayacchati |


tad aha bhakty-upahtam anmi prayattmana || [Gt 9.26, BhP 10.81.4] iti |
(page 52)
sarva-kriysu yath --
rutonupahito dhyta dto vnumodita |
sadya punti sad-dharmo deva-viva-druhopi hi || [BhP 11.2.11]

yat karoi yad ansi yaj juhoi dadsi yat |


yat tapasyasi kaunteya tat kuruva madarpaam || [Gt 9.27]

eva bhakty-bhseu bhaktybhspardhev api ajmila-mikdayo dnt


gamy |

sarveu kryeu yath


yasya smty ca nmokty tapo-yaja-kriydiu |
nna samprat yti sadyo vande tam acyutam || iti |

sarva-phaleu yath akma sarva-kmo v moka-kma udra-dh [BhP 2.3.10]


ity di | yath taror mla-niecanena [BhP 4.31.12] ity di-vkyena hari-
paricaryy kriyamy sarvem anyem api devdnm upsan svata eva
sidhyatty atopi srvatrikat | yathokta sknde brahma-nrada-savde

arcite deva-devea akha-cakra-gaddhare |


arcit sarva-dev syur yata sarva-gato hari ||

eva yo bhakti karoti yad gavdika bhagavate dyate yena dvra-bhtena


bhakti kriyate, yasmai r-bhagavat-pranrtha dyate, yasmd gavdikt paya-
dikam dya bhagavate nivedyate, yasmin dedau kule v kacid bhaktim
anutihati tem api ktrthatva pureu dyate iti kraka-gat | eva
srvatrikatva sdhitam |
sadtanatvam ha sarvadeti | tatra sargdau yath -- klena na pralaye vya
veda-sajit [BhP 11.14.3] iti vidura-prane |

sarveu yugeu --
kte yad dhyyato viu trety yajato makhai |
dvpare paricaryy kalau tad dhari-krtant || [BhP 12.3.52] iti |

ki bahun
s hnis tan mahac chidra sa moha sa ca vibhrama |
yan-muhrta kaa vpi vsudevo na cintyate || iti vaiave |

sarvvasthsv api garbhe r-nrada-krita-ravae prahlde prasiddham | blye


r-dhruvdiu | yauvane rmad-ambardiu | vrdhakye dhtarrdiu |
maraejmildiu | svargity r-citraketv-diu | nrakitym api

yath yath harer nma


krtayanti sma nrak |
tath tath harau bhaktim
udvahanto diva yayu || [NsihaP 8.31] iti r-nsiha-purt |

ataevokta durvsas mucyeta yan-nmny udite nrakopi [BhP 9.4.45] iti |


yath

etan nirvidyamnnm icchatm akuto-bhayam |


yogin npa nirta harer nmnukrtanam || [BhP 2.1.11] ity atrpi |
(page 53)

tatra tatra vyatirekodharani ca kiyanti daryante


ki vedai kim u strair v ki v trtha-nievaai |
viu-bhakti-vihnn ki tapobhi kim adhvarai || [NradaP 1.30.111] iti |

ki tasya bahubhi strai ki tapobhi kim adhvarai |


vjapeya-sahasrair v bhaktir yasya janrdane ||
iti bhan-nradya-pdmavacandni |

tapasvino dna-par yaasvino


manasvino mantra-vida sumagal |
kema na vindanti vin yad-arpaa
tasmai subhadra-ravase namo nama || [BhP 2.4.17]

na yatra vaikuha-kath-sudhpag
na sdhavo bhgavats tadray |
na yatra yajea-makh mahotsav
surea-lokopi na vai sa sevyatm || [BhP 5.19.24]

yayca namya kira-koibhi


pdau spann acyutam artha-sdhanam |
siddhrtha etena vighyate mahn
aho sur ca tamo dhig hyatm || [BhP 10.59.41]

slokya-sri-slokya- [BhP 3.29.11] ity di, no dna no tapo nejy [BhP 7.7.44]
ity di | naikarmyam apy acyuta-bhva-varjitam [BhP 1.5.12] ity di | ntyantika
vigaayanty api te [BhP 3.15.48] ity di ca |

atha sad sarvatra yad upapadyate [BhP 2.9.35] ity di yojanikrtho yugapad yath
tasmt sarvtman rjan hari sarvatra sarvad [BhP 2.2.36] ity di | anvaya-
vyatirekbhy sad sarvatra yad upapadyate ity di | yath --

smartavya satata viur vismartavyo na jtucit |


sarve vidhi-niedh syur etasyaiva vidhikar || [PadmaP 6.71.100] iti |

anvaya-vyatirekbhy sad sarvatra yad upapadyate iti skalyena yath na hy


atonya iva panth [BhP 2.2.33] ity upakramya, tad-upasahre

tasmt sarvtman rjan hari sarvatra sarvad |


rotavya krtitavya ca smartavyo bhagavn nm || [BhP 2.2.36] iti |

n jvn iti ngati vivicya kavaya [BhP 10.87.16] itivat | etad ukta
bhavati yat karma tat sannysa-bhoga-arra-prpty-avadhi yoga siddhy-avadhi
| skhyam tma-jnvadhi | jna mokvadhi | tath tath tat-tad-
yogyatdikni ca sarvi | eva teu karmdiu strdi-vyabhicrit jey | hari-
bhaktes tu anvaya-vyaktirekbhy sad sarvatra tat-tan-mahimabhir
upapannatvt tath-bhtasya rahasyasygatva yuiktam | yato rahasygatvena
ca jna-rprthntarcchannatayaivedam uktam iti |

tad eva r-bhgavata sakepeopadekyanta r-nrada r-brahmpi


tathaiva sakalpa kritavn --

yath harau bhagavati n bhaktir bhaviyati


sarvtmany akhildhre iti sakalpya varaya || [BhP 2.7.52] (page 54)

bhaviyati avaya bhaved itma prakra sakalpya niyamengktya |

|| 2.7 || r-brahm nradam || 115 ||

[116]

r-nradenpi tan mah-purvirbhvrtha tathaivopadiam

atho mah-bhga bhavn amogha-dk


uci-rav satya-rato dhta-vrata |
urukramasykhila-bandha-muktaye
samdhinnusmara tad-viceitam || [BhP 1.5.13]

atho ato naikarmyam apy acyuta-bhva-varjitam [BhP 1.5.12] ity di-krat |


[117]

ante ca

tvam apy adabhra-ruta viruta vibho


sampyate yena vid bubhutsitam |
prkhyhi dukhair muhur ardittman
saklea-nirvam uanti nnyath || [BhP 1.5.40]

vid vidum |

|| 1.5 || r-nrada r-vysam || 116-117 ||

[118]

r-vysopi tan-mah-pura-pracrarambhe bhaktim eva parama-reya-


pradatvena samdhv anubhtavn iti prathama-sandarbhe darita bhakti-yogena
manasi [BhP 1.7.4] ity-di-prakarae | tathaiva ko lbha iti pranntara 11.19.28]
r-bhagavataiva sammatam | bhago me [BhP 11.19.37] ity dau lbho mad-bhaktir
uttama [BhP 11.19.37] iti | spaam ||

|| 11.19 || r-bhagavn || 118 ||

[119]

ataeva svagata vicrayati sma --

ki v bhgavat dharm na pryea nirpit |


priy paramahasn ta eva hy acyuta-priy || [BhP 1.4.31]

spaam |

|| 1.4 || r-vysa || 119 ||

[120]

aeopadeur api tad-upadeenaiva bhagavata parama utkara ucyate | yath --


jitam ajita tad bhavat yad ha bhgavata dharmam anavadyam [BhP 6.16.40]
iti | jitam ity atra bhavateti jeyam | hety atra bhagavn iti |

|| 6.16 || citraketu r-sakaraam || 120 ||

[121]

tad eva bhakter evbhidheyatva sthitam | tatra yad bahutra karmdi-miratvena


tad dharma upadiyate, tat tu tat-tan-mrga-nihn bhakti-sambandhena
ktrthayitu tn eva kcid bhakty-svdanena uddhym eva bhaktau
pravartayitu ceti jeyam | puna ca sarvatra tasy evbhidheyatva vaktu
tadyo mahim prvatra vykhytopi kramea vykhyyate sarvair eva | vieato
bhakter anyat tu na kartavyam ity abhipryea | tatra tasy parama-dharmatva
sarva-kma-pradatva ca etvn eva lokesmin [BhP 3.25.41] ity dau | akma
sarva-kmo v [BhP 2.3.10] ity dau, sarvsm api siddhn [BhP 10.81.16] ity
dau ca daritam eva | sknde ca r-sant-kumra-mrkaeya-savde

viia sarva-dharm dharmo viv-arcana nm |


sarva-yaja-tapo-homa-trtha-snnai ca yat phalam || (page 55)
tat-phala koi-guita viu sampjya cpnuyt |
tasmt sarva-prayatnena nryaam ihrcayet ||

bhan-nradye ca --
avamedha-sahasr sahasra ya karoti vai |
na tat phalam avpnoti mad-bhaktair yad avpyate || iti |

aubhaghnatvam api sadhrcno hy aya loke panth [BhP 6.1.15] ity dau
daritam | k ca ato na jna-mrga ivsahyat-nimitta bhaya npi karma-
mrgavan-matsardi-yuktebhyo bhayam iti bhva ity e |

tath ca sknde dvrak-mhtmye paramevara-vkyam


mad-bhakti vahat pusm iha loke parepi v |
nubha vidyate loke kula-koi nayed divam || iti |

r-viu-pure
smte sakala-kalya-bhjana yatra jyate |
purua tam aja nitya vrajmi araa harim || [ViP 5.17.17]

sarvntarya-nivrakatvam hu

tath na te mdhava tvak kvacid


bhrayanti mrgt tvayi baddha-sauhd |
tvaybhigupt vicaranti nirbhay
vinyaknkapa-mrdhasu prabho || [BhP 10.2.33]

prva yenyeravindka [BhP 10.2.26*] ity din muktnm api bhagavad-


andarea pramrthiko bhraa ukta | bhaktn sa nstty ha tatheti | tath
prva rha-parama-padatvvasthtopi bhrayanti tath tvak mrgt
sdhanvasthtopi na bhrayantty artha | r-vtra-gajendra-bharatdn saj-
janmato bhraepi bhakti-vsannugati-darant |

mukt api prapadyante puna sasra-vsanm |


yady acintya-mah-aktau bhagavaty apardhina ||

te tu puna sasravsannugate | yatas tvayi baddha-sauhd | sauhdam


atra raddh | mrgd iti sdhakatva-pratter eva | tvad-baddha-sauhdatvd eva
tvayety di | tathokta tv sevat sura-kt [BhP 11.4.10] ity dau | dhvan
nimlya v netre na skhalen na patet [BhP 11.2.33] ity dau ca |
|| 10.2 || r-brahmdaya r-bhagavantam || 121 ||

[122]

na vai jtu maiva syt prajdhyaka mad-arhaam |


bhavad-vidhev atitar mayi sagbhittmanm || [BhP 3.21.24]

mayi sagbhita saghto baddha tm yem | tath bdhyamnopi [BhP


11.14.17] ity dikam atrodharayam | atra pryo bdhyamnatva kadcit tad-
dhyndita kyamatvam eva gamyate | tathpy anabhibhtatva veda
dukhtmakn kmn paritygepy anvara [BhP 11.20.27] ity-di-nyyena |
tatrpi bhagavanta prati nija-dainydi-vedandin bhakter evnuvttir iti
jeyam |

|| 3.21 || r-uka kardamam || 122 ||

[123]

dua-jvdi-bhaya-nivrakatvam ha

dig-gajair dandakendrair abhicrvaptanai |


mybhi sannirodhai ca gara-dnair abhojanai || (page 56)
hima-vyv-agni-salilai parvatkramaair api |
na aka yad hantum appam asura sutam ||
cint drghatam prptas tat-kartu nbhyapadyata | [BhP 7.5.43-45]

atra dant gajn kulistra-nihur [ViP 1.17.44] ity dika vaiava-vacana-


jtam anusandheyam | na yatra ravadni [BhP 10.6.3] ity dika ca | yath
bhan-nradye

yatra pj-paro vior vahnis tatra na bdhate |


rj v taskaro vpi vydhaya ca na santi hi ||
pret pic kma-grah bla-grahs tath |
kinyo rkas caiva na bdhante'cyutrcakam || [NrP 1.10.8-9]

|| 7.5 || r-nrada r-yudhihiram || 123 ||

[124]

tath

rr mnas divy vaiyse ye ca mnu |


bhautik ca katha kle bdhante hari-sarayam || [BhP 3.22.37]

evam apy ukta grue


na ca durvsasa po vajra cpi acpate |
hantu samartha purua hdisthe madhusdane || [GarP 1.234.33] iti |
|| 3.22 || r-maitreyo viduram || 124 ||

[125]

atha ppaghnatve tvad aprrabdha-ppaghnatvam ha

yathgni su-samddhrci karoty edhsi bhasmast |


tath mad-viay bhaktir uddhavainsi ktsnaa || [BhP 11.14.19]

k ca pddy-artha prajvlitognir yath khni bhasmkaroti tath


rgdinpi kathacin mad-viay bhakti samasta-ppnti | bhagavn api sva-
bhakti-mahimcaryea sambodhayati aho uddhava | vismaya u ity e |

pdma-ptla-khaa-stha-vaikhya-mhtmye ca

yathgni su-samddhrci karoty edhsi bhasmast |


ppni bhagavad-bhaktis tath dahati tat-kat || [PadmaP 5.85.31] iti |

yadya harir ity avaenpi pumn nrhati ytanrtham [BhP 6.2.15] ity dau
ligdi-pratyaya-virahepi ppravia-bhgo yad gneyka-plo bhavati ity
divad vidhitvam asti |

tasmd bhrata sarvtm bhagavn varo hari |


rotavya krtitavya ca smartavya cecchatbhayam || [BhP 2.10.5]

ity dau skd vidhitva-ravaam apy asti | tasmd iti hetur-nirdea ckarae
doa krokaroti | tathpi vidhi-spekeya na bhavatti tathbhta-svabhvgni-
lakaa-vastu-dntena scitam | ataeva yn sthya naro rjan [BhP 11.2.33] ity
dikam api dyate | susamiddhrcir ity anena sdhanntara-spekatvam aakya-
sdhyatva vilambitatva ca nirktam | tad eva vyakta pdmt tat-kad iti |

|| 11.14 || r-bhagavn || 125 ||


(page 57)

[126]

tath ca --

kecit kevalay bhakty vsudeva-parya |


agha dhunvanti krtsnyena nhram iva bhskara || [BhP 6.1.15]

k ca kecid ity anenaivambht bhakti-prdhn viral iti darayati | kevalay


tapa-di-nirapekay vsudeva-prya iti ndhikri-vieaam etat kintu
anyem araddhay tatra pravtter artht tev eva paryavasnd anuvda-mtram
ity e |

atra bhskaropi kevalena svaramin sva-sv>avata eva nhra niea dhunoti |


na tad artha prayatnatas tath vsudeva-parya api bhaktyeti jeyam |
[127]

ki ca

na tath hy aghavn rjan pyeta tapa-dibhi |


yath krpita-pras tat-purua-nievay || [BhP 6.1.16]

k ca etac ca jna-mrgd api reham ity ha na tath pyeta udhyet | tat-


purua-niedhay ke arpit pr yena ity e |

atra pryacitta vimaranam [BhP 6.1.10] iti jnasypi pryacittatva prvam


uktam | ataeva koktam etac cety di | tad eva tambhara-dhyna-nivritgha
[BhP 6.13.13] ity dy-ukty bhagavad-dhyna-nivrita-vtra-haty-ppasyendrasya
ta ca [BhP 6.13.14] ity dau punar avamedha-vidhna sdhraa-loke ppa-
prasiddher eva nivrartham iti jeyam | nanu katha tadnm apy virbhta-
bhagavat-prematvt parama-bhgavatasya vtrasya haty bhagavad-rdhanenpi
gacchatu | mahad-apardha-mtram api bhogaika-nya tat-prasda-nya veti
matam | ucyate, tathpi bhagavat-preraay tatra pravttasyendrasya na tdo doa
iti tad-rdhanam evtra pryacitta vihitam | r-bhagavatpi tad-sura-bhava-
nivrayaiva tathopadiam ity anavadyam |

|| 6.1 || r-uka || 126-127 ||

[128]

kvacit prrabdha-ppa-hrtvam apy ha dvbhym

yan-nmadheya-ravanukrtand
yat-prahvad yat-smarad api kvacit |
vdopi sadya savanya kalpate
kuta punas te bhagavan nu darant ||

aho bata va-pacoto garyn


yaj-jihvgre vartate nma tubhyam |
tepus tapas te juhuvu sasnur ry
brahmncur nma ganti ye te || [BhP 3.33.6-7]

vdatvam atra va-bhakaka-jti-vieatvam eva vnam attti nirukter vartamna-


prayogt kravydavat tac-chlatva-prpte | kdcitka-bhaka pryacitta-
vivaky tv atta prayoga kriyeta | rhir yogam apaharatti nyyena ca tad
virudhyate | ataeva vapaca iti tair vykhytam | savana ctra soma-yga ucyate |
tata csya bhagavan-nma-ravady-ekatart sadya eva savana-yogyat-pratikla-
durjtitva-prrambhaka-prrabdha-ppa-na pratipadyate | uddhava prati
bhagavat ca tasmt bhakti (page 58) punti man-nih vapkn api
sambhavt [BhP 11.14.20] iti kaimutyrtham eva proktam ity yti | kintu
yogyatvam atra vapacatva-prpaka-prrabdha-ppa-vicchinnatva-mtram ucyate |
savanrtha tu guntardhnam apekata eva | brhmaa-kumr aukre
janmani yogyatve saty api svitra-daiksya-janmpekvat | svitrdi-janmani tu
sad-cra-prpter iti savane pravttir na yujyate | tasmt pjyatva-mtre ttparyam
ity abhipretya k-kdbhir apy uktam anena pjyatva lakyata iti | tathpi jti-
doa-haratvena prrabdha-hritva tu vyaktam evytam |

k ca tad upapdayati aho bata carye, yasya jihvgre tava nma vartate
vapacopi | atas tasmd eva hetor garyn yad yasmd vartata iti v kuta ity ata ha
ta eva tapas tepur ity dik | tvan-nma-krtane tapa-dy-antar-bhta tatas te
puyatam ity ant |

uddhava prati r-bhagavat cokta bhakti punti man-nih vapkn api


sambhavt [BhP 11.14.20] iti | atra jti-doa-haratvena prrabdha-hritva
spaam | eva prrabdha-hetu-vydhy-di-haratva ca sknde

dhayo vydhayo yasya smaran nma-krtant |


tad eva vilaya ynti tam ananta nammy aham || iti |

ukta ca nma-kaumudym prrabdha-ppa-haratva ca kvacid upsakecch-


vat iti |

|| 3.33 || r-devahti || 128 ||

[129]

tad-vsan-hritvam ha

tais tny aghni pyante tapo-dna-vratdibhi |


ndharmaja tad-dhdaya tad apghri-sevay || [BhP 6.20.17]

adharmj jta tem aghn hdaya saskrkhyena uddhyati tad


apghri-sevay uddhyatty artha | pdme ca

aprrabdha-phala ppa ka bja phalonmukham |


krameaiva pralyeta viu-bhakti-rattmanm || iti |

aprrabdha-phala vakyamebhyonyat | ka bjatvonmukha bja


prrabdhonmukha phalonmukha prrabdham ity artha |

|| 6.2 || r-viu-dt yama-dtn || 129 ||

[130]

avidyharatvam ha

tva pratyag-tmani tad bhagavaty ananta


nanda-mtra upapanna-samasta-aktau |
bhakti vidhya param anakair avidy-
granthi vibhetsyasi mamham iti prarham || [BhP 4.11.30]
tath ca pdme

ktnuytr-vidybhir hari-bhaktir anuttam |


avidy nirdahaty u dva-jvleva pannagm || iti |

|| 4.11 || r-manur dhruvam || 130 ||

[131]

sarva-prana-hetutvam uktam yath taror mla-niecanena [BhP 4.31.12] ity


din | tathha surucis ta samutthpy apdvanatam arbhakam | parivajyha
jveti bpa-gadgaday gir | (page 59)

yasya prasanno bhagavn guair maitry-dibhir hari |


tasmai namanti bhtni nimnam pa iva svayam || [BhP 4.9.47]

surucir nija-vidvei mtu sapatny api ta# bhagavad-rdhanata yta r-


dhruvam | yath pdme

yenrcito haris tena tarpitni jaganty api |


rajyanti jantavas tatra jangam sthvar api || iti |

|| 4.9 || r-maitreya || 131 ||

[132]

jna-vairgydi-sad-gua-hetutvam ukta -- yasysti bhaktir bhagavaty akican


[BhP 5.18.12] ity din | svargpavarga-bhagavad-dhmdi-sarvnanda-hetutvam
apy ukta yat karmabhir yat tapas [BhP 11.20.32] ity din | svata parama-
sukha-dnena karmdi-jnnanta-sdhana-sdhya-vastn heyatva-kritm
ha --

na pramehya na mahendra-dhiya
na srvabhauma na rasdhipatyam |
na yoga-siddhr apunar-bhava v
mayy arpittmecchati mad vinnyat || [BhP 11.14.14]

rasdhipatya ptldi-svmyam | apunarbhava brahma-kaivalya-rpa


mokam | ki bahun yat kicid api sdhya-jta tat sarva necchaty eva, kintu
mad m vin tda-bhakti-sdhya mm eva sarva-pururthdhikam icchatty
artha | mayy arpittm kttma-nivedana |

|| 11.14 || r-bhagavn || 132 ||

[133]
atha skd bhakter nirguatva vaktu bhagavad-arpita-karmrabhya sarve
karma tvat saguatvam haikena

mad-arpaa niphala v sttvika nija-karma tat |


rjasa phala-sakalpa his-prydi tmasam || [BhP 11.25.23]

mayi arpaa yasya mad-arpitam ity artha | niphala nikmam | phala


sakalpyate yasmin tat | di-abdd dambha-mtsarydibhi ktam |

[134]

athnuhnntar triguntargatatva vadan caturtha-kaky skd-


bhakter nirguatvam ha catuu --

kaivalya sttvika jna rajo vaikalpika tu yat |


prkta tmasa jna man-niha nirgua smtam || [BhP 11.25.23]

prkta bla-mkdi-jna-tulyam | vaikalpika dehdi-viaya yat tad rajo


rjasam | kevalasya nirvieasya brahmaa uddha-jva-bhedena jna
kaivalya, tvat-padrtha-mtra-jnasya kevalatvnupapatti | tat-padrtha-jna-
spekatvt | sattva-yukte hi citte prathamata uddha sksma jva-caitanya
prakate | tata cid-ekkratvbhedena tasmin uddha pra brahma-
caitanyam apy anubhyate | tata sattva-guasyaiva tatra kraat-prcuryt
sttvikatvam | tath ca r-gtopaniada sattvt sajyate jna [Gt 14.17] iti
| bhagavaj-jnasya tu

devn uddha-sattvnm cmaltmanm |


bhaktir mukunda-carae na pryeopajyate || [BhP 6.14.2]
muktnm api siddhn nryaa-paryaa
sudurlabha pranttm koiv api mahmune || [BhP 6.14.5]
(page 60)
ity dy-ukty sattvdi-sad-bhvepy abhvt --

rajas-tama-svabhvasya brahman vtrasya ppmana |


nryae bhagavati katham sd dh mati || [BhP 6.14.1]

ity-ukty tad-abhvepi sad-bhvn na tat-kraatvam | kintu tad-uttaratvena tasya


prva-janmani nraddi-saga-varanay |

nai matis tvad urukramghri


spaty anarthpagamo yad-artha |
mahyas pda-rajo-'bhieka
nikicann na vta yvat || [BhP 7.5.32]

ity ukty ca bhagavat-kp-parimala-ptra-bhtasya rmato mahata saga eva


kraam | tat-saga ca

tulayma lavenpi na svarga npunar-bhavam |


bhagavat-sagi-sagasya martyn kim utia || [BhP 1.18.13, 4.30.33]

ity ukty nirguvasthtopy adhikatvt parama-nirgua eva | sa tam asya ca


prathame ca sama priya suhd brahman [BhP 7.1.1] ity dau sa-gue devdau
tasya kp vstav na bhavati, kintu rmat-prahlddiv eveti pratipdann
mahat nirguatvbhivyakty sat-sagasypi nirguatva vyaktam | tath
bhakter api gua-saga-nirdhnannantara cnuvtti ryate | yad uktam
uddhava prati r-bhagavat --

tasmd deham ima labdhv jna-vijna-sambhavam |


gua-saga vinirdhya m bhajantu vicaka || [BhP 11.25.33] iti |

paramevara-jnasya nairguya-hetutvena nirguatvoktis tu laka-maya-kaa-


kalpan | tath kaivalya-jnasypi nairguya-hetutvd avaiiyenodharaa-
bhedpravtti ca syt | tasmt svata eva nirgua bhagavaj-jnam | ataeva

sttvika sukham tmottha viayottha tu rjasam |


tmasa moha-dainyottha nirgua mad-aprayam || [BhP 11.25.29]

ity atra tat-sukhasypi nirguatva vakyate | ravadi-lakaa-kriy-rpy api


bhakte uro raddadhnasya vsudeva-kath-ruci syn mahat-sevay [BhP
1.2.13] ity ukty tad-eka-nidnatvena nirguatvam eva |

nanu
madya mahimna ca para brahmeti abditam |
vetsyasy anughta me sampranair vivta hdi || [BhP 8.24.38] iti |

r-matsya-deva-vacanena brahma-jnam api r-bhagavat-prasdottha ryate,


tat katha tasya saguatvam ? ucyate brahma-jna dvividhn jyate | tatra
bhagavad-upsaknm nuagikatvena brahmopsakn svatantratvena |
bhagavad-upsakais tu bhagavac-chakti-rpay bhakty kicid-bhedenaiva ghyate
tac ca brahma-bhta prasanntm [Gt 18.54] ity-di-r-gtoktnusrea
tmrm ca (page 61) munaya [BhP 1.7.10] ity dy-anusrea ca bhagavata
parkhya-bhakti-parikaro bhavati | brahmopsakais tu prvavad abhedenaiva
ghyate | tat-phalasya ntyantika vigaayaty api te prasdam [BhP 6.15.48] ity-
ukta-di parair tyantikatvena matasypi parama-vidvadbhir dtatvt | tath
bhakti-viruddhatvena svargpavarga-narakev api tulyrtha-darina [BhP 6.17.23]
ity ukty narakavad apavargasypi heyatvt prasdbhsa evsau | sva-maty-
anusrea prasdatay ghyamas tan-mati-kalpitatvt sa-gua eva | tata
kaivalya-jnam api tath | vieatas tasya sa-gua-sambandhena janmgktam
asti |

nanu antar bahi ca karaa puruasya guamayam eva | tad-udbhavayor bhakti-


rpayo katha nirguatvam ? ucyate, jna-akti kriy-aktir v na tvaj
jaasya traiguyasya dharme ghaasy eva | na ca cid-rpasypi jvasya vardhna-
aktitvenmukhyatvd devatvia-puruasyevta paramtma-caitanyasyeivety
ytam | tathokta --
dehendriya-pra-mano-dhiyom
yad-aa-viddh pracaranti karmasu | [BhP 6.16.24] iti |

tath ca ruti prasya pra uta cakua cakur uta rotrasya rotra manaso
mana iti na te tat kriyate ki ca nre ity dik |

[rotrasya rotra manaso mano yad


vco ha vca sa u prasya pra |
cakua cakur atimucya dhr
pretysml lokd amt bhavanti || KenaU 1.2||]

tad eva sati traiguya-krya-prdhnyena bhavantyau te guamayatvenocyete |


paramevara-prdhnyena tu svato gutte eva te | tad ukta devmta-
pndhyye r-ukena --

yad yujyatesu-vasu-karma-mano-vacobhir
dehtmajdiu nbhis tad asat pthaktvt |
tair eva sad bhavati yat kriyatepthaktvt
sarvasya tad bhavati mla-niecana yat || [BhP 8.9.29] iti |

pthaktvt paramtmetarrayatvt | apthaktvt tad-ekrayatvd ity artha | ato


yuktam eva jna-kriytmiky hari-bhakter nirguatvam | vieatas tasya bhakter
gua-sambandhena janmbhva cgkta iti na tu brahma-jnasyeva gua-
sambandhena janma-bhva iti | tatosau bhaktis tasypi pranatvdi-guair
udhariyate | yat tu r-kapila-devena bhakter api nirgua-saguvasth kathits
t puna puruntakaraa-gu eva tasym upacaryanta iti sthitam |

tad evam abhipretya jna-rpy bhakter nirguatvam uktv kriy-rpy


vycae | tatrpy astu tvat ravaa-krtandi-rpy bhagavat-sambandhena vsa-
mtra-rpy ha --

vana tu sttviko vso grmo rjasa ucyate |


tmasa dyta-sadana man-niketa tu nirguam || [BhP 11.15.24]

vana vsa iti tat-sambandhin vasana-kriyety artho vnaprasthnm iti jeyam |


eva grmya iti ghasthnm | tmasam iti durcrm | dyta-sadanam ity
upalakaam | man-niketam iti (page 62) mat-sev-parm iti ca | vandn
vsena saha yur ghtam itivad ekdhikaraatvam | vanasya vka-aa-rpasya
rajas-tama-prdhnyt | ataeva vivktatva-lakaa-tadya-sttvika-guasypi tad-
yugala-miratvena gauatvam | vsa-kriyys tu sattvopapannatvt tad-
vardhanatvc ca sttvikatve mukhyatvam iti tasy evbhidheyatvam ucitam | ataeva
grmya iti taddhitnta eva pahita | eva dyta-sadanam ity atra ca vsa-kriyaiva
vivakit | man-niketam ity atrpi | kintu bhagavat-sambandha-mhtmyena
niketasypi nirguatva bhavet spara-mai-nyyena tdatva tu tda-bhakti-
cakurbhir evopalabdhavyam | divihs tatra payanti sarvn eva caturbhujn
itivat | evam eva k ca bhagavan-niketa tu skt tad-virbhvn nirgua
sthnam ity e |

[136]
eva vsa-mtrasya tdatvam uktv sarvsm eva tat-kriy tdatvam ha --

sttvika krakosag rgndho rjasa smta |


tmasa smti-vibhrao nirguo mad-apraya || [BhP 11.25.26]

atra ca kriyym eva ttparya na tad-rite dravye | sttvika-krakasya


arrdika hi guatraya-pariatam eva |

[137]

tad eva kriy-mtrasya tdatvam uktv tat-pravtti-hetu-bhty raddhy


apy ha

sttviky dhytmik raddh karma-raddh tu rjas |


tmasy adharme y raddh mat-sevy tu nirgu || [BhP 11.25.27]

adharmotra para-dharma | anyat prvavat |

|| 11.25 || r-bhagavn || 133-137 ||

[138]

ata ha dharma bhgavata uddha traividya ca gurayam | [BhP 6.2.24]


uddha nirguam iti | traividya veda-traya-pratipdya gurayam iti |

k ca veda-abdentra karma-kam evocyate eva tray-dharmam [Gt 9.21]


ity de |

|| 6.2 || r-uka || 138 ||

[139]

ataeva bhakte r-bhagavat-svarpa-akti-bodhakatva svayam-prakatvam ha -

yajya dharma-pataye vidhi-naipuya


yogya skhya-irase praktvarya |
nryaya haraye nama ity udra
hsyan mgatvam api ya samudjahra || [BhP 5.14.45]

ya rabheyo bharato maraa-samaye tatrpi mga-arre tad-vacana-


janmtyantsambhvt sva-prakatvam eva tasy krtana-lakay bhakte
sidhyati | eva gajendrepi jeyam ||

|| 5.14 || r-uka || 139 ||

[140]
parama-sukha-rpatva ca dyate | tatra sdhana-day ato vai kavayo nityam
[BhP 1.2.12] ity dau karmay asminn anvse [BhP 1.18.12] ity dau ca tad-
rpatvbhivyaktir daritaiva siddha-day tu sutar prakabhavati | yath

(page 63)

mat-sevay pratta te slokydi-catuayam |


necchanti sevay pr kutonyat kla-viplutam || [BhP 9.4.67]

atrnyasya kla-viplutatvam iti sevys tad-abhve nirguitva siddham | akla-


vipluta-slokydibhyotiaye kim uteti |

|| 9.4 || r-viur durvsasam || 140 ||

[141]

r-bhagavad-viayaka-rati-pradatvam uktam | eva nirjita-a-vargai kriyate


bhaktir vare [BhP 7.7.33] ity din | yat tu astv evam aga bhagavn bhajat
mukundo mukti dadti karhicit sma na bhakti-yogam [BhP 5.6.18] ity uktypi
tad-ratir na prpyata iti akyate tat khalv avivekd eva | karhicid iti bhakti-
yogkhya-tad-rati-pururthaty aithilye saty evety artha-lbht karhicid apy
anuktatvt askalye tu cic-canau ity amara-koc ca | tath yady aticiram vtti
syt tad ratim api dadti satya diaty arthitam arthito nm [BhP 5.19.24] ity
der iti ca karhicit-padena gamyate | bhakti-viayaka-bhagavat-prty-eka-hetutvam
apy udhtam | nla dvijatva devatvam [BhP 7.7.43] ity di |

tath cha --

manye dhanbhijana-rpa-tapa-rutaujas-
teja-prabhva-bala-paurua-buddhi-yog |
nrdhanya hi bhavanti parasya puso
bhakty tutoa bhagavn gaja-ytha-pya || [BhP 7.9.9]

abhijana sat-kula-janma | buddhir jna-yoga | yogoga ||

|| 7.9 || r-prahlda r-nsiha-devam || 141 ||

[142]

nanu niratiaya-nitynanda-rpasya bhagavata katha tay sukham utpadyeta


niratiayatva-nityatvayor virodht | ucyate stre khalu niratiaynandatva
nityatva ca bhagavata ryate | bhakter api tath tat-prti-hetutva ryate | tata
eva gamyate tasya paramnandaika-rpasya sva-parnandin svarpa-aktir y
hldin nmn vartate praka-vastuna sva-para-prakana-aktivat parama-vtti-
rpaivai | t ca bhagavn sva-vnde nikipann eva nitya vartate | tat-
sambandhena ca svayam atitar prtti | ataeva tasya prti-rpasypi bhakti-
pranyatvam ha
yat-prand barhii deva-tirya-
manuya-vrut-tam virict |
pryeta sadya sa ha viva-jva
prta svaya prtim agd gayasya || [BhP 5.15.13]

viva-bja sarva-jvana-hetu | devdn dvandvaikyam | prti sukha-rpopi ||

|| 5.15 || r-uka || 141 ||

ataeva tathbhtatventmrmasya pra-kmasypi tasya kudra-gua-vastv api


kalpata iti dnenha --
(page 64)

tatropanta-balayo raver dpam ivdt


tmrma pra-kma nija-lbhena nityad |
prty-utphulla-mukh procur hara-gadgaday gir
pitara sarva-suhdam avitram ivrbhak || [BhP 1.11.4-5]

atra r-dvraky raver upahra-rpa dpam dtavanto jan ivety artha |


eva stutydikam api tat-pranatm arhatty ha prtyeti | pitaram arbhak iveti
dnta | tasya prtvasdhraa-gua-vieam apy ha sarva-suhdam iti | sarva-
suhttve ligam avitram iti | tath tmrma-pra-kmatvepi tdasya sva-
sambandhbhimni-prti-mat-putrdiu prti-vieodayo yath dyate teu ta
prtimantam ity artha | eva kalpataru-dntepi bhagavato bhakti-viayik kp
yathrtham evopapadyate ye khalu shaja-tat-prtim evtmani prrthayamn
bhajante tebhyas tad-dna-ythrthyaasyvayakatvt | tasmd asty evnanda-
rpasypi bhaktv nandollsa iti |

|| 1.11 || r-sta || 143 ||

[144]

eva bhakti-rpys tac-chakter jvebhivyaktau bhagavn eva kraam | tad-


indriydi-pravttaau sa ca eveti | tasmis tay jvasyopakrbhsatvam eva | tathpi
bhaktnurajyad tmatve bhagavata sva-kp-prbalyam eva kraam iti vadan
prvrtham eva sdhayati

ki varaye tava vibho yad-udritosu


saspandate tam anu v-mana-indriyi |
spandanti vai tanu-bhtm aja-arvayo ca
svasypy athpi bhajatm asi bhva-bandhu || [BhP 12.8.40]

he vibho | tava kim aha varaye | tvat-kpluty kiyantam aa varayeyam


ity artha | yato yena tvayaiva udrita preritosu pra saspandante
pravartate, tam asum anu ca vg-daya spandanti tatra hetur vai anvaya-
vyatirekbhy rotrasya rotram [KenaU 1.2] ity-di-rutibhya ca tat-prasiddha
ity artha | na kevala prktn tanu-bht kintu aja-arvayo ca | ata svasya
mampi tathaiva | eva saty api na kvacid api kasypi svtantryam | tathpi dru-
yantravat pravartitair api vg-dibhir bhajat pus bhvena svadattayaiva
bhakty bandhur asti |

|| 12.8 || mrkaeya r-nara-nryaau || 144 ||

[145]

r-bhagavad-anubhava-karttvenanya-hetutvam ha

vanti gyanti ganty abhkaa


smaranti nandanti tavehita jan |
ta eva payanty acirea tvaka
bhava-pravhoparama padmbujam || [BhP 1.8.36]

spaam || 1.8 || r-kunt r-bhagavantam || 145 ||

[146]

r-bhagavat-prpakatvam ha

bhaktyoddhavnapyiny sarva-loka-mahevaram |
sarvotpatty-apyaya brahma kraa mopayti sa || [BhP 11.18.45]

(page 65) k ca mahevaratve hetu sarvotpatty-apyaya sarvasyotpatty-


apyayau yasmt tam | ataeva tat-kraa m brahma-svarpa vaikuha-
nivsinam | yad v brahmao vedasya kraa mm upayti smpyena prpnoti
ity e | r-gtsu ca purua sa para prtha bhakty labhyas tv ananyay [Gt
8.22] iti |

|| 11.18 || r-bhagavn || 146 ||

[147]

tath manasopy agocara-phala-dne r-dhruva-carita prama parama-bhakti-


savalita-sva-loka-dnt | tad-vakritva tdhta na sdhayati m yogo
[BhP 11.14.20] ity di | tath tat-padynte bhaktyham ekay grhya
raddhaytm priya satm [BhP 11.14.21] iti |

atraiva vivecanyam | yadyapy asya vkyasyaikdaa-caturdadhyya-prakarae


sdhya-sdhana-bhaktyor aviviktatayaiva mahima-nirpaam iti sdhana-paratva
durnireya, tathpi phala-bhakti-mahima-dvrpi sdhana-mahima-paratvam eva
yatredam api phala bhavatti | vadanti ka reysi [BhP 11.14.1] ity di-
pranam rabhya sdhanasyopakrntatvt | yath yathtm parimjyatesau mat-
puya-gth-ravabhidhnai | [BhP 11.14.26] ity din tasyaivopasahtatvc
ca |

vieas tu tatra bdhyamnopi mad-bhakto [BhP 11.14.18] ity dika dharma


satya-dayopeta [BhP 11.14.22] ity-dy-anta-tadyam ukta-prakaraa prya-
sdhana-mahima-param eva | tatra bdhyamnopi iti padya sdhya-bhaktau
jty bdhyamnatvyogt

dadhati sakn manas tvayi ya tmani nitya-sukhe


na punar upsate purua-sra-harvasathn || [BhP 10.87.35] ity ukte |

viayvia-cittn viv-vea sudrata |


vru-dig-gata vastu vrajann aindr kim pnuyt ||

iti viu-purc ca tan-mahima-paratvena gamyate | atraiva tad vakyate

katha vin roma-hara dravat cetas vin |


vinnandru-kalay udhyed bhakty vinaya || [BhP 11.14.23] ity anena,

mad-bhakti-yukto bhuvana punti [BhP 11.14.24] iti kaimutya-vkyena ca


sdhya-bhakte saskra-hritvam | tato viay eva bdhyamn bhavantti |

atha yathgni susamddhrci [BhP 11.14.19] iti padya nmbhsde sarva-


ppa-kaya-kritva-prasiddhes tat-param | atha na sdhayati m yoga ity etat
srdha-padya yogdn sdhana-rp pratiyogitvena nirdiatvt raddh-
sahyatvena vidhnc ca tat-param | sdhyy raddhollekha punar-ukta iti |
yadyapi phala-bhakti-dvraiva tad-vakritva tasys tathpy atra sdhaka-rpy
mukhyatvena prtatvt tatraivodhtam |

ki v (page 66)

astv evam aga bhagavn bhajat mukundo


mukti dadti karhicit sma na bhakti-yogam [BhP 5.6.18]

iti nyyena nvaa san prema dadtti tasy eva skt tad-guakatva
jeyam | atha dharma satya-dayopeta [BhP 11.14.21] iti padya ca dharmdi-
sdhana-pratiyogitvena nirdet | sdhya-bhakter evnyatrpi tat-
phalatayodhtatvc ca tat-param | yat tu katha vin [BhP 11.14.22] ity dika
tac ca sdhana-bhakti-phalasya odhakatvtiaya-pratipdanena tat-param iti |
tasmt sdhv eva bdhyamnopi [BhP 11.14.17] ity di-padyni tat-prasage
daritni |

|| 11.14 || r-bhagavn || 147 ||

[148]

tathstu tasy skd bhakte para-dharmatvdikam | bhagavad-arpaa-siddha-


tad-anugatikasya laukika-karmaopi para-dharmam udhariyate yo yo mayi pare
dharma [BhP 11.29.21] ity dau | tath ppa-ghnatvdika tasy ravadinpi
bhavatty ukta rutonupahito dhyta [BhP 11.2.3] ity dau | pdme mgha-
mhtmye deva-dta-vkya ca

prhsmn yamun-bhrt sdara hi puna puna |


bhavadbhir vaiavas tyjyo viu ced bhajate nara ||
vaiavo yad-ghe bhukte ye vaiava-sagati |
tepi va parihry syus tat-saga-hata-kilbi || iti |

bhan-nradye yajamly-upkhynnte

hari-bhakti-par tu sagin saga-mtrata |


mucyate sarva-ppebhyo mah-ptakavn api || [NrP 1.36.61] iti |

tata sutarm evedam didea

jihv na vakti bhagavad-gua-nmadheya


ceta ca na smarati tac-cararavindam |
kya no namati yac-chira ekadpi
tn nayadhvam asatokta-viu-ktyn || [BhP 6.3.29]

st tvat tn nayadhvam ity dikenaitat prva-dvitya-padyenoktn


mukunda-pdravinda-vimukhnm nayana-vrt | tath te deva-siddha [BhP
6.3.27] ity dikena tat prva-ttya-padyenoktn deva-siddha-parigta-pavitra-
gthn sdhn samad bhagavat-par nikaa-gamana-niedha-vrtpi
| yad yasya jihvpi r-bhagavato gua ca nmadheya caikad janma-madhye
yad kadcid api na vakti | jihvy abhve ceta ca tac-cararavindam ekadpi na
smarati | cetaso vikiptatve ira ca kya ka lakktya na namatti | (page
67)

ahenpi namaskra kurvata rgadhanvine |


ata-janmrjita ppa tat-kad eva nayati ||

iti skndokta-mahimna namaskra na karoti tn nayadhvam | tatra hetur


asata | asattve hetur akta-viu-ktyn | yath sknde rev-khae r-
brahmoktau

sa kart sarva-dharm bhakto yas tava keava |


sa kart sarva-ppn yo na bhaktas tavcyuta ||
ppa bhavati dharmopi tavbhaktai kto hare |
niea-dharma-kart vpy abhakto narake hare |
sad tihati bhaktas te brahmahpi vimucyate ||

pdme (?) ca
man-nimitta kta ppam api kemya kalpate |
mm andtya dharmopi ppa syn mat-prabhvata ||

yukta caitat ravaa krtana csya [BhP 7.11.10] ity din | mukha-bhru-
pdebhya [BhP 11.5.2] ity din | sarva-vidhi-niedh syu ity din ca parama-
nityatvdi-pratipdant | e krtandn traym api sukarm abhve
pare sutarm evbhvo bhaved iti smnyenaiva viu-ktya-rahitatvam
uktam | jihvdn karaa-bhtnm api karttvena nirdea purunicchaypi
yath kathacit krtandikam datte | cararavindam iti viega-nirdea r-
yamasya bhakti-khypaka eva na tu tan-mtra-smaraa-niymaka |
atrbhaktnm nayanena bhaktnm nayanam eva vidhyate | nayanasyotsarga-
siddhatvt vaivasvata sayamana prajnm iti rute |

sakn mana ka-padravindayor


niveita tad-gua-rgi yair iha |
na te yama pa-bhta ca tad-bhan
svapnepi payanti hi cra-nikt || [BhP 6.1.19]

ity atra tad-gua-rgti vieaa tu te tad-di-patha-gamana-smarthyasypi


ghtaka tda-tat-smaraasya prabhva-vieam eva bodhayatti jeyam |
yathaiva nrasihe

aham amara-garcitena dhtr


yama iti loka-hithite niyukta |
hari-guru-vimukhn prasmi martyn
hari-caraa-praatn namaskaromi || [NsihaP 9.2] iti |

tathaivmta-sroddhre sknda-vacanam
na brahm na ivgnndr nha nnye divaukasa |
akts tu nigraha kartu vaiavn mahtmanm || iti ||

|| 6.3 || r-yamas tad-dtn || 148 ||

[149]

tath sakd-bhajanenaiva sarvam apy yu saphalam ity udhtam eva r-aunaka-


vkyena yur harati vai pusm udyann asta ca yann asau [BhP 2.3.17] ity di-
granthena | eva bhakty-bhsenpy ajmilde ppaghnatva ca dyate | tath
sarva-karmdi-vidhvasa-prvaka-parama-gati-prptv api svalysenaiva bhakte
kraatva ca ryate | laghu-bhgavate

vartamna ca yat ppa yad bhta yad bhaviyati |


tat sarva nirdayaty u govindnala-krtant || iti |

(page 68)

tathaiva ca tatra yath kathacit tad-bhakti-sambandhasya kraatva dyate |


brahma-vaivarte

sa samrdhito devo muktikt syd yath tath |


anicchaypi htabhuk saspo dahati dvija || iti |

sknde um-mahevara-savde
dk-mtrea kasya nar moka labhanti vai |
ki punar ye sad bhakty pjayanty acyuta nar ||

bhan-nradye
akmd api ye vio sakt pj prakurvate |
na te bhava-bandhas tu kadcid api jyate || [NrP 36.58]

pdme deva-dyuti-stutau
sakd uccrayed yas tu nryaam atandrita |
uddhntakarao bhtv nirvam adhigacchati ||

tathnyatra
samparkd yadi v mohd yas tu pjayate harim |
sarva-ppa-vinirmukta prayti parama padam ||

itihsa-samuccaye r-nrada-puarka-savde
ye nas durcr ppcra-rat sad |
tepi ynti para dhma nryaa-padray ||
lipyante na ca ppena vaiav vta-kalma |
punanti sakaln lokn sahasrur ivodita ||
janmntara-sahasreu yasya syn matir d |
dsoha vsudevasya sarvn lokn samuddharet ||
sa yti viu-slokya puruo ntra saaya |
ki punas tad-gata-pr puru sayatendriy ||

ataeva
sakd eva prapanno yas tavsmti ca ycate |
abhaya sarvad tasmai dadmy etad vrata hare ||

iti ca garua-pure | tath cha

panna sasti ghor yan-nma vivao gan |


tata sadyo vimucyeta yad bibheti svaya bhayam || [BhP 1.1.14] iti |

spaam || 1.1 || r-aunaka || 149 ||

[150]

tath

na hi bhagavann aghaitam ida


tvad-darann nm akhila-ppa-kaya |
yan-nma sakc chravat
pukkaopi vimucyate sasrt || [BhP 6.16.44]

spaam || 6.16 || citraketu r-sakaraam || 150 ||

[151]

ataevokta r-viu-dharmottare
jvita viu-bhaktasya vara paca dinni vai |
na tu kalpa-sahasri bhakti-hnasya keave || iti |
atra yat ttye garbha-sthasya jvasya stuti ryate | tasyaiva sasropi varyate |
tatrocyate jty-ekatvenaika-varanam iti | vastutas tu kacid eva jvo bhgyavn
bhagavanta stauti | sa ca (page 69) nistaraty api | na tu sarvasypi bhagavaj-
jna bhavati | tath ca nairukt pahanti navame sarvga-sampro bhavatti
pahitvmta cha punar jto jta cha punar mta ity di-tad-bhvan-
phntara

av-mukha pyamno jantubhi ca samanvita |


skhya-yoga samabhyaset purua v pacaviakam ||
tata ca daame msi prajyate ity di |

atra purua veti vabdt kasyacid eva bhagavaj-jnam iti gamyate | sarvv apy
avasthsu bhakte samarthatva ca varitam | bhedepy ekavad-varanam
anyatrpi dyate | ttye yath pda-kalpa-si-kathanepi r-sanakdn si
kathyata iti | ky ca brahma-kta-si-mtra-kathana-smyenaikktyor iyam
iti yojita r-varhvatravac ca | tatra prathama-manvantarasydau pthiv-
majjane brahma-nsiktovatra r-varhas tm uddharan hiraykea
sagrma ktavn iti varyate | hirayka ca aha-manvantarvasna-jta-
prcetasa-daka-kanyy diter jta | tasmt tath varana tad-avatra-mtratva-
pthiv-majjana-mtratvaikya-vivakayaiva ghaate tadvad atrpti |

kacid evnyo jva stauty anya sasaratty eva mantavyam | atra prvavat
parama-gati-prptau bhakte paramparkraatva ca dyate | bhan-nradye
dhvajropaa-mhtmye

yatn viu-bhaktn paricary-parya |


te dt sahas ynti ppino'pi par gatim || [NradaP 1.20.73]

r-viu-dharme
kaln atam gmi samatta tath atam |
krayan bhagavad-dhma nayaty acyuta-lokatm ||
ye bhaviyanti yett kalpt puru kule |
ts trayati sasthpya devasya pratim hare ||

dtn prati yamj ceyam


yenrc bhagavad-bhakty vsudevasya krit |
navyuta tat-kulaja bhavat santigam || iti |

yathha
tri-saptabhi pit pta pitbhi saha tenagha |
yat sdhosya kule jto bhavn vai kula-pvana || [BhP 7.10.18]

tri-saptabhi prcna-kalpgata-tadya-prva-janma-sambandhibhi pitbhi saha


asmin janmani hirayakaipu-marci-brahma eva tat-pitara iti ||

|| 7.10 || r-nsiha prahldam || 151 ||


[152]

tath bhakty-bhsasypi sarva-ppa-kaya-prvaka-r-viu-pada-prpakatva


yath bhan-nradye kokila-mninor madironmattayor dhta-cra-khaa-
daayor jra-bhagavan-mandire ntyator dhvajropaa-phala-prpty tdatva
jtam | tath vyghatasya pakia kukkura-mukha-gatasya tat-palyana-vtty
bhagavan-mandira-parikramaa-phala-prpty tdatva-prptir iti | kvacit tatra
mah-bhakti-prpti ca | yath bhan-nradya-pura r-prahldasya | tasya prg-
janmani veyay saha vivdena r-nsiha-caturday daivd upavsa
sampanno jgaraa ceti | tath cha

yasyvatra-gua-karma-viambanni
nmni yesu-vigame viva ganti |
tenaika-janma-amala sahasaiva hitv
saynty apvtmta tam aja prapadye || [BhP 3.9.15]

(page 70) asuvagamepti tadnntana-nma-mtratvam auddha-varatva ca


vyajitam | viva iti tad-icch vinpi kenacit krantarepty artha |
vaakntau ity amara | tda-aktitve hetum hvatreti | avatrdi-sadni tat
tulya-aktnty artha | karma-viambanni tad-viaya-prayuktni giridharety dni
tny api | kim uta skt tan-nmni ka-govindety-dnty artha |

|| 3.9 || brahm r-garbhodaka-yinam || 152 ||

[153]

astu tvat uddha-bhakty-bhsasya vrt | apardhatvena dyamnopy asau


mah-prabhvo dyate | yath viu-dharme bhagavan-mantrea kta-nija-raka
vipra prati rkasa-vkya

tvm attum gata kiptau rakay ktay tvay |


tat-sasparc ca me brahman sdhv etan manasi sthitam ||
k s rak na t vedmi vedmi nsy paryaam |
kintv asy sagamsdya nirveda prpita param || iti |

yath v viu-dharmdy-udhty r-bhagavad-gha-dpa-taila pibanty


kasycin miky daivato mukhoddhta-vartau dpe samujjvalite sati mukha-
dhena marat rjtva prpya dpa-dndi-lakaa-bhakti-nih-prptir ante
parama-pada-prpti ca | yath brahma-pure janmam-mhtmye kta-
janmamky dsy dusagenpi kasyacit tat-phala-prpti | tath ca bhan-
nradye tda-duakryrtham api bhagavan-mandira mrjayitv kacid
uttam gatim avpa | na tv datva brahma-jnasypi |

yathokta brahma-vaivarte
da payed aharaha sarita pratisarayet |
arcita crcayen nitya sa devo dvija-pugava || iti |

yath ca r-viu-dharme r-nrada-vkyam


tulas-dala-mtrea jalasya culukena ca |
vikrte svam tmna bhaktebhyo bhakta-vatsala || iti |

tad da mhtmya-vnda na praas-mtram ajmildau prasiddhatvt |


darit ca nyy r-bhagavan-nma-kaumudy-dau |

tathaiva nmny arthavda-kalpany doopi ryate tathrtha-vdo hari-nmni


[HBV 11.284] iti nmpardha-gaane |

artha-vda harer nmni


sambhvayati yo nara |
sa ppiho manuy
niraye patati sphuam || iti ktyyana-sahitym | (page 71)

man-nma-krtana-phala vividha niamya


na raddadhti manute yad utrtha-vdam |
yo mnuas tam iha dukha-caye kipmi
sasra-ghora-vividhrti-nipitgam ||

iti brahma-sahity bodhyana prati r-paramevaroktau | tatontarbhta-


nmnusandhnev anyeu tad-bhajaneu ca sutarm evrtha-vde doovagamyate
tad eva yathrtha eva tan-mhtmye saty api yatra samprati tad-bhajane
phalodayo na dyate| kutracic chstre ca purtannm apy anyath ryate tatra
nmrtha-vda-kalpan vaiavndardayo durant apardh eva pratibandha-
kraa vaktavyam | ataevokta r-aunakena --

tad ama-sra hdaya bateda


yad ghyamair hari-nma-dheyai |
na vikriyettha yad vikro
netre jala gtra-ruheu hara || [BhP 2.3.24] iti |

yath pryedhuniknm

brahmayasya vadnyasya tava dsasya keava |


smtir ndypi vidhvast bhavat-sandaranrthina || [BhP 10.64.25]

tad-ukta-rtydhyavasita-bhakter api ngasya jihv na vakti [BhP 6.3.29] ity di-


yama-vkya-viruddha yama-loka-gamana prptavato vin crthavda-
kalpanmaya bhva ruta-strasypi tasya saty tda-mhtmyy
bhaktau rmad-ambardivat sevgraha parityajya dna-karmgraho na syt |
tdpardhe bhakti-stambha ca ryate | yath pdme nmpardha-bhajana-
stotre

nmaika yasya vci smaraa-patha-gata rotra-mla gata v


uddha vuddha-vara vyavahita-rahita trayaty eva satyam |
tac ced deha-dravia-janat-lobha-paa-madhye
nikipta syn na phala-janaka ghram evtra vipra ||
dehdi-lobhrtha ye pa gurv-avajdi-dapardha-yukts tan-madhya ity
artha | sknde prahlda-sahity dvrak-mhtmye

pjito bhagavn viur janmntara-atair api |


prasdati na vivtm haris tasya pj dvdaa-varikm ||
dv bhgavata vipra namaskrea nrcayet |
dehinas tasya ppasya na ca vai kamate hari || iti |

eva bahny evpardhntary api dyate |

evam eva r-viu-pure ata-dhanur nmno rjo bhagavad-rdhana-


tatparasypi veda-vaiava-nindaklpa-sambhayaiva kukkurdi-yoni-prptir ukt
| ata uro raddadhnasya [BhP 1.2.16] ity dau vttir asakd-upadet [Vs
4.1.1] ity dau ca puru prya spardhatvbhi- (page 72) pryeaivvti-
vidhnam | spardhnm vtty-apek cokt pdme nmpardha-bhajana-
stotre nmopalakya

nmpardha-yuktn nmny eva haranty agham |


avirnti-prayuktni tny evrtha-kari ca || iti |

etad-apekayaiva trailokya-sammohana-tantrdv adakarder vtti-


vidhnam | yath

idn u devi tva kevalasya manor vidhim |


daa-ktvo japen mantram pat-kalpena mucyate ||
sahasra-japtena yath mucyate mahatainas |
ayutasya japenaiva mah-ptaka-nanam || ity di |

tath brahma-vaivarte nmopalakya

hanan brhmaam atyanta kmato v sur piban |


ka kety ahortra sakrtya ucitm iyt || ity di |

atrpardhlambanatvenaiva vartamnn ppa-vsann sahaivpardhena


na iti ttparyam | etda-pratibandhopekayaivokta viu-dharme

rgdi-dita citta nspada madhusdane |


badhnti na rati hasa kadcit kardammbuni ||
na yogy keava stotu vg du cntdin |
tamaso nanyla nendor lekh ghanvt || iti |

siddhnm vttis tu pratipadam eva sukha-vieodayrth | asiddhnm vtti-


niyama phala-parypit-paryanta | tad-antaryepardhvasthiti-vitarkt | yata
kauilyam araddh bhagavan-nih-cyvakas tv antarbhiniveo bhakti-aithilya
sva-bhakty-di-kta-mnitvam ity evam dni mahat-sagdi-laka-bhaktypi
nivartayitu dukari cet tarhi tasypardhasyaiva kryi | tny eva ca
prcnasya tasya ligni | ataeva kuiltmanm uttamam api nnopacrdika
ngkaroti bhagavn yath dtya-gato duryodhanasya | dhunikn ca ruta-
strm apardha-doena bhagavati r-gurau tad-bhaktdiu cntarndardv
api sati bahis tad-arcandy-rambha kauilyam | ataevkuila-mhn
bhajanbhsdinpi ktrthatvam uktam | kuiln tu bhakty-anuvttir api na
sambhavatti | sknde r-parara-vkye dyate

apuyavat loke mhn kuiltmanm |


bhaktir bhavati govinde krtana smaraa tath || iti |

tad apekayaivokta viu-dharme


satya atena vighnn sahasrea tath tapa |
vighnyutena govinde n bhaktir nivryate || iti |

ataevha
ta sukhrdhyam jubhir ananya-araair nbhi |
ktaja ko na seveta durrdhyam asdhubhi || [BhP 3.19.36]
(page 73)
spaam || 3.11 | r-sta || 153 ||

[154]

yathaiva bhagavad-bhakt apy akuiltmanojnanughanti na tu kuiltmano


vijn iti dyate | yath

dre hari-kath kecid dre ccyuta-krtan


striya drdaya caiva tenukampy bhavdm |
vipro rjanya-vaiyau v hare prpt padntikam
rautena janmanthpi muhyanty mnya-vdina || [BhP 11.5.5]

k ca tatra yejs te bhavad-vidhnm anugrhy ity ha dra iti | jna-bala-


durvidagdhs tv acikitsyatvd upeky ity ayetnha vipra iti | ity e |

|| 11.5 || camaso nimim || 154 ||

[155]

athraddh de rutepi tan-mahimdau viparta-bhvandin vivsbhva |


yath duryodhanasyaiva vivarpa-darandv api | ataeva yath -- panna
sasti ghor yan-nma vivao gan [BhP 1.1.14] itydi aunakasya, dant
gajn kuligra-nihur [ViP 1.17.44] iti r-prahldasynubhava-siddha na
tath sarvem | dam nuagika phala tu uddha-bhaktair bhagavan-
mahima-khypanecch yadi syt tadaiveyate na tu sva-rakaya sva-mahima-
daranya v | yathaivokta --

dant gajn kuligra-nihur


r yad ete na bala mamaitat |
mah-vipat-pta-vinanoya
janrdannusmaranubhva || [ViP 1.17.44]
r-parkit-prabhtibhis tu tad api nea, yath

dvijopasa kuhakas takako v


daatv ala gyata viu-gth || [BhP 1.19.15]

|| spaam | 1.19 || rj || 155 ||

[156]

ataevdhunikeu mahnubhva-lakaavatsu tad-adaranepi nvivsa kartavya


| kutracid bhagavad-upsan-vieeaiva tdam nuagika phalam udayate |
yath

yadaika-pdena sa prthivrbhakas
tasthau tad-aguha-nipit mah |
nanma tatrrdham ibhendra-dhihit
tarva savyetarata pade pade || [BhP 4.8.79]

atra sarvtmakatayaiva viu-samvdhin tdk phalam uditam | etdy upsan


csya bhvi-jyotir-maaltmaka-viva-clana-padopayogitayoditeti jeyam ||

||| 4.9 || r-maitreya || 156 ||

[157]

atha bhagavan-nih-cyvaka-vastv-antarbhiniveo yath

evam aghaamna-manorathkula-hdayo mga-drakbhsena svrabdha-karma


yogrambhaato vibhraita sa yoga-tpaso bhagavad-rdhana-lakac ca |
[BhP 5.8.26] iti | (page 74)

sa r-bharata | atraiva cintya bhagavad-bhakty-antaryaka smnyam


rabdha-karma na bhavitum arhati durbalatvt | tata ^rcnpardhtmakam eva
tal labhyata indradyumndnm iveti ||

|| 5.8 || r-uka || 157 ||

[158]

kecit tu sdhraasyaiva prrabdhasya tdeu bhakteu prbalya tad-utkah-


vardhanrtha svaya bhagavataiva kriyata iti manyante | s ca varit mga-
deha prptasya tasya | tathaiva r-nradasya prva-janmani jta-rater api kaya-
rakaam ha

hantsmin janmani bhavn m m draum ihrhati |


avipakva-kay durdaroha kuyoginm || [BhP 1.6.22]

spaam || 1.6 || r-bhagavn || 158 ||


[160]

tad evam apardha-hetuka-tad-abhiniveodharaa gajendrdn


viayvasthy kryam | atha bhakti-aithilya yendhytmikdi-sukha-dukha-
nihaivollasati | bhakti-tat-par tu tatrndaro bhavati | yath sahasra-nma-
stotre

na vsudeva-bhaktnm aubha vidyate kvacit |


janma-mtyu-jar-vydhi-bhaya cpy upajyate || iti |

y tu sat-sdhakasya manuya-deha-riraki jyate spy upsan-vddhi-lobhena


na tu deha-mtra-rirakiayeti | na tay ca bhakti-ttparya-hni | tad eva viveka-
smarthya-yuktasypi bhakti-ttparya-vyatireka-gamya tac-chaithilya madhye
madhye rucyamnay bhakty yad drkriyate tad-apardhlambaname eveti
gamyate | ataevpardhnumnpravtter mhe csamarthe clpena siddhi
samartheva | tatra dna-daylo r-bhagavata kp cdhik pravartate |

ki ca viveka-smarthya-yukte smapraty api yopardhpto bhavati sotyanta-


daurtmyd eva tad-viparte tu ntidaurtmyd iti vidua samarthasya
atadhanupontaryonanta-ravi-hita-bhagavad-upsanasypi yukta eva |
mhn tu mikdnm apardhepi siddhis tathaiva yukt |
daurtmybhvena bhajana-svarpa-prabhvasypardham atikramyodayt |

atha bhaktydi-ktbhimnatva cpardha-ktam eva vaiavvamndi-


laksapardhntara-janakatvt | yath dakasya prktana-r-ivpardhena
prcetasatvvasthy r-nradpardha-janmpi dyate | tad eva ya sakd
bhajandinaiva phalodaya uktas tad yathvad eva, yadi prcnorvcno vpardho
na syt | marae tu sarvath sakd eva yath kathacid api bhajanam apekate,
tatra hi tasyaiva sakd api bhagavan-nma-grahadika jyate, yasya prvatra
vtra v janmani siddhena bhagavad-rdhandin tadn svya-prabhva
prakaayatnantaram eva bhagavat-sktkro gamyate |

ya ya vpi smaran bhva


tyajanty ante kalevaram |
ta tam evaiti kaunteya
sad tad-bhva-bhvita || [Gt 8.6] (page 75) iti r-gtopaniadbhya |

tatopardhbhv tat-kayrtha na tatrvtty-apekay | yathjmilasya na tath


kta-tan-nma-ravadnm api yama-dtnm | yathha --

athpi me durbhagasya vibudhottama-darane |


bhavitavya magalena yentm me prasdati || [BhP 6.2.32]

prvea magalena mahat puyeneti k ca |

[160]
vyatirekeha --

anyath mriyamasya nucer val-pate |


vaikuha-nma-grahaa jihv vaktum ihrhati || [BhP 6.2.33]

spaam || 6.2 || rmn ajmila || 159-160 ||

[161]

yat tu r-bharatasya mga-arra tyajato nmni ghtvpi arrntara-prptis


tatrpi skd-bhva-prptir eva tdn hdi sadvirbhvt | evam ajmilasya
prva-arra-sthitv api jeyam | tato maraa-samaye sakd-bhajanasynantaram
eva ktrthatva-prpae vyabhicro na syt | ataevha

etvn skhya-yogbhy sva-dharma-parinihay |


bhagavaty acalo bhvo yad bhgavata-sagata || [BhP 2.3.11]

k ca etvn eva janmano lbha phalam | tam ha nryaa-smtir iti |


skhydibhi sdhya iti te svtantryea lbhatva vrayati | ante ca smti
paro lbho na tan-mahim vaktu akyate ity e |

nma-kaumud-krai cntima-pratyayobhyarhita ity uktam ||

|| 2.1 || r-uka || 161 ||

[162]

ataevjmilasynyadpi putropacrita nryaa-nma ghata

praye cpraye ca yan nma smarat nm |


sadyo nayati ppaugho namas tasmai cid-tmane ||

iti pdma-deva-dyuti-stotrnusrea jar-maraa-daym api sakala-kamala-


nirasanni tava gua-kta-nma-dheyni [BhP 5.3.14] iti pacamokta-sthitpi-
abdena ca prathama-nma-grahad eva ka-sarva-ppasypi marae yan-nma-
grahaa tat-praasaiva ryate | tatrpy vtty

athaina mpanayata ktegha-niktam |


yad asau bhagavan-nma mriyama samagraht || [BhP 6.2.13]

ity di | aea-abdotra vsan-paryanta | agha-abda cpardha-paryanta iti | atra


marae sarve dainydayopi r-bhagavat-kptiaya-dvram iti draavyam |

|| 6.1 || r-viu-dt yama-dtn || 162 ||

[163]
tad evam adhikri-viea prpyaiva tat-tat-phalodayo draavya | yathaiva
prvam udhtam | yath ca jta-ruci prpya -- (page 76)

tava vikrita ka n parama-magalam |


kara-pyam sdya tyajanty anya-sph jan || [BhP 11.6.44]

ataevoktam
na krodho na ca mtsarya na lobho na ubh mati |
bhavanti kta-puyn bhaktn puruottama || iti ||

|| 11.6 || rmad-uddhava || 163 ||

[164]

jta-prema prpya

naitidusah kun m tyaktodam api bdhate |


pibanta tvan-mukhmbhoja- cyuta hari-kathmtam || [BhP 10.1.13]

spaam || 10.1 || r-rj || 164 ||

[165]

vykhyte yath kathacid bhajana-samyag-bhajanvtt | tad eva bhagavad-


arpita-dharmdi-sdhyatvt t vinnyem akicitkaratvt tasy svata eva
samarthatvt sva-leena svbhsdinpi paramrtha-paryanta-prpakatvt sarve
varn nityatvt skd bhakti-rpa tat-smmukhyam evtrbhidheya vastv
iti sthitam | iyam eva kevalatvd ananyatkhy |

anany cintayanto m ye jan paryupsate |


te nitybhiyuktn yogakema vahmy aham ||
yepy anyadevatbhakt yajante raddhaynvit |
tepi mm eva kaunteya yajanty avidhiprvakam || [Gt 9.22-23]

iti vkya-dvayenvaya-vyatirekokty | ananyatva nma hy anyopsan-rhityena


tad-bhajanam ucyate | ittham evgktam -- api cet sudurcro bhajate mm
ananyabhk [Gt 9.30] ity dau | tasy ca mah-durbodhatva mah-
durlabhatva coktam -- dharma tu skd bhagavat-prata na vai vidur ayo
npi dev [BhP 6.3.19] ity dau, yebhyarthitm api ca no n-gati prapann
[BhP 3.15.24] ity dau ca |

tad eva tasy ravadi-rpy skd-bhakte sarva-vighna-nivraa-


prvaka-skd-bhagavat-prema-phaladatve sthite parama-durlabhatve ca saty
anya-kmanay ca nbhidheyatvam | tath caturthe --

ta durrdhyam rdhya satm api durpay |


eknta-bhakty ko vchet pda-mla vin bahi || [BhP 4.24.55] iti |
tan-mtrakm any ca bhakter evkicanatvam akmatva ca sajpitam |

mattopy anantt parata parasmt


svargpavargdhipater na kicit |
ye kim u syd itarea tem
akicann mayi bhakti-bhjm || [BhP 5.5.25]

iti r-abhadeva-vkyt | akma sarva-kmo v ity de ca | tath iyam


evaikntitety ucyate

ekntino yasya na kacanrtha


vchanti ye vai bhagavat-prapann [BhP 8.3.20] iti gajendra-vkyam |

(page 77)
eva pralobhyamnopi
varair loka-pralobhanai |
ekntitvd bhagavati
naicchat tn asurottama || [BhP 7.9.55] iti nrada-vkyc ca |

ataevokta grue
ekntena sad viau yasmd eva parya |
tasmd ekntina prokts tad-bhgavata-cetasa || [GarP 1.231.14] iti |

eaivopadi r-gtopaniatsu
bhakty tv ananyay akya aham evavidhorjuna |
jtu drau ca tattvena praveu ca parantapa ||
mat-karma-kn mat-paramo mad-bhakta saga-varjita |
nirvaira sarva-bhteu ya sa mm eti pava || [Gt 11.54-55]

mat-karma ravaa-krtandi | aham eva parama sdhanatvena sdhyatvena ca


yasya | ataeva sdhana-sdhyntara-saga-vivarjita iti vykhyeyam | imm eva
bhaktim ha

tasmd arth ca km ca dharm ca yad-apray |


bhajatnhaytmnam anha harim varam || [BhP 7.7.48]

yad-apray yad-adhn | ta harim ity anvaya | anhay kman-tygena |


anha tathaiva kman-nyam | icchkk-spheht ity amara |

|| 7.7 || r-prahldosura-blakn || 165 ||

[166]

tathaivobhayo kman-nyatva svayam evha

sno na vai bhtya svminy ia tmana |


na svm bhtyata svmyam icchan yo rti cia ||
aha tv akmas tvad-bhaktas tva ca svmy anapraya |
nnyathehvayor artho rja-sevakayor iva || [BhP 7.10.5]

spaam || 7.10 || r-prahlda r-nsihadevam || 166 ||

[167]

evam evha

naivtmana prabhur aya nija-lbha-pro


mna jand avidua karuo vte |
yad yaj jano bhagavate vidadhta mna
tac ctmane prati-mukhasya yath mukha-r || [BhP 7.9.11]

aya prabhur tmano mna jann nija-bhaktn na vte necchati | tatra hetur
nijasya bhaktasyaiva lbhena pra parama-santua | hetv-antara karua
pjrtha tat-praysdv asahiu | kathambhtj jand avidua | pitur agre
blakavat tasygre na kicid api jnata | e svasya janaika-vargatvena dainyokti
yad v tad-veennyat kicid api na jnata ity artha | ubhayatra pakepi tac ca
tasya kruya-hetur iti bhva | tarhi ki janas tasya pj na kuruta ity
akyha yad iti | sa ca (page 78) jano ya ya mna bhagavate vidadhta
sampdayati sa sarvopy tmrtham eva | tat-sambhvan-mtreaiva sva-
sammnanbhimanant sukha manyamnas tan-mna karoty evety artha | tat-
sammna-mtrea sva-sammna ca | tad-eka-jvanasya taj-janasya yukta eveti
dntam ha yath mukhe y obh kriyate tan-mtram eva pratimukhasya
obhaiva bhavati nnyad iti ||

|| 7.9 || r-prahlda r-nsiham || 167 ||

[168]

ataevha

nla dvijatva devatvam itva vsurtmaj |


pranya mukundasya na vtta na bahu-jat ||
na dna na tapo nejy na auca na vratni ca |
pryatemalay bhakty harir anyad viambanam || [BhP 7.7.51-52]

amalay nikmay viambana naana-mtram | ata sakma-bhaktasypi


bhakter naana-mtratvt | yath parem api nan kvacit tad-anukaraa
tathaiveti | tatra sakmatvam aihika pralaukika ceti dvividha tat sarvam eva
niidhyate | r-ngapatn-vacandau na pramehya na mahendra-dhiyam ity
din | tasmd vaivasvata-manu-putrasya padhrasya tu mumukor api ekntitva-
vyapadeo gaua eva boddhavya |

m m pralobhayotpatty saktakmeu tair varai |


tat-saga-bhto nirvio mumukus tvm uprita || [BhP 7.10.2]

ity atra r-prahlda-vkye mumuk tu kma-tygecchaiva |


yadi dsyasi me kmn vars tva varadarabha |
kmn hdy asaroha bhavatas tu ve varam || [BhP 7.10.7] iti vakamt |

bhakti-yogasya tat sarvam antaryatayrbhaka [BhP 7.10.1] iti r-nradena prg


uktatvc ca | eva rmad-ambarasya yaja-vidhnam api loka-sagrahrthakam
eva jeyam | tam uddiypy eknta-bhakti-bhvenety uktam asti | tatra caihika
nikmatva bhakty jvikpy uprjana yat tad abhva-mayam api boddhavyam |
viu yo nopajvati it grue uddha-bhakta-lakaam |

mauna-vrata-ruta-tapo-'dhyayana-sva-dharma-
vykhy-raho-japa-samdhaya pavargy |
prya para purua te tv ajitendriy
vrt bhavanty uta na vtra tu dmbhiknm || [BhP 7.9.46]

iti r-prahlda-vkyavat | maundaya evjitendriy vrt jvanopy bhavanti |


dmbhikn tu vrt api bhavanti na v dambhasyniyata-phalatvd ity artha |
ataevokta

rdhana bhagavata hamn niria |


ye tu necchanty api para te svrtha-kual smt || [BhP 6.18.74] iti |
(page 79)
para mokam apti k ca | tasmt sdhkta nla dvijatvam ity di |

|| 7.7 || r-prahldosura-blakn || 168 ||

[169]

tatosy eva bhakte sarva-stra-sratvam ha

ravaa krtana vio smaraa pda-sevanam |


arcana vandana dsya sakhyam tma-nivedanam ||
iti pusrpit viau bhakti cen nava-laka |
kriyeta bhagavaty addh tan manyedhtam uttamam || [BhP 7.5.23-24]

ravaa-krtane tadya-nmdn smaraa ca | pda-sevana paricary |


arcana vidhy-ukta-pj | vandana namaskra | dsya tad-dsosmty
abhimnam | sakhya bandhu-bhvena tadya-hitasanam | tma-nivedana
gavvdi-sthnyasya sva-dehdi-saghtasya tad-eka-bhajanrtha vikraya-
sthnya tasminn arpaa, yatra tad-bharaa-plana-cintpi svaya na kriyate |
udhtni caitni prcnai |

r-vio ravae parkid abhavad vaiysaki krtane


prahlda smarae tad-aghri-bhajane lakm pthu pjane |
akrras tv abhivandane kapi-patir dsyetha sakhyerjuna
sarvasvtma-nivedane balir abht kptir e par || [Padyval 53]
iti nava-lakani yasy s bhagavati tad-viayik | addh skd-rp na tu
karmdy-arpaa-rp pramparik bhaktir iyam | tatrpi r-viv evrpit tad-
artham evedam iti bhvit | na tu dharmrthdiv arpit | evambht cet kriyate
tad tena kartr yad adhta tad uttama manya ity artham | tath ca r-gopla-
tpan-ruti

bhaktir asya bhajanam | tad ihmutropdhi-nairsyenaivmumin mana-


kalpanam | etad eva ca naikarmyam || [GTU 1.14]

ataeva nava-lakaeti samuccayo nvayaka | ekenaivgena sdhyvyabhicra-


ravat | kvacid anyga-miraa tu tathpi bhinna-raddh-rucitvt | tato nava-
lakaa-abdena bhakti-smnyokty tan-mtrnuhna vidhyata iti jeyam |
tato nava-lakaatva csy anyem apy agn tad-antarbhvd uktam ||

|| 7.5 || r-prahlda sva-pitaram || 169 ||

[170]

athsy akicankhyy bhakte sarvordhva-bhmikvasthiti | adhikri-viea-


nihatva ca darayitu prakriyntaram | tatra para-tattvasya vaimukhyasya
parihrya yath-kathacit smmukhya-mtra kartavyatvena labhyate | tac ca
tridh nirviea-rpasya tadya-brahmkhyvirbhvasya jna-rpam | sa-viea-
rpasya ca tadya-bhagavad-khyvirbhvasya bhakti-rpam iti dvayam | ttya ca
tasya dvayasyaiva dvra karmrpaa-rpam iti | tad etat traya purua-yogyat
bhedena vyavasthpayitu loke jna-karma-bhaktnm evopyatva nnyem
ity anuvadati -- (page 80)

yogs trayo may prokt n reyo-vidhitsay |


jna karma ca bhakti ca nopyonyosti kutracit || [BhP 11.20.6]

yog upy | may stra-yonin reysi mukti-tri-varga-premi | anena


bhakte karmatva ca vyvttam |

[171]

tevadhikri-hetn ha dvbhym

nirvin jna-yogo nysinm iha karmasu |


tev anirvia-cittn karma-yogas tu kminm ||
yadcchay mat-kathdau jta-raddhas tu ya pumn |
na nirvio nti-sakto bhakti-yogosya siddhi-da || [BhP 11.20.7-8]

iha e madhye nirvim aihika-pralaukika-viaya-pratih-sukheu


viraktnm ata eva tat-sdhana-bhteu laukika-vaidika-karmasu nysin tni
tyaktavatm ity artha | pada-dvayena dha-jta-mumukm atrbhipretam |
e jna-yoga siddhida ity uttarenvaya | kmin tat-tat-sukheu rgim
ataeva teu karmasu anirvia-cittn tni tyaktam asamarthn karma-yoga
siddhida tat-sakalpnurpa-phalada |
atha te vai vidanty atitaranti na deva-mym [BhP 2.5.45] ity dau tiryag-jan api
ity anena bhakty-adhikre karmdivat jtydi-kta-niyamtikramt raddh-
mtra hetur ity ha yadcchayeti | yadcchay kenpi parama-svatantra-
bhagavad-bhakta-saga-tat-kp-jta-magalodayena | yad ukta uro
raddadhnasya [BhP 1.2.16] ity di | tad etat padya svayam evgre vykhysyate
dvbhy --

jta-raddho mat-kathsu nirvia sarva-karmasu


veda dukhtmaka kmn paritygepy anvara
tato bhajeta m prta raddhlur dha-nicaya
juama ca tn kmn dukhodark ca garhayan || [BhP 11.20.27-28]

kathety upalakaa mat-kathdiu etad eva kevala parama reya iti jta-
vivsa | ataevnyeu karmasu udvigna kintu vartamneu prcna-puya-
karma-phala-bhgeu evambhta ity ha vedeti |

tatas tn vedety-di-vykhy | tn na nirvio ntisakta ity eva-lakam


avasth rabhyaivety artha | m bhajeta madynanykhya-bhakty-adhikr
syt, na tu jnavaj jte samyag vairgya eva tasy svata aktimattvennya-
nirapekatvd ity artha anantara ca vakyate --

tasmn mad-bhakti-yuktasya yogino vai mad-tmana |


na jna na ca vairgya prya reyo bhaved iha ||
yat karmabhir yat tapas jna-vairgyata ca yat | [BhP 11.20.31-32] ity di |

na ca karma-nirveda spekatvam patitam | sa tu bhakte sarvottamatva-vivsena


svata eva pravartate | nirvia ity anuvda-mtram | ataeva yadyapi jna-
karmaor api raddhpeksty eva (page 81) t vin bahir anta samyak
pravtty-anupapattes tathpy atra raddh-mtrasya kraatvena vieatas tad-
agkra | atrpi ca tad-apek prvavat samyak-pravtty-arthaiva, t vin
ananyatkhya-bhaktis tath na pravartate | kadcit kicit pravtty ca nayatti |
ataeva na nirvio ntisakta [BhP 11.20.8] ity asynantaram api mat-kath-
ravadau v [BhP 11.24.9] ity atra raddhy jtym eva karma-paritygo
vihita | bhakti-mtra tu t vin siddhyati |

sakd api parigta raddhay helay v


bhguvara nara-mtra trayet ka-nma | ity dau |

sat prasagn mama vrya-savido


bhavanti ht-kara-rasyan kath |
taj-joad v apavarga-vartmani
raddh ratir bhaktir anukramiyati || [BhP 3.25.25]

ity dau ca tat-prvatopi tasy phala-dttva-ravat |

mriyamo harer nma gan putropacritam |


ajmilopy agd dhma kim uta raddhay gan || [BhP 6.2.49}
ity dau tath phala-dttva-sauhava-ravac ca | s ca raddh
strbhidheyvadhraasyaivga tad-vivsa-rpatvt | tato nnuhnge
praviati | bhakti ca phalotpdane vidhi-spekpi na syd dhdi-karmai vahny-
divat | bhagavac-chravaa-krtandn svarpasya tda-aktitvt | tatas tasy
raddhdy-apek kuta syt | ata raddh vin ca kvacin-mhdv api siddhir
dyate raddhay helay v ity dau | hel tv apardha-rpdy-abuddhi-prvaka-
kt ced daurtmybhve na bhakty bdhyata ity uktam eva | jna-bala-
durvidagdhdau tu tad-vaipartyena bdhyate | yath matsarea nmdika
ghti vee | kvacid vastu-aktir bdhit dyate | rdrendhandau vahni-aktir
iva |

raddhayophta preha bhaktena mama vry api |


bhry apy abhaktopahta na me toya kalpate || [BhP 11.27.18]

ity atra raddh-bhakti-abdbhym dara evocyate | sa tu bhagavat-toa-lakaa-


phala-vieasyotpattvandara-lakaa-tad-vightakpardhasya nirasana-para |
tasmt raddh na bhakty-aga kintu karmay arthi-samartha-vidvat tvad
ananyatkhyy bhaktau adhikri-vieaam evety ataeva tad-
vieaatvenaivokta yadcchay mat-kathdau jta-raddhas tu ya pumn [BhP
11.20.8] iti, jta-raddho mat-kathsu [BhP 11.20.27] iti ca |

atra tm rabhyety arthena lyab-lope pacamy-antena tata iti padennavadhika-


nirdeentmrmatvasthym api s kecit pravartata iti tasy smrjyam
abhipretam | anantara ca vakyate na kicit sdhavo dhr [BhP 11.20.34] iti |
ata smrjya-jpanay t vin karma-jne api na sidhyata iti ca jpitam | tad
evam ananya-bhakty-adhikre hetu raddh-mtram uktv sa yath bhajet tath
ikayati sa raddhlur vivsavn | prto jty rucv sakta | dha-nicaya
sdhandhyavasya-bhaga-rahita san sahas tyaktum (page 82) asamarthatvt
kmn juama ca garhaya ca | garhae hetu dukhodarkn okdi-kd-
uttara-kln iti | atra km appa-kar eva jey | stre kathacid apy
anynuvidhnyogt | pratyuta --

para-patn-para-dravya-para-hissu yo matim |
na karoti pumn bhpa toyate ten keava || [ViP 3.8.14]

iti viu-pura-vkydau karmrpat prvam eva tan-niedht | atraiva ca


nikma-karmay api yady anyan na samcaret [BhP 11.20.10] iti vakyama-
niedht | karma-parityga-vidhnena sutar dukarma-parityga-pratysatte |
viu-dharme --

maryd ca kt tena yo bhinatti sa mnava |


na viu-bhakto vijeya sdhu-dharmrcito hari ||

iti vaiavev api tan-niedht |

yat-pda-sevbhirucis tapasvinm
aea-janmopacita mala dhiya |
sadya kioty anvaham edhat sat
yath padguha-vinist sarit || [BhP 4.21.31]

ity atra sadya-abda-prayogea jta-mtra-rucnm --

yad necchati ppni yad puyni vchati |


jeyas tad manuyea hdi tasya hari sthita || iti viu-dharme |

niyamena vikarma ya cotpatita kathacid dhunoti sarva hdi sannivia


[BhP 11.5.38] ity atrpi kathacit abda-prayogea labdha-bhaktn ca svatas tat-
pravtty-ayogt | nmno bald yasya hi ppa-buddhir na vidyate tasya yamair hi
uddhi iti pdme nmpardha-bhajana-stotrdau hari-bhakti-balenpi tat-
pravttv apardhptc ca | api cet sudurcra [Gt 9.30] iti tu tad-andara-
doa-para eva, na tu durcrat-vidhna-para | kipra bhavati dharmtm [Gt
9.31] ity anantara-vkye durcratpagamasya reyas tv anirded iti ||

|| 11.20 || r-bhagavn || 172 ||

[173]

nanv eva kevaln karma-jna-bhaktn vyvasthokt | nitya-naimittika


karma tu sarvev vayaka, tarhi skarye katha uddhe jna-bhakt
pravarteyt tad etad akya tayo karmdhikrit vrayati |

tvat karmi kurvta na nirvidyeta yvat |


mat-kath-ravadau v raddh yvan na jyate || [BhP 11.20.9]

karmi nitya-naimittikdnti k ca | ataeva

ruti-smt mamaivje yas te ullaghya vartate |


j-cched mama dve mad-bhaktopi na vaiava ||

ity ukta-doopy atra nsti j-karat | pratyuta tayor api nirveda-raddhayos tat-
karaa evj-bhaga syt | yath ca vykhytam jyaiva gun don [BhP
11.11.32] ity asya (page 83) ky bhakti-drhyena nivttdhikratay
santyajyeti | nivttdhikritva cokta rkara-bhjanena --

devari-bhtpta-n pit
na kikaro nyam ca rjan |
sarvtman ya araa araya
gato mukunda parihtya kartam || [BhP 11.5.41]

iti te na kikara kintu r-bhagavata eva ity anadhikritvam | karta ktyam |


karta bhedam ity arthe tato devatdn svtantryam iti yvat | evam evokta
grue

aya devo munir vandya ea brahm bhaspati |


ity khy jyate tvad yvan nrcayate harim || [GarP 1.235.20]
na ca vikarma-pryacitta-rpa karmntara kartavya tasya tac-charaasya
vikarma-pravtty-abhvt | kathacid patitepi vikarmai tad-anusmaraenaiva
pryacittasypy nuagika-siddhir ity apy uktam anantara-padyenaiva --

sva-pda-mla bhajata priyasya


tyaktnya-bhvasya hari parea |
vikarma yac cotpatita kathacid
dhunoti sarva hdi sannivia || [BhP 11.5.42] iti |

tyaktonyatra devatntare bhagavatva bhvo bhaktir yeneti vykhyeyam | atra


karma-parityga-hetutvenbhidhnt raddh-arapattyor aikrthya labhyate,
tac ca yuktam | raddh hi strrtha-vivsa | stra ca tad-aaraasya bhaya
tac-charaasybhaya vadati | tato jty raddhy arapattir eva ligam | na
ca veddn tarpaa-mtra-ttparyepi pthak-pthag-rdhana kartavyam |
yath taror mla-niecanena [BhP 4.31.12] ity dau tat-paunaruktya-prpte | na
ca tyakta-karmao madhye vighna-sthagitym api bhaktau tat-tygnutpo
yujyate tyaktv sva-dharma [BhP 1.5.17] ity-dy-ukte | r-gtsu

sarva-dharmn parityajya mm eka araa vraja |


aha tv sarvappebhyo mokayiymi m uca || [Gt 18.66]

ity asya devari-bhtpta-n [BhP 11.5.37] ity di-dvayenaikrthya dyate |


ato bhakty-rambha eva tu svarpata eva karma-tyga kartavya | parityajyety
atra pariabdasya hi tathaivrtha | gautamye ca

na japo nrcana naiva dhyna npi vidhi-krama |


kevala satata ka-carambhoja-bhvinm || [GautamyaT 33.57]

man-man bhava mad-bhakto mad-yj m namaskuru | [Gt 9.34] ity din


cnanym eva bhaktim upadidea | yath viu-purepi bharatam uddiya

yajecyuta govinda mdhavnanta keava |


ka vio hkeety ha rj sa kevalam |
nnyaj jagda maitreya kicit svapnntarev api || [ViP ?]

atra vacanntarasynavakt | sutarm eva tad-vacanamaya-karmntara-


paritygogkta | kathacit (page 84) kriyamam api tan-nmnaiva ktam ity
avagate ca sarvatra tad-kac chuddha-bhaktitvam evgktam | yathokta
pdme

sarva-dharmojjhit vior nma-mtraika-jalpaka |


sukhena y gati ynti na t sarvepi dharmik || [PadmaP 6.71.99] iti |

tasmn matntarepy ucita raddhvatonanya-bhakty-adhikra karmdy-


anadhikra ceti | kintu raddh-sad-bhva eva katha jyate iti vicryam | tatra ca
ligatvena prva arapattir upadiaiva | yasmc ca arapattau vakyamni
nuklyasya sakalpa ity dni ligni | tath vyavahra-krpaydy-abhvopi
raddh-liga jeyam | stra hi tathaiva raddhm utpdayati |

anany cintayanto m ye jan paryupsate |


te nitybhiyuktn yoga-kema vahmy aham || [Gt 9.22]

ki ca raddhvata puruasya bhagavat-sambandhi-dravya-jti-gua-kriy


stre ryamev aihika-vyavahrika-prabhvev api na kathacid anvso
bhavati | tatas tsu prkta-dravydi-sdhraa-dy doa-vienusandhnato na
kadcid apravtti syt | te ca tda-prabhv --

akla-mtyu-amana sarva-vydhi-vinanam |
sarva-dukhopaamana hari-pdodaka smtam || [NrP 37.16] ity daya |

kecit tu tatra raddhvantopi svpardha-doea samprati tat phala nodeyatti


sthagityante | yat tu ya smaret puarkka sa bhybhyantara-uci ity dau
raddadhn api snndikam caranti | tat khalu rman-nrada-vysdi-sat-
paramparcra-gauravd eva | anyath tad-atikramepy apardha syt | te ca tath
maryd lokasya kadarya-vttydi-nirodhyaiva sthpitavanta iti jeyam |

ki ca, jty raddhy siddhe vsiddhau ca svara-siddhi-lipsor iva sad tad-


anugati-ceaiva syt | siddhi ctrntakaraa-kmdi-doa-kaya-kri-
paramnanda-paramkh-gmi-r-hari-sphuraa-rpaiva jey | tasy
svrtha-sdhannupravttau ca dambha-pratihdi-lipsdi-maya-ce-leopi na
bhavati | na te sutar jna-prvaka mahad-avajdayopardh cpatanti,
virodhd eva | ataeva citraketo r-mahdevpardha tasya sva-
centarecchanna-svabhvasya bhgavata-tattva-jnd eva mantavya | yadi v
raddhvatopi prrabdhdi-vaena viaya-sambandhbhyso bhavati | tathpi tad-
bdhay viaya-sambandha-samayepi dainytmik bhaktir evocchalit syt |
yathokta juama ca tn kmn dukhodark ca garhayet [BhP 11.14.17]
ity atra bdhyamnopi mad-bhakta [BhP 11.14.18] ity dau ca |

api cet sudurcra [Gt 9.30] ity-dy-uktasynanya-bhktvena lakit tu y


raddh s khalu ye stra-vidhim utsjya yajante raddhaynvit [Gt 17.1]
itival loka-parampar-prpt, na tu strvadhraa-jt | strya-raddhy tu
jty sudurcratvyoga syt | para-patn-para-dravya- [ViP 3.8.14] (page 85)
ity-di-viu-toaa-stra-virodht | maryd kt tena ity din tad-
bhaktatva-virodhc ca | na tu s durcrat tad-bhakti-mahima-raddhktaiva |
api-abdena durcratvasya heyatva-vyajant | tath kipra bhavati dharmtm
ity-uttarpratipatte | nmno bald yasya hi ppa-buddhi ity dinpardhptc
ca |

tata s raddh na strya-bhakty-adhikri vieaatve praveany, kintu


bhakti-praasym eva | tdypi raddhay bhakte sattva-hetutva na tu
devntara-yajanavat | ye stra-vidhim utsjya [Gt 17.1] ity-dv evoktam
anydatvam iti |

asy raddhy pratvasth tu brahma-vaivarte


ki satyam anta ceti vicra sampravartate |
vicrepi kte rjann asatya-parivarjanam |
siddha bhavati pr syt tad raddh mah-phal ||

tad eva-laksaeu raddhotpatti-lakaeu satsu vidhyate | mat-kath-


ravadau v [BhP 11.20.9] ity di ca | ataevnadhikry-adhikri-viayatva-
vivakayaiva r-bhagavan-nradayor vkye vyavatihate

na buddhi-bheda janayed ajn karma-saginm |


joayet sarva-karmi vidvn yukta samcaran || [Gt 3.26] ity di |

jugupsita dharma-ktenusata
svabhva-raktasya mahn vyatikrama |
yad-vkyato dharma ittara sthito
na manyate tasya nivraa jana || [BhP 1.5.15] iti ca |

evam ajita-vkya ca tad-adhikri-viayam eva


svaya nireyasa vidvn na vakty ajya karma hi |
na rti rogiopathya vchatopi bhiaktama || iti |

atra yadyapy adhikrity raddhaiva hetu s cjasya na sambhavatti naitat


tad-viaya syt | tathpi katham api prcna-saskra-vitarkea tad-adhikritva-
nirayn na doa iti jeyam | anyathopadeur eva dopta syt | araddadhne
vimukhepy avati ya copadea iti vakyampardha-ravat |

atha praktam anusarma | tad eva yoga-traya tad-adhikra-hetu coktv


karmaopi yath bhagavat-sammukhya-rpatva syt tathha

sva-dharma-stho yajan yajair an-kma uddhava |


na yti svarga-narakau yady anyan na samcaret ||
asmi loke vartamna sva-dharma-sthonagha uci |
jna viuddham pnoti mad-bhakti v yadcchay || [BhP 11.20.12-13]

an kmophala-kma | anyan niiddh## | naraka-yna hi dvidhaiva bhavati


vihitntikramn niiddhcarad v | ata sva-dharma-sthatvn niiddha-varjanc
ca naraka na yti | aphala-kmatvn na svargam apty artha | kintv asmin loke
asminn eva dehe anagho niiddha-parityg | ata ucir nivtta-rgdi-mala |
yadcchayeti kevala-jnd api bhakte durlabhat dyotayatty e |(page 86)

atrphala-kmatva kevalevarj-buddhy kurvatvam | atra jni-sage sati


tan-mtratvam eva bhagavad-arpaa bhavet | bhakta-sage tu satoamayatvam
ato yadcchayeti prvavad bhakta-saga-tat-kp-lakaa bhgya bodhitam |
yad uktam etvn eva yajatm [BhP 2.3.11] ity di | tad eva karmrpaa-kevala-
jna-kevala-bhaktayodhikri-bhedena vyavasthpit |

ata svdhikrnusreaiva sthtavyam ity ha --


sve svedhikre y nih sa gua parikrtita [BhP 11.21.2] spaam |
|| 11.21 || r-bhagavn || 175 ||

[176]

tatra smmukhya-dvra-bhtasya karmaa skt-smmukhya-rpa-jna-


bhakty-udaya-paryantatvt svayam eva tbhy nyakkra | tatra skt-
smmukhye ca nirviea-smmukhya jnam | sa-vieasypi tattvasya
bhagavattva paramtmatva ceti mukhyam virbhva-dvayam iti | sa-viea-
smmukhya-rpy bhaktes tu mukhya bheda-dvaya ca bhagavan-nihatva
paramtma-nihatva ca | tad etat traya tatra r-gtsktam | tatra akara
brahma paramam [Gt 8.3] ity akara-abdena prvokta brahma | tat-
smmukhya-rpa jntmakam upsana cottarokta yath yad akara
veda-vido vadanti [Gt 8.11] ity di | yath paramtmnam api purua
cdhidaivatam [Gt 8.4] iti, adhiyajoham evtra dehe dehabht vara [Gt
8.4] iti ca, vir vyai-rpdhihna-dvaya-bhedena bhinna-pryam uktv bhakti-
rti-dvay tayor eka-pry darit | abhysa-yoga-yuktena [Gt 8.8] ity-dinaik |
kavi-puram anusitram [Gt 8.9] ity dinny | tath mat-abdokta-r-
kkhyasya bhagavad-bhakti-praka cyam --

ananya-cet satata yo m smarati nityaa |


tasyha sulabha prtha nitya-yuktasya yogina || [Gt 8.14]

tad etat smmukhya-traya r-kapila-devenpy uktam |

jna-mtra para brahma paramtmevara pumn |


dy-dibhi pthag bhvair bhagavn eka yate || [BhP 3.32.26] iti |

dir jna pthak paramparam anydo bhvo bhvan | yeyu tathvidhair


jndibhir eka eva paripra-svarpa-gua para brahmeyate paramtmeyate
bhagav ceyate | tatra jnena para-brahmatay jyate | bhakti-vieea
paramtmatay pray bhakty bhagavattayeti jeyam | para-brahmaa
svarpa-lakaa jna-mtram iti paramtmana vara pumn iti | bhagavato
bhagavn ity eva | vivta caitat smmukhya-traya bhagavat-paramtma-
sandarbhayo | brahmaa tathpi bhman [BhP 10.14.6] ity din |
paramtmana kecit svadehntar-hdayvake prdea-mtra purua
vasantam [BhP 2.2.8] ity din | bhagavato bhakti-yogena manasi [BhP 1.7.4] ity
din ca |

tath ca yadyapi smmukhyatvenviia jndi-trayam api tad vaimukhya-


pratiyogi bhavet | tathpi (page 87) reya-sti bhaktim udasya te vibho [BhP
10.14.4] ity din bhakti vin kevala-jnasykicitkaratvt tatrpi ca tasmn
mad-bhakti-yuktasya [BhP 11.20.31] ity dau bhaktes tan-nirapekatvt yat
karmabhir yat tapas [BhP 11.20.32] ity dv nusagika-sarva-phalatvc ca
jnam api nyakktam |

tatovaiy sa-vieopsana-rpy, bhaktau ca r-viu-rpam abahu-


manyamn kecin nirkrevarasya vopsan y manyante spi nyakktsti |
yato hirayakaipor api nitya tmvyaya uddha [BhP 7.2.18] ity di-tad-
vkyena yadcchayea sjatdam avyaya [BhP 7.2.34] ity-di-tad-udhtetihsa-
vkyena tat-kta-brahma-stavena ca brahma-jna nirkrevara-jnam
anykrevara-jna tasystti varyate | r-viau devat-smnya-der
nindyate ca sa iti | tathnyatrhagrahopsan ca nyakkt, pauraka-
vsudevdau yadubhir iva uddha-bhaktair upahsyatvt | slokya-sri-srpya-
[BhP 3.29.11] ity-diu tat-phalasya heyatay nirdet | tad ukta r-hanumat ko
mho dsat prpya prbhava padam icchati iti | tad etat sarvam abhiprety
nikican bhaktim eva tda-bhakta-praas-dvrea sarvordhvam upadiati,

na kicit sdhavo dhr bhakt hy ekntino mama |


vchanty api may datta kaivalyam apunar-bhavam || [BhP 11.20.34]

k ca dhr dhmanto yato mamaikntino mayy eva prti-yukt | ato may


dattam api na ghanti, ki punar vaktavya na vchantty artha | apunar-
bhavam tyantika-kaivalyam ity e |

dm ekntinm eva parama-mahim grue --


brhman sahasrebhya satra-yj viiyate |
satra-yji-sahasrebhya sarva-vednta-praga ||
sarva-vednta-vit-koy viu-bhakto viiyate |
vaiavn sahasrebhya eknty eko viiyate || iti |

yasmd eva sarvnandtikrama-ligena paramnanda-svarpsau bhaktis tasmt


tatra svabhvata eva pravttir gua | tathbhtm api tan-mdhur
svadoenubhavitum asamarthn tu kevala-vidhi-niedha-sambhava-gua-
doa-dyaivapravttir api prvpekay doa eva | yathoktam etat prvdhyye
amo man-nihat-buddhi [BhP 11.19.33] ity dau, skd-bhakter api
vidhnvidhnayor gua-doat ki varitena bahun [BhP 3.29.11] ity antena
granthena pratipdya gua-doa-dir doo guas tbhaya-varjita [BhP 11.19.43]
iti | ataeva labdha-tan-mdhurynubhvan tad-vidhi-niedha-kta-gua-doau
nas ta evety ha na mayy eknta-bhaktn gua-doodbhav gu [BhP
11.20.36] |

k ca -- gua-doair vihita-pratiiddhair udbhav ye te gu puya-


ppdaya ity e |

|| 11.20 || r-bhagavn || 177 ||

[178]
iyam akicankhy bhaktir eva jvn svabhvata ucit | svbhvika-tad-ray hi
jv | sa kraa kradhipdhipa iti rute | aatvepi bahiragava-svkrt
tad-rayatva srya-maala-bahir-tapa-paramnm iva | ataeva pdmottara-
khae praava-vykhyne (page 88)

akra cpy u-kra ca ma-kra ca tata param |


veda-traytmaka prokta praava brahmaa padam ||22||
akreocyate viu rr ukrea cocyate |
ma-kras tv anayor dsa pacavia prakrtita || [PadmaP 6.226.22-23]

ante cabahagavac-chea-rposau ma-krkhya sa-cetana iti | tath --

avadhraa-vcy evam u-kra kaicid ucyate |


r ca tat-paka-ptitvd a-kreaiva cocyate |
bhskarasya prabh yadvat tasya nitynapyin || [PadmaP 6.226.29-30] ity di |

ataeva r-vaiavn praava eva mah-vkyam iti sthitam | tathdakara-


vykhyne

rmate viave tasmai dsya sarva karomy aham |


dea-kldy-avasthsu sarvsu kamalpate ||
iti svarpa-sasiddha sukha dsyam avpnuyt |
eva viditv mantrrtha tad bhakti samyag caret ||
dsa-bhtam ida tasya jagat sthvara-jagamam |
rman-nryaa svm jagat prabhur vara || [PadmaP 6.226.36-38] iti |

tad etad hu
sva-kta-purev amv abahir-antara-savaraa
tava purua vadanty akhila-akti-dhtoa-ktam |
iti n-gati vivicya kavayo nigamvapana
bhavata upsateghrim abhava bhuvi vivasit || [BhP 10.87.20]

svayena tv kteu pareu deheu vartamna purua jana tavaiva-rpea


kta nitya-siddha vadanti | tatrkhila-akti-dhtas tava ity uktv tad-akhila-
akti-gunta-pti-jvkhya-taastha-akti-viiasyaiva tavo na tu svarpa-
akti-viiasya kevala-svarpasyety ytam | tato mla-maala-sthnya-tvad-
rayakas tvadevajvana csau jva iti tattva vivicya jtv kavaya pait
vivasit raddadhn bhavata evghrim upsate | vivse hetur nigamvapana
sakala-veda-bjojjvanaikraya-ksetra stra-yonim ity artha | ato
nityatvrayaika-jvannm api te tvad-vaimukhyena yat sasra-dukha
bhavati tad api svayam eva palyata ity hu abhavam iti | na vidyate bhava
sasro yatreti | athav bhajanyasya nityatvena bhakter apy anavaratva
pratipdayanti abhava janma-rahitam aghrim iti | tasmd akicnkhy bhaktir
eva sarvordhvam abhidhey ||

|| 10.87 || rutaya r-bhagavantam || 178 ||

[179]

atha tasy eva prakrntarea sthpanya prakarantara yvat-tal-lakaa-


prakaraam | tad eva parama-durlabha-svarpa parama-durlabha-phala
ckicankhya-skd-bhakti-rpa smmukhya katha syd iti vaktu
smmukhya-mtrasya nidnam upalakayati | (page 89)

bhavpavargo bhramato yad bhavej


janasya tarhy acuta sat-samgama |
sat-sagamo yarhi tadaiva sad-gatau
parvaree tvayi jyate mati || [BhP 10.51.53]

yad bhramata sasarato bhavpavargo bhavet samprpta-kla syt, tad sat-


sagamo bhavet | tad bhavpavargo bhaved iti vaktavye vaipartyena nirdeas tatra
sat-sagamasya rghratayvayakatay ca hetut-vivakay tathokta nalakvara-
maigrvau prati r-bhagavat --

sdhn sama-cittn sutar mat-kttmanm |


darann no bhaved bandha pusoko savitur yath || [BhP 10.10.41] iti |

ataevtiayokti-nmlakrasya caturtho bhedoyam ity lakrik | tad ukta


tad-vivttau

caturth s kraasya gaditu ghra-kritm |


y hi kryasya prvokti iti |

tatra hetur yarhi yad sat-sagamasya daiva-parvaree tvayi matir bhavati tad-
vaimukhya-karn di-siddha-taj-jna-sasargbhvnte tat-smmukhyakara taj
jna jyata ity artha | ataevokta r-vidurea

janasya kd vimukhasya daivd


adharma-lasya sudukhitasya |
anugrahyeha caranti nna
bhtni bhavyni janrdanasya || [BhP 3.5.3] iti |

atra daivt prcna-karmao hetos tadved adharma-lasya bhagavad-dharma-


rahitasyety artha | mla-padye yarhi yadeti nirden na kla-vilambena | tatra
caivakrn nnyad kadcid apty artha | tena tan-matau hetu sad-gatau yatra
yatrasanta sagacchante tatra tatra gati sphuraa yasya tasmis tvayti | tath
ca itihsa-samuccaye

yatra rgdi-rahit vsudeva-parya |


tatra sannihito viur npater ntra saaya || iti |

sat gatv ity atra vykhnepi asat tv asau na gati | atas tad-dvraivnye
tal-lbho yukta iti prvavad eva | pigaly api sat-sage videhn pure hy
asminn aham ekaiva mha-dh [BhP 11.8.33] ity atra vyaktosti | k ca sat-
sagatau satym apy aho me moha ity ha videhnm iti ity e |

tad eva yatra nopalabhyate sat-sagas tatrpy dhunika prktano v


prampariko vnumeya eva | atra kta-r-nraddi-darander api devatde r-
nalakvardivattdatva-prptir na ryata ity ata eva vivecanyam | yadyapy
apardha-sad-bhvo vartate purue tad tad-doea satsu nirdar sdhraa-
puydi-dn ca tad-doa-nty-artha sat-sagasya bhagavat-smmukhya-
kraatvepi tat-kp-shyyam apekate | nirapardhatve sati tat-sagenaiva jta-
paramottama-dn teu manovadhnbhvepi sat-saga-mtra tat-kraam
iti | ata spardhn evdhiktyoktam ajn aja-devai --
(page 90)

tn vai hy asad-vttibhir akibhir ye


parhtntar-manasa parea |
atho na payanty urugya nna
ye te padanysa-vilsa-laky || [BhP 3.5.44]

te tava pada-nysa-vilsa-kay sambandhio ye bhakt ity artha | te tn nna


pryo na payanti na kp-di-viaykurvantty artha | kn ? ya asad-vttibhi
spardha-ceair akibhir indriyai para-ktntarmanaso drktntarmukha-citta-
vttayo bahirmukh ity eva vykhynam atrpy anusandheyam | atra
sdhrasad-vttitva na ghyate | sarvasya tat-kpy prk tathbhtatvt |
janasya kd vimukhasya daivd [BhP 3.5.3] ity dika-viaya syd iti tasmd
apardhsad-vttau te kp pravartata eva | kathacid apardhbhvena tad-
apravttv api saga-mtreaiva te sammati syt | yatra tu spardhepi
svairatayaiva kp kurvanti tasyaiva tan-mati syn nnyasya nalakvaravat
sdhraa-devatvac ceti | tath r-bharatasya rahgae yath coparicara vasor
vtta viu-dharmesa hi deva-shyyyaiva daityn hatv virajya ca bhagavad-
anudhynya ptla ca praviavn | ta ca nivttam api hantu labdha-cchidr
daity samgatya tat-prabhveodyata-astr evtihan | tata ca vyarthodyam
puna akropadeena ta prati paa-mrgam upadiantopi jtay tat-kpay
bhagavad-bhakt babhvu [ViDhP 3.346] iti |

ata ukta viu-dharma eva --

aneka-janma-sasra-racite ppa-samuccaye |
nke jyate pus govindbhimukh mati || iti |

nanu, naitn vihya kpan vimumuka eko nnya tvad asya araa
bhramatonupaye || [BhP 7.9.44] ity eva r-prahldasya sarvasminn api
sasrii kp jt tarhi katha na sarva-mukti syt ? ucyate, jvnm
anantatvn na te sarve manasi tasyrh yvanto dv ruts tac-cetasyrhs
tvat tat-prasdd bhaviyaty eva moka | naitn ity etac-chabda-prayogt | ye
cnye tem api tat-krtana-smaraa-mtreaiva ktrthatvara svayam eva
kpay dattavn r-nsiha-deva --

ya etat krtayen mahya tvay gtam ida nara |


tv ca m ca smaran kle karma-bandht pramucyate || [BhP 7.10.14] iti |

yas tv krtayed api ki punas tva yn kpay smarasti bhva | tasmt


sdhkta bhavpavargo bhramato yad bhaved iti |

|| 10.51 || mucukunda r-bhagavantam || 179 ||

[180]
tata sat-sagasyaiva tatra nidnatva siddham | tac ca yuktam andi-siddha-taj-
jnamaya-tad-vaimukhyavatm | anyath hi tad-asambhava | tad uktam --

tarkopratiha rutayo vibhinn


nsv i yasya mata na bhinnam |
dharmasya tattva nihita guhy
mahjano yena gata sa panth || [Mbh 3.313.117]

(page 91)

tathaiva r-prahlda-vkyam --
matir na ke parata svato v
mithobhipadyeta gha-vratnm | [BhP 7.5.30]

ity upakramya --
nai matis tvad urukramghri
spaty anarthpagamo yad-artha |
mahyas pda-rajo-'bhieka
nikicann na vta yvat || [BhP 7.5.32]

tath tad-vimukha-karmdibhis tat-smmukhya-pratipatte ctyntyoga |


ktktd anyatra bhtc ca bhavyc ca iti ruty-de | tam etam tmna
vednuvacanena brhma vividianti yajena dnena tapasnaakena [BAU 4.4.2]
iti ruty-dika tu tat-smmukhenaiva prayuktni karmy abhidadhti | tarhi tad
eva smmukhya katha syd iti punar api hetur eva praavya syt |

atha bhagavat-kpaiva tat-smmukhye prthamika kraam iti ca gauam | s hi


sasra-durantnanta-santpa-santaptev api tad-vimukheu svatantr na
pravartate tad-asambhavt | kp-rpa ceto-vikro hi para-dukhasya sva-cetasi
para saty eva jyate | tasya tu sad paramnandaikarasatvenpahata-kalmaatvena
ca rutau jva-vilakaatva-sdhant | tejomlinas timiryogavat tac-cetasy api
tamomaya-dukha-sparansambhavena | tatra tasy janmsambhava ataeva
sarvad virjamepi kartum akartum anyath kartu samarthe tasmis tad-
vimukhn na sasra-santp santi | ata sat-kpaikvaiyate | santopi
tadn yadyapi ssrika-dukhair na spyanta eva tathpi labdha-jgar
svapna-dukhavat te kadcit smareyur apty atas te sasrikepi kp bhavati |
yath r-nradasya nalakvara-maigrvayo | tasmt prastutepi sasrika-
dukhasya tad-dhetutvbhvt | paramevara-kp tu sa evtra mama araam ity
di-dainytmik bhakti-sambandhenaiva jyate, yath gajendrdau vyatireke
nrakydau | bhaktir hi bhakta-koi-pravia-tad-rdrbhvayit-tac-chakti-viea iti
vivta vivariyate ca | dainya-sambandhena ca sdhv iyam ucchalit bhavatti
tatra tad-dhikyam | tasmd y kp tasya satsu vartate s sat-saga-vhanaiva v
sat-kp-vhanaiva v sat jvntare sakramate na svatantreti sthitam | tathaiva
chu

svaya samuttrya sudustara dyuman


bhavrava bhmam adabhra-sauhd |
bhavat-padmbhoruha-nvam atra te
nidhya yt sad-anugraho bhavn || [BhP 10.2.31]

he dyuman sva-praka bhavat-padmbhoruha-laka y naur bhavrava-


taraopyas tm atra bhavrava-pre nidhya uttarottara-janeu prakyety artha
| nanu katha t na svaya prakaymi | katham iva tem apek | tatra
sadbhir eva dvra-bhtair anyn anughti ya sa sad-anugraho bhavn iti | yad
v santa evnugraho yasya sa | tavnugraho ya prpacike carati sa tad-
kratayaiva carati nnya-rpatayety artha | tathokta r-rudra-gte -- (page 92)

athnaghghres tava krti-trthayor


antar-bahi-snna-vidhta-ppmanm |
bhtev anukroa-susattva-lin
syt sagamonugraha ea nas tava || [BhP 4.24.58] iti |

satsv anugraho yasyeti vykhynepi tad-vimukhev asatsu tavnugraho nstti


prpte sad-dvraiva tat prakanam ucitam ity evyti | tad eva

jyamna hi purua ya payen madhusdana |


sttvikas tu sa vijeyo bhaven moke ca nicita || [Mbh 12.336.68]

iti moka-dharma-vacanam api sat-sagnantara-janma-param eva boddhavyam |

|| 10.2 || dev bhagavantam || 180 ||

[181]

tata sat-saga-hetu ca sat svaira-critaiva nnya | yathha

ta ekad nime satram upajagmur yadcchay | [BhP 11.2.24]

te nava-yogevar yadcchay svairatay na tu hetv-antara-prayuktety artha |


yadcch svairit ity amara | satsu paramevara-prayokttva ca sad-
icchnusreaiva | tad ukta svecchmayasya [BhP 10.14.2] iti | aha bhakta-
pardhna [BhP 9.4.46] iti ca |

|| 11.2 || r-nrada || 181 ||

[182]

tath

tasyaikad tu bhavanam agir bhagavn i |


lokn anucarann etn upgacchad yadcchay || [BhP 6.14.14]

tasya citraketo | atrpi tadaiva tasya smmukhya jyam | klntare tu


prdurbhtam iti mantavyam | ataeva tad-vilpa-samaye rmatgirasaiva
brahmayo bhagavad-bhakto nvasditum arhati [BhP 6.15.12] ity uktam |
|| 6.14 || r-uka || 182 ||

[183]

sat kp ca duravasth-darana-mtrodbhav na svopsandy-apek, yath r-


nradasya nalakvara-maigrvayo | tad ha

bhajanti ye yath devn dev api tathaiva tn |


chyeva karma-saciv sdhavo dna-vatsal || [BhP 11.2.6] iti |

spaam || 11.2 || rmn nakadundubhi || 183 ||

[184]

tad eva sat-sagamtrasya tat-smmukhya-mtre nidnatvam uktam | etad eva


vyaktirekeha

na hy am-mayni trthni na dev mc-chil-may |


te punanty uru-klena darand eva sdhava || [BhP 10.84.11]

te katha ndriyante gauatvd ity ha te punantti |

|| 10.84 || r-bhagavn muni-vargam || 184 ||

[185]

tad eva satsagamtrasya tat-smmukhya-mtre nidnatvam uktam | etad eva


vyatirekeha --

jna viuddha paramrtham ekam


anantara tv abahir brahma satyam |
pratyak pranta bhagavac-chabda-saja
yad vsudeva kavayo vadanti ||

rahgaaitat tapas na yti


na cejyay nirvapad ghd v | (page 93)
na cchandas naiva jalgni-sryair
vin mahat-pda-rajo-'bhiekam || [BhP 5.12.12]

tarhi ki satyam ? jna satyam | vyvahrika-satyatva vyvartayati |


paramrtham | vtti-jna-vyavacchedrthni a-vieani | viuddha tat tu
vidyakam | eka tat tu nn-rpam | anantara tu bahir bhybhyantara-nya
tat tu viparta brahma paripra tat tu paricchinnam | pratyak tat tu
viaykram | pranta nirvikra, tat tu sa-vikram | tad eva svarpa
jna satyam ity uktam | kda tat ? aivarydi-a-guatvena bhagavac-
chabda saj yasya | yac ca jna vsudeva vadanti | tat-prpti ca mahat-
sev vin na bhavatty ha he rahgaa | etaj jna tapas puruo na yti ijyay
vaidika-karma nirvapad anndi-savibhgena ghd v tan-nimitta-
paropakrea chandas vedbhysena jalgny-dibhir upsitair ity e |

atra brahmatvdin jva-svarpa skmatvdi-dharmaka jnam api nirasta


veditavyam ||

|| 5.12 || r-brhmao rahgaam || 185 ||

[186]

tad eva sat-saga eva tat-smmukhye dvram ity uktam | te ca santas tat-
sammukh evtra ghyante | na tu vaidikcra-mtra-par anupayogitvt | tatra
yda sat-sagas tdam eva smmukhya bhavatti vaktu teu satsu ye
mahntas te dvaividhyam ha srdhena |

mahntas te sama-citt prant


vimanyava suhda sdhavo ye |
ye v maye kta-sauhdrth
janeu dehambhara-vrtikeu ||
gheu jytmaja-rtimatsu
na prti-yukt yvad-arth ca loke || [BhP 5.5.2-3]

ye sama-citt nirviea-brahma-nihs te mahntas te lam ha prant ity


di | mahad-vieam ha ye veti | v-abda pakntare | uttara-pakatvd asyaiva
rehatva mayi kta siddha yat sauhda prema tad eva artha pururtho
ye yath-bht ye te mahnta iti prvenvaya | yato mayi sauhdrths tata
eva deambhaaravrtikeu viaya-vrt-niheu janeu tath geheu jytmaja-
bandhu-varga-yukteu na prti-yukt, kintu yvad-artha yvn artha r-
bhagavad-bhajannurpa prayojana tvn artho dhana ye tathbht ity
artha | ubhayor mahattva ca mah-jnitvn mah-bhgavatatvc ca, na tu
dvayo smybhipryea | muktnm api siddhn nryaa-paryaa [BhP
6.14.5] ity dy-ukte | atra jna-mrge brahmnubhavino mahnto bhakti-mrge
labdha-bhagavat-premo mahnta iti lakaa-smnyam iti jeyam |

|| 5.5 || r-abha sva-putrn || 186 ||

[187]

atra caiva vivecanyam | tat-tan-mrge siddh mahnto dvividh darit | atra ca


jna-siddh | deha ca navaram avasthitam utthita v siddho na payati
yatodhyagamat svarpam [BhP 11.13.35] ity dau varit | (page 94)

atra bhakta-siddhs trividh | prpta-bhagavat-prada-deh nirdhta-kay


mrcchita-kay ca | yath r-nraddaya r-ukdaya prg-janma-gata-
nraddaya |

prayujyamne mayi t uddh bhgavat tanum |


rabdha-karma-nirvo nyapatat pca-bhautika || [BhP 1.6.29] ity dau |
sva-sukha-nibhta-cets tad-vyudastnya-bhvopy ajita-rucira-llka-sra [BhP
12.12.52] ity dau |

hantsmin janmani bhavn


m m draum ihrhati |
avipakva-kay
durdaroha kuyoginm || [BhP 1.6.22] ity dau ca prasiddhe |

r-nradasya prva-janmani sthita-kayasya prema varita svayam eva |

premtibhara-nirbhinna- pulakgotinirvta |
nanda-samplave lno npayam ubhaya mune || [BhP 1.6.18] ity dau |

r-bharata evtrodharaya | tasya ca bhta-piplayi-rpa


prrabdhlambana sttvika-kayo nigha st prem ca varita iti | tad eva
samna-premi trividhe prva-prvdhikya jeyam | kvacit sthtitepi prkta-
dehditve yadi prema parimata svarpato vdhikya dyate tad
premdhikyenaivdhikya jeyam | tac ca bhajanyasya bhagavatoitva-
bhedena bhajata ca dsya-sakhydi-bhedena svarpdhikya, premkura-
premdi-bhedena parimdhikya ca prti-sandarbhe vivtya darayiyma |
sktkra-mtrasypi yadyapi purua-prayojanatva tathpi tasminn api
sktkre yvn yvn r-bhagavata priyatva-darmnubhavas tvs tvn
utkara | nirupdhi-prtyspadatsvabhvasya priyatva-dharmnubhava vin tu
sktkropy asktkra eva mdhurya vin dua-jihvay khaasyeva |
ataevokta r-abhadevena --

prtir na yvan mayi vsudeve; na mucyate deha-yogena tvat | [BhP 5.5.6] iti |

tata prema-tratamyenaiva bhakta-mahattva-tratamya mukhyam | ataeva


maye kta-sauhdrth [BhP 5.5.3] ity eva tal-lakaatvenoktam | yatra tu
premdhikya sktkra kaydi-rhitydikam apy asti sa paramo mukhya |
tatraikaikga-vaikalye nyna iti jeyam | tad eva ye v maye [BhP 5.5.3] ity
din ye ukts te tu prpta-prada-deh na bhavanti, tath viaya-vairgyepi
gha-saskravantopi sambhavanti | atas tad-vivecanya prakarantaram
utthpyate | yath rjovca --

atha bhgavata brta yad-dharmo ydo nm |


yathrcarati yad brte yair ligair bhagavat-priya || [BhP 11.2.44]

athnantara bhgavata brta taj-jnrtham | sa ca br madhye yad-


dharmo yat-svabhvas ta svabhva brta | yath ca sa carati anutihati tad-
anuhna brta | yad brte tad-vacana ca brteti mnasa-kyika-vcika-liga-
pcch |

[188]
nanu prva van subhadri rathga-pe [BhP 11.2.37] ity din (page 95)
granthena tat-tal-liga r-kavir naivoktam | satyam | tathpi punas tad-
anuvdena teu ligeu yair ligair bhagavat-priyo yda uttama-madhyamatdi-
bheda-vivikto bhavati tni ligni vivicya brtety artha | tatrottara r-harir
uvca

sarva-bhteu ya payed bhagavad-bhvam tmana |


bhtni bhagavaty tmany ea bhgavatottama || [BhP 11.2.45]

tatra tat-tad-anubhava-dvrvagamyena mnasa-ligena mah-bhgavata


lakayati sarva-bhtev ity di | evavrati sva-priya-nma-krty jtnurgo
druta-citta uccai [BhP 11.2.38] iti r-kavi-vkyokta-rty ya citta-drava-hsa-
rodandy-anubhvaknurga-vaatvt kha vyum agnim [BhP 11.2.39] ity di-
tad-ukta-prakreaiva cetan-cetaneu sarva-bhteu tmano bhagavad-bhvam
tmbho yo bhagavad-dy-anubhavas tam evety artha payed anubhavati | atas
tni ca bhtni tmani sva-citte tath sphurati yo bhagavn tasminn eva tad-
ritatvenaiva anubhavati | ea bhgavatottamo bhavati | idam eva r-vrajadevbhir
uktam vana-lats tarava tmani viu vyajayantya iva pupa-phalhy [BhP
10.35.5]

yad v tmano yo bhagavati bhva prem, tam eva cetancetaneu bhteu


payati | ea prvavat | ataeva bhakta-rpdhihna-buddhi-jta-bhakty tni
namaskarotti kha vyum ity dau prvam uktam iti bhva | tathaiva cokta
tbhir eva

nadyas tad tad upadhrya mukunda-gtam


varta-lakita-mano-bhava-bhagna-veg || [BhP 10.21.15] ity di |

r-paa-mahibhir api kurari vilapasi tvam [BhP 10.90.7] ity di | atra na brahma-
jnny abhidhyante bhgavatais taj-jnasya tat-phalasya ca heyatvena jva-
bhagavad-vibhgbhvena ca bhgavatva-virodht | ahaituky avyavahit [BhP
3.29.10] ity dau hy aikntika-bhakti-lakanusrea sutarm uttamatva-virodhc
ca | na ca nirkrevara-jna praaya-raanay dhtghri-padma [BhP
11.2.53] ity upasahra-gata-lakaa-parama-kh-virodhd eveti vivecanyam |

[189]

atha mnasa-liga-vieaenaiva madhyama-bhgavata lakayati --

vare tad-adhneu blieu dviatsu ca |


prema-maitr-kpopek ya karoti sa madhyama || [BhP 11.2.46]

paramevare prema karoti | tasmin bhakti-yukto bhavatty artha | tath tad-


adhneu bhakteu ca maitr bandhu-bhvam | blieu tad-bhaktim ajnatsu
udsneu kpm | yathokta r-prahldena

oce tato vimukha-cetasa indriyrth


my-sukhya bharam udvahato vimhn | [BhP 7.9.42] iti |
tmano dviatsu upekm | tadya-dvee cittkobhenodsnyam ity artha | tev
api bliatvena kpa-sad-bhvt | yathaiva r-prahldo hirayakaipau |
bhagavato bhgavatasya v dviatsu tu saty api citta-kobhe tatrnabhinivea ity
artha | asya blieu kpy sphuraa dviatspeky eva | na tu prgvat
sarvatra prem v sphuraam | tato madhyamatvam | athottamasypi (page 96)
tad-adhna-daranena tat-sphuranandodayo vieata eva | tata ca tasminn
adhikaiva matr yad bhavati tan na niidhyate kintu sarvatra tad-bhvvayakat
vidhyate | paramottamepi tath dam --

kardhenpi tulaye na svarga npunar-bhavam |


bhagavat-sagi-sagasya martyn kim utia || [BhP 4.24.57]

atha bhgavat yya priy stha bhagavn yath [BhP 4.25.30] iti ca rudra-gtt |

harer gukipta-matir
bhagavn bdaryai |
adhyagn mahad khyna
nitya viu-jana-priya || [BhP 1.7.11] iti sta-vkyc ca |

eva bhojn kulapsan [BhP 10.1.24] ity dau tatra bdaryai-


prabhtn dveopi dyate | kintu madhyamn tatrnbhinivea eva sphurati |
te tu tatrpi tad-vidha-sttvena nijbha-deva-parisphrtir na vyhanyeta iti
viea | tad-dyaiva ca rmad-uddhavdnm api r-duryodhandau
namaskra |

sattva viuddha vasudeva-abdita


yad yate tatra pumn apvta | [BhP 4.3.21] ity di r-iva-vkyavat |

ukta ca lakma-harae sobhivandymbik-putram [BhP 10.68.17] ity dau


duryodhana ceti | yatra pake ca svakya-bhvasyaiva sarvatra parisphrte r-
bhagavad-di-dviatsv api s paryavasyati, tatra ca nyuktat, yatas te nija-pra-
koi-nirmachanya-tac-caraa-pakaja-parga-les te durvyavahra-dy
kubhyanti | svya-bhvnusrea tv eva manyante aho da cetano v ka
syd ya punar asmin sarvnanda-kadambake nirupdhi-parama-premspade
sakala-loka-prasdaka-sad-gua-mai-bhite sarva-hita-paryavasyi-carymte r-
puruottame tat-priya-jane v prti na kurvta | tad-dvea-kraa tu sutarm
evsmad-buddhi-paddhatim attam | tasmd brahmdi-sthvara-paryant adu
du ca tasmin bha rajyanta eveti | tad ukta r-ukena --
govinda-bhuja-gupty dvravaty kurdvaha |
avtsn nradobhkakopsana-llasa ||
ko nu rjann indriya-vn mukunda-carambujam |
na bhajet sarvato-mtyur upsyan amarottamai || [BhP 11.2.1-2] iti |

[190]

atha bhagavad-dharmcaraa-rpea kyikena kicin mnasena ca ligena


kaniha lakayati
arcym eva haraye pj ya raddhayehate |
na tad-bhakteu cnyeu sa bhakta prkta smta || [BhP 11.2.47]

arcy pratimym eva tad-bhakteu anyeu ca sutar na bhagavat-


prembhvad bhakta-mhtmya-jnbhvt sarvdara-lakaa-bhakta-
gunudayc ca | sa prkta prakti-prrabdhodhunaiva prrabdha-bhaktir ity
artha | iya ca raddh na strrthvadhraa-jt |

yasytma-buddhi kuape tri-dhtuke


sva-dh kalatrdiu bhauma ijya-dh |
yat-trtha-buddhi salile na karhicij [BhP 10.84.13] (page 97) ity di stra-jnt |

tasml loka-parampar-prptaiveti prvavat | ata cjta-premstrya-raddh-


yukta sdhakas tu mukhyo kaniho jeya |

[191]

atha k punar aabhi lokair abhyarhitatvd uttamasyaiva lakany ha


ghtv ity e | tath hi

ghtvpndriyair arthn yo na dvei na hyati |


vior mym ida payan sa vai bhgavatottama || [BhP 11.2.48]

prvokta-prakrea tadvia-citto na ghti tvad-indriyair arthn ghtvpty


api-abdrtha | ida viva my bahiraga-akti-vilsatvd dheyam ity
artha | atrpi kyika-mnasayo skaryam |

[192]

atha kevala-mnasa-ligenha yvat prakaraam

dehendriya-pra-mano-dhiy yo
janmpyaya-kud-bhaya-tara-kcchrai |
sasra-dharmair avimuhyamna
smty harer bhgavata-pradhna || [BhP 11.2.49]

yo hare smty dehdn sasra-dharmair janmpyaydibhir avimuhyamno


bhavati sa bhgavata-pradhna ukta ca r-gtsu

ye tv anta-gata ppa jann puya-karmam |


te dvandva-moha-nirmukt bhajante m dha-vrat || [Gt 7.28]

[193]

tath

na kma-karma-bjn yasya cetasi sambhava |


vsudevaika-nilaya sa vai bhgavatottama || [BhP 11.2.50]

bjni vsan | vsudevam atrraya |

[194]

tath

na yasya janma-karmabhy na varrama-jtibhi |


sajjatesminn aham-bhvo dehe vai sa hare priya || [BhP 11.2.51]

janma sat-kulam | karma tapa-di | jtaya anulomaj mrdhbhiiktdaya |


etbhir yasysmin deha ahambhvo na sajjate kintu bhagavat-sevaupayika-sdhya-
deha eva sajjata ity artha sa hare priyo bhgavatottama iti prvenvaya |
prakararthatvd dhare priya iti bhgavata-mtra-vci-bhgavatatvd eva |

[195]

tath

na yasya sva para iti vittev tmani v bhid |


sarva-bhta-sama nta sa vai bhgavatottama || [BhP 11.2.52]

vitteu mamatspada-mtreu svya parakyam iti tmani sva para iti | atra
vittavad tmani ca sva-pakapta-mtra niidhyate na vyakti-bheda | tathokta
sknde mrkaeya-bhagratha-savde

para-dukhentma-dukha manyante ye npottama |


bhagavad-dharma-nirats te nar vaiavottam ||

[196]

ki ca

tri-bhuvana-vibhava-hetavepy akuha-
smtir ajittma-surdibhir vimgyt |
na calati bhagavat-padravindl
lava-nimirdham api ya sa vaiavgrya || [BhP 11.2.53]

acalena hetus tribhuvaneti | tatra hetur ajite harv eva tm ye tair brahmea-
prabhtibhi surdibhir api vimgyd durlabhd ity artha | (page 98)

[197]

api ca viaybhisandhin calana kmentisantpe sati bhavet | sa tu bhagavat-


sev-nirvtau na sambhavatty ha

bhagavata uru-vikramghri-kh-
nakha-mai-candrikay nirasta-tpe |
hdi katham upasdat puna sa
prabhavati candra ivoditerka-tpa || [BhP 11.2.54]

uru-vikramau ca tv aghr | tayo kh aga laya | candrik tpa-hri dpti |


tpa kmdi-santpa |

[198]

tath

visjati hdaya na yasya skd


dharir avabhihitopy aghaugha-na || [BhP 11.2.55]

k ca ukta-samasta-lakaa-sram ha visjatti | harir eva svaya skd


yasya hdaya na visjati na mucati | avaenpy abhihita-mtropy aghaugha
nayati ya sa | tat ki na visjati | yata praaya-raanay dhta hdaye
baddham aghr-padma yasya sa bhgavata-pradhna ukto bhavati ity e |

atra kmdnm asambhave hetu skd iti padam uttara-klatvt skstkrasya |


tath harir avabhihitopty din yat tda-praayavs tennena tu sarvad
parmveenaiva krtyamna sutarm evghaugha-na syd ity abhihitam |
ukta ca etan nirvidyamnnm icchatm akuto-bhayam [BhP 2.1.11] ity di |
tata ubhayathaiva tem agha-saskropi na sthtum ia iti dhvanitam | anena
vcika-ligam api nirdiya yad brte [BhP 11.2.42] ity asyottaram uktam |
prakaraesmin ghtvpi [BhP 11.2.43] ity dnm uttama-bhgavata-lakaa-
padynm amm apthak pthak ca vkyatva jeyam | tathbhta-bhagavad-
vakravati bhgavatottame tat-tal-lakanm antarbhvt | kvacit dvitrdimtra-
lakaa-daranc ca | tatrpthag-vkyatym ekaika-vkya-gatenaikaikenaiva
lakaena ayam eva sarva-bhteu ity-dy-ukto mah-bhgavato lakyate | tat-tad-
dharma-hetutvena tu vistatty din sarva-laka-sropanysa | y ca tatrpi
smty harer ity din hetutvena smtir ukt | tasy eva vivaraam idam antima-
vkyam iti samarthanyam | ataeva pthak pthag bhgavatottama ity dy-
anuvdopi sagacchate | pthag-vkyaty yatra skd-bhagavat-sambandho na
ryate | tatra bhgavata-pada-balenaiva prakaraa-balenaiva v jeya |
prvottara-padya-stha-smtyetydi-pada v yojanyam | tathtra pake
cpekikam evnyatraa bhgavatottamatvam | tatrottara-raihya-kramoyam |
arcym eva iti | na yasya janma-karmbhym iti | na yasya sva para iti |
ghtvpndriyai iti | dehendriya-pra iti | asya saskrosti | kintu tena vimoho
na syd iti mrcchita-saskroya jta-navna-premkura syt | tath na kma-
karma-bjnm ity asyaiva vivaraa tribhuvana-vibhava-hetavepi iti | iyam eva
naihik (page 99) bhaktir dhynkhy dhurvnusmtir ity ucyate | asya
premkuropy ancchdyatay jtosti | anyath tda-smaraa-statya-bhva
syt | aya hi nirdhta-kayo nirda-premkura iti labhyate | ata rdhva
skt-prema-janmata vare tad-adhneu iti | asya maitry-dika trayam api
bhakti-hetukam eveti na kaya-sthitir avagantavy | nirdhta-kaya-mah-prema-
scakasya sarva-bhteu ity asya tu vivaraa visjati iti |
tpdi-paca-saskro
navejy-karma-kraka |
artha-pacaka-vid vipro
mah-bhgavata smta || [PadmaP 6.253.27] iti pdmottara-khaa-vacanam |

mahattva crcana-mrga-par madhya eva jeyam asiddha-prematvt | atra


tpdi-paca-saskrdi tpa pura tath nma [PadmaP 6.226.6] ity din
tatraiva daritam | navejy-karma-krakatva cnena vacanena dyate

arcana mantra-pahana yogo ygo hi vandanam |


nma-sakrtana sev tac-cihner akana tath ||
tadyrdhana cejy navadh bhidyate ubhe |
nava-karma-vidhnejy vipr satata smt || iti |

artha-pacaka-vittva tu r-bhagavn tat-parama-pada tad-dravya tan-


mantro jvtm ceti paca-tattva-jttvam | tac ca r-hyare vivta sakipya
likhyate

eka evevara ka sac-cid-nanda-vigraha |


puarka-vilka ka-cchurita-mrdhaja ||
vaikuhdhipatir devy llay cit-svarpay |
svara-knty vilkhy svabhvd gham rita ||
nitya sarvagata pro vypaka sarva-kraam |
veda-guhyo gabhrtm nn-aktyodayo nara || ity di |

sthna-tattvam ato vakye prakte param avyayam |


uddha-sattva-maya srya-candra-koi-sama-prabham ||
cintmaimaya skt sac-cid-nanda-lakaam |
dhra sarva-bhtn sarva-pralaya-varjitam || ity di |

dravya-tattva u brahman pravakymi samsata |


sarva-bhoga-prad yatra pdap kalpa-pdap ||
bhavanti td vallyas tad-bhava cpi tdam |
gandha-rpa svdu-rpa dravya pupdika ca yat ||
heynm abhvc ca rasa-rpa bhaved dhi tat |
tvag-bja caiva heya kahina ca yad bhavet ||
sarva tad bhautika viddhi na hy abhtamaya ca tat |
rasasya yogato brahman bhautika svduvad bhavet ||
tasmt sdhyo raso brahman rasa syd vypaka para |
rasavad bhautika dravyam atra syd rasa-rpakam || iti |

vcyatva vcakatva ca deva-tan-mantrayor iha |


abhedenocyate brahmas tattvavidbhir vicrita || ity di |

marut-sgara-sayoge taragt kaik yath |


jyante tat-svarp ca tad-updhi-samvt ||
led ubhayos tadvad tmana ca sahasraa |
sajt sarvato brahman mrtmrta-svarpata || (page 100) ity dy api |
kintu r-bhagavad-virbhvdiu sva-svopsan-strnusreparopi bheda
kacij jeya |

jva-nirpaa cedam | na ghaata udbhava [BhP 10.87.31] ity dy-


anusreopdhi-sahitam eva ktam | nirupdhika tu

viu-akti par prokt


ketrajkhy tathpar |
avidy-karma-sajny
tty aktir iyate || [ViP 6.7.61] iti viu-purnusrea |

tath
apareyam itas tv any prakti viddhi me parm |
jvabht mahbho yayeda dhryate jagat || [Gt 7.5] iti |

mamaivo jva-loke jva-bhta santana [Gt 15.7] iti ca gtnusrea |


tath

yat taastha tu cid-rpa


sva-savedyd vinirgatam |
rajita gua-rgea
sa jva iti kathyate || iti r-nrada-pacartrnusrea jeyam ||

|| 11.2 || hari-yogevaro nimim || 187-198 ||

[199]

tad evam upadi bhgavata-satsu mrcchita-kayday mahad-bhed


bhgavata-sanmtra-bhed ca tat-san-mtra-bhedeu arcym eva haraye [BhP
11.2.45] ity din tat-tad-guvirbhva-tratamyl labdha-tratamy katicid
darit |

atha sdhana-tratamyenpi te tratamyam ha pacabhi | tatrvara mira-


bhakti-sdhakam ha tribhi

kplur akta-drohas titiku sarva-dehinm |


satya-sronavadytm sama sarvopakraka ||
kmair ahata-dhr dnto mdu ucir akicana |
anho mita-bhuk nta sthiro mac-charao muni ||
apramatto gabhrtm dhti-m jita-a-gua |
amn mna-da kalyo maitra kruika kavi || [BhP 11.11.29-31]

k ca kplu para-dukhsahiu | sarva-dehin kecid apy akta-


droha | titiku kamvn | satya sra sthira bala v yasya sa |
anavadytm asydi-rahita | sukha-dukhayo sama | yath-akti sarvem apy
akraka | kmair akubhita-citta | dnta sayata-bhyendriya | mdur
akahina-citta | akicana aparigraha | anho da-kriy-nya | mitabhuk
laghv-hra | nto niyatnta-karaa sthira sva-dharme | mac-charao mad-
ekraya | munir manana-la | apramatta svadhna | gabhrtm nirvikra |
dhtimn vipady apy akpaa | jita-a-gua oka-mohau jar-mty kt-pipse
a-rmaya ete jit yena sa | amn na mnkk | anyebhyo mnada | kalya
para-bodhane daka maitra avacaka | kruika karuayaiva pravartamno na
tu da-lobhena | kavi samyak jn ity e |

atra mac-charaa iti vieyam | uttaratra sa ca sattama (page 101) iti ca-krea tu
prvokto yath sattama tathyam api sattama iti vyaktir evam evambhto mac-
charaa sattama ity kipyate |

[200]

madhyamam amira-skd-bhakti-sdhakam ha --

jyaiva gun don maydin api svakn |


dharmn santyajya ya sarvn m bhajeta sa tu sattama || [BhP 11.11.32]

k ca may veda-rpedin api sva-dharmn santyajya yo m bhajat sopy


eva prvoktavat sattama | kim ajnd nstikyd v ? na | dharmcarae sattva-
uddhy-dn gun vipake santyajya | yad v bhakti-drhyena nivttdhikratay
santyajya ity e | yath hyara-pacartrokta-nryaa-vyha-stave

ye tyakta-loka-dharmrth viu-bhakti-vaa gat |


dhyyanti paramtmna tebhyopha namo nama || iti |

atra tv eva vykhy yadi ca svtmani tat-tad-gua-yogbhvas tathpy eva


prvokta-prakrea gun kplatvdn dos tad-vipart cjya
heyopdeyatvena niictypi yo may teu gueu madhye tatrdin api svakn
nitya-naimittika-lakan sarvn eva varrama-vihitn dharmn tad-
upalakaa jnam api mad-ananya-bhakti-vightakatay santyajya m bhajet
sa ca sattama | ca-krt prvoktopi sattama ity uttarasya tat-tad-gubhvepi
prva-smya bodhayati | tato yas tu tat-tad-gun labdhv dharma-jna-
paritygena m bhajati kevala sa tu parama-sattama eveti vyakty-ananya-
bhaktasya prvata dhikya daritam | atra adve sarva-bhtn [Gt 12.12]
ity di r-gt-dvdadhyya-prakaraam apy anusandheyam | sattama ity anena
tad avaratrpi samatvam apy astti daritam | astu tvat sadcrasya tad-bhaktasya
sattvam | ananya-devat-bhaktatva-mtrepi durcrasypi sattnya-aryya
sdhutva vidhyate api cet sudurcra [Gt 9.30] ity dau | atra sdhu-saga-
prastve yat tda lakaa notthpita tat khalu tda-sagasya bhakty-
unmukhenupayuktatbhipryea | yathokta r-prahldena sagena sdhu-
bhaktnm [BhP 7.7.25] iti | sdhur atra sad-cra | tad evam vara-buddhy
vidhi-mrga-bhaktayos tratamyam uktam | tatraivottarasynanyatvena
rehatva daritam | tatraivrcana-mrge trividhatva labhyate pdmottara-
khat | tatra mahattva tpdi-paca-saskr ity dau |

madhyamatvam
tpa pura tath nma mantro yga ca pacama |
am pacaiva saskr paramaiknti-hetava || ity atra |

kanihatva

akha-cakrdy-rdhva-pura-dhrady-tma-lakaam |
tan-namaskaraa caiva vaiavatvam ihocyate || ity atra | (page 102)

[201]

atha uddha-dsya-sakhydi-bhva-mtrea yonanya sa tu sarvottama ity ha

jtvjtvtha ye vai m yvn ya csmi yda |


bhajanty ananya-bhvena te me bhaktatam mat || [BhP 11.11.33]

yvn dea-kldy-aparicchina | ya ca sarvtm | yda sac-cid-nanda-rpa |


ta m jtvjtv v ye kevalam ananya-bhvena r-vrajendra-nandana
lambano ya svabhpsito dsydnm ekataro bhvas tenaiva bhajanti na kadcid
anyena ity artha | te tu may bhaktatam mat | ataeva caturthe r-yogevarair
api prrthitam --

preyn na tenyosty amutas tvayi prabho


vivtmanken na pthag ya tmana |
athpi bhaktyea tayopadhvatm
ananya-vttynugha vatsala || [BhP 4.7.38] iti |

r-gtsu
jna teha savijnam ida vakymy aeata |
yaj jtv neha bhyonyaj jtavyam avaiyate || [Gt 7.2] ity uktvha --

bhmir ponalo vyu kha mano buddhir eva ca |


ahakra itya me bhinn praktir aadh ||
apareyam itas tv any prakti viddhi me parm |
jvabht mahbho yayeda dhryate jagat ||
etadyonni bhtni sarvty upadhraya |
aha ktsnasya jagata prabhava pralayas tath ||
matta paratara nnyat ki cid asti dhanajaya |
mayi sarvam ida prota stre maiga iva || [Gt 7.4-7] iti |

pradhnkhya-jvkya-nija-akti-dvr jagat-kraatvam | tac-chaktimayatvena


jagatas tad-ananyatvam | svasya tu tayo paratva tad-rayatva ca vadan nija-
jnam upadiavn | prasagena jva-svarpa-jna ca | sa caivambhto jn-
mat-svarpa-man-mahimnusandhnakttvd jni-bhaktrta-bhaktdn atikramya
mat-priyo bhavatty apy antebhihitavn --

caturvidh bhajante m jan suktinorjuna |


rto jijsur arthrth jn ca bharatarabha ||
te jn nityayukta ekabhaktir viiyate |
priyo hi jninotyartham aha sa ca mama priya ||
udr sarva evaite jn tv tmaiva me matam |
sthita sa hi yukttm mm evnuttam gatim || [Gt 7.16-18] iti |

tata cyam artha | yas tvayi vivtmany tmani jvn ket tvac-chakttvd
ananyatvenaiva jnti na tu pthak svatantratveneketa | mauta amumd yadyapi
te preyn nsti tathpi he vatsala he bhtya-priya bhtyeabhvena ye bhajanti
te ynany vttir avyabhicri nij bhaktis tayaivnugha |
prastutatvensmn jni-bhaktn iti labhyata iti |

atha mla-padye jtvjtvety atra jnjnayor heyopdeyatva niiddham |


bhaktatam ity atra prva-vkya-stha-sat-padam atikramya vieato (page 103)
bhakta-pada-nirded bhakte svarpdhikyam atraiva vivakitam | te me mat ity
atra mama tu vii sammatir atraiveti scitam dnukta-caratvt | ataeva
prakaraa-prptim eka-vacana-nirdeam apy atikramya gauraveaiva ye ta iti bahu-
vacana nirdiam | tata kim uta tad-bhva-siddha-prema iti bhva | e
bhva-bhajana-vivttir agre rgnug-kathane jey |

|| 11.11 || r-bhagavn || 200-201 ||

[202]

ete hi vaiav santo mahattvena san-mtratvena ca vibhidya nirdi | san-


mtra-bhede tratamya ctra yad avivikta tad-bhakti-bheda-nirpae purato
vivecanyam | anye tu sva-gohy-apekay vaiav | tatra karmiu tad-apekay
yath sknde mrkaeya-bhagratha-savde

dharmrtha jvita ye santnrtha ca maithunam |


pacana vipramukhyrtha jeys te vaiav nar || ity di |

atra r-vior j-buddhyaiva tat tat kriyata iti vaiava-padena gamyate | r-


visu-pure ca

na calati nija-vara-dharmato ya
sama-matir tma-suhd-vipaka-pake |
na harati na hanti kicid uccai
sthita-manasa tam avehi viu-bhaktam || [ViP 3.7.20] iti |

tad-arpae tu sutarm eva vaiavatvam | yath ptla-khae vaikha-


mhtmye

jvita yasya dharmrtha dharmo hary-artham eva ca |


aho-rtri puyrtha ta manye vaiava bhuvi || [PadmaP 5.94.8] iti |

tathaiva aiveu tad-apekay yath bhan-nradye

ive ca paramene viau ca paramtmani |


samabuddhy pravarttante te vai bhgavatottam || [NrP 1.5.72] iti |

aiva-gohu bhgavatottamatva tatraiva prasiddham iti tathoktam | vaiava-


tantre tu tan-nindaiva

yas tu nryaa deva brahma-rudrdi-daivatai |


samatvenaiva vketa sa pa bhaved dhruvam || iti |

tad eva te bahu-bhedeu satsu tem eva prabhva-tratamyena kp-


tratamyena bhakti-vsan-tratamyena sat-sagt kla-aighrya-svarpa-
vaiiybhy bhaktir udayate | eva jni-sagc ca jna jeyam | atra
yadyapy akican bhaktir evbhidheyeti tat-kraatvena tad-bhakta-saga
evbhidheye bhaktopi sa eva lakayitavyas tathpi tat-parkrtham eva tat-tad-
anuvda kriyate | tatra prathama tvat tat-tat-sagj jtena tat-tac-chraddh-tat-
tat-kath-rucy-din jta-bhagavat-smmukhyasya tat-tad-anuagenaiva tat-tad-
bhajanye bhagavad-virbhva-viee tat-tad-bhajana-mrga-viee ca rucir jyate |
tata ca viea-bubhutsy satyntev ekatonekato v r-gurutvenritc
chravaa kriyate | tac copakramopasahrdibhir arthvadhraa puna
csambhvanviparta-bhvan-vieevat svaya tad-vicra-rpa mananam api
kriyate | tato bhagvata sarvasminn evvirbhve tathvidhosau sad sarvatra
virjata ity evarp raddh jyate | tatraikasmis tv anay prathama-jtay
rucy saha nijbha-dna-srthydy-atiayavat-nirdhra-rpatvena saiva raddh
samullasati | tatra yadyapy ekatraivtiayit-paryavasna sambhavati na tu
sarvatra, tathpi kecit tato viiasyjnd anyatrpi tath-buddhi-rp
raddh sambhavaty eva bhajana-mrga-viea ca vykhytavya | tad eva
siddhe jna-vijnrtha nididhysana-lakaa-tat-tad-upsan-mrga-
bhedonuhyata ity eva vicra-pradhnn mrgo darita |

ruci-pradhn tu na tdg vicrpek jyate | kintu sdhu-saga-ll-kathana-


ravaa-ruci- (page 104) raddh-ravady-vtti-rpa evsau mrgo yath
uro raddadhnasya [BhP 1.2.16] ity din prva darita | sat prasagt
mama vrya-savida [BhP 3.25.22] ity dau ca draavya | prti-lakaa-
bhaktcchn tu ruci-pradhna-mrga eva reyn | njta-rucnm iva vicra-
pradhna | yathokta prahldena --

naite gu na guino mahad-dayo ye


sarve mana prabhtaya sahadeva-marty |
dy-antavanta urugya vidanti hi tvm
eva vimya sudhiyo viramanti abdt ||

tat terhattama nama stuti-karma-pj


karma smti caraayo ravaa kathym |
sasevay tvayi vineti a-agay ki
bhakti jana paramahasa-gatau labheta || [BhP 7.9.49-50] iti |

karma paricary | karma-smtir ll-smaraam | caraayor iti sarvatrnvita


bhakti-vyajakam |
tad etad ubhayasminn api tad-bhajana-vidhi-ik-guru | prktana ravaa-gurur
eva bhavati tathvidasya prptatvt | prktn bahutvepi pryas tev
evnyatarobhirucita | prvasmd eva heto r-mantra-gurus tv eka eva
nietsyamnatvd bahnm | athtra pramni | tatra tadvirbhva-viee ruci
mah-puruam abhyarcen mrtybhimataytmana [BhP 11.3.48] ity dau rmad-
virhotrdinbhpret | bhajana-viea-ruci ca

vaidikas tntriko mira iti me tri-vidho makha |


traym psitenaiva vidhin m samarcayet || [BhP 11.27.7]

ity dau r-bhagavatbhipret | atha ravaa-gurum ha --

tasmd guru prapadyeta jijsu reya uttamam |


bde pare ca nita brahmay upaamrayam || [BhP 11.3.22]

bde brahmai vede vicra-ttparyea | pare brahmai bhagavad-di-


rpvirbhveparoknubhavena nita tathaiva nih prptam | yathokta
r-purajanopkhydy-upasahre r-nradena --

sa vai priyatama ctm yato na bhayam av api |


iti veda sa vai vidvn yo vidvn sa gurur hari || [BhP 4.29.51] iti |

|| 11.3 || r-prabuddho nimim || 202 ||

[203]

atra brahma-vaivarte viea

vakt sa-rgo nrgo dvividha parikrtita |


sa-rgo lolupa km tad ukta hn na saspet ||
upadea karoty eva na park karoti ca |
aparkyopadia yal loka-nya tad bhavet ||

ki ca
kula lam athcram avicrya para gurum |
bhajeta ravady-arth sarasa sra-sgaram ||

sarasatvdika ca vyajita tatraivnyatra | (page 105)

kma-krodhdi-yuktopi kpaopi vidavn |


rutv vikam yti sa vakt paramo guru || iti |

evambhta-guror abhvd yukti-bheda-bubhutsay bahn apy rayante kecit |


yath

na hy ekasmd guror jna su-sthira syt su-pukalam |


brahmaitad advitya vai gyate bahudharibhi || [BhP 11.9.31]
spaam || 11.9 || r-datttreyo yadum || 203 ||

[204]

tatra ruci-pradhnn ravadikam

tatrnvaha ka-kath pragyatm


anugraheava manohar |
t raddhay menupada vivata
priyaravasy aga mambhavad ruci || [BhP 1.5.26] ity-dy-ukta-prakram |

vicra-pradhnn ravaa yath catulokydnm | manana yath bhagavn


brahma krtsnyena [BhP 2.2.34] ity dau |

atha taj-jt bhagavati raddh, yath

asti yaja-patir nma kecid arha-sattam |


ihmutra ca lakyante jyotsnvatya kvacid bhuva ||
manor uttnapdasya dhruvasypi mahpate |
priyavratasya rjarer agasysmat-pitu pitu ||
dnm athnyem ajasya ca bhavasya ca |
prahldasya bale cpi ktyam asti gadbht ||
dauhitrdn te mtyo ocyn dharma-vimohitn |
varga-svargpavarg pryeaiktmya-hetun || [BhP 4.21.27-30]

he arha-sattam yaja-patir nma sarva-karma-phala-dttvena ruti-pratipdita


paramevara kecit ruty-artha-tattva-vijn mate tvad asti tathpi
vipratipatter na tat-siddhir ity akya tatra jagad-vaicitrynyathnupapatti-
pramam apy upodvalakam ity ha | iha pratyakemutra-strea tadvad ity
anumnena ca jyotsnvatya kntamatyo bhuvo bhoga-bhmayo deh ca kvacid
evopalabhyante na sarvatrety aya bhva | na tvaj jaasya karmaas tat-tat-
phala-dttva ghaate phalam ata upapatte [Vs 3.2.38] iti nyyt | na crvg-
devatn svtantryam antarymi-ruti | na ca karma-smye phala-tratamya
kvacic ca tad-asiddhi sambhavati | ata svatantrea paramevarea bhvyam |

atra vidvad-anubhavopi pramam ity ha manor iti tribhi | asmat-


pitmahasygasya | prahlda-bal tadn strd eva jtv gaitau | gadbht
paramevarea ktyam asti hdaye bahir apy virbhya te muhu ktya-
sampdant tena yat ktya karaya tat tem astty artha | tem eva tena saha
ktyam asti nnyem ity artho v | tad-anys tu ninditatvenha mtyor
dauhitrdn vea-prabhtn dharma-vimohitn | (page 106)

gadbhc-chabdena tan-nmn prasiddht r-vior anyatra paramevaratva


vrayati | ruti-yukti-vidvad-anubhaveu ta gadbhta viinai | vargeti
vargotra trivarga | svargo dhardharasya phalam | apavargo moka | tem
aiktmyenaika-rpea sarvntargatena hetun | tatrpi pryea pracarea hetun |
tad ukta sknde
bandhako bhava-pena bhava-pc ca mocaka |
kaivalyada para brahma viur eva santana || iti |

[205]

atha bhajana-raddh

yat-pda-sevbhirucis tapasvinm
aea-janmopacita mala dhiya |
sadya kioty anvaham edhat sat
yath padguha-vinist sarit ||

vinirdhutea-mano-mala pumn
asaga-vijna-viea-vryavn |
yad-aghri-mle kta-ketana punar
na sasti klea-vah prapadyate || [BhP 4.21.31-32]

tapasvin sasra-taptnam | tat-pda-sambandhasyaivea mahimeti


dntenha yatheti | asagas tatonyatrnsaktis tena vijna-vieo bhagavato
nnvirbhvatvt te madhye kasypy virbhvasya sktkras tad eva vrya
vidyate yasya sa | yasykghri-mle ktrama san |

|| 4.21 || r-pthu-rja sabhyn || 204-205 ||

[206]

atha ravaa-guru-bhajana-ik-gurvo pryikam ekatvam iti tathaivety ha

tatra bhgavatn dharmn iked gurv-tma-daivata |


amyaynuvtty yais tuyed tmtma-do hari || [BhP 11.3.22]

tasmd guru prapadyeta iti prvoktes tatra ravaa-gurau | gurur evtm jvana
daivata nijea-devatataybhimata ca yasya tathbhta san | amyay
nirdambhaynuvtty tad-anugaty iket | yair dharmai | tm paramtm |
bhaktebhya tma-prada r-bali-prabhtibhya iva | asya ik-guror bahutvam api
prgvaj jeyam |

|| 11.3 || r-prabuddho nimim || 206 ||

[207]

mantra-gurus tv eka evety ha

labdhvnugraha cryt tena sandaritgama |


mah-puruam abhyarcen mrtybhimataytmana || [BhP 11.3.48]

anugraho mantra-dk-rpa | gamo mantra-vidhi-stram | asyaikatvam eka-


vacanatvena bodhyate |
bodha kaluitas tena daurtmya prakaktam |
gurur yena parityaktas tena tyakta pur hari ||

iti brahma-vaivartdau tat-tyga-niedht | tad-aparitoepy anyo guru kriyate


tatoneka-guru-karae prva-tyga eva siddha | etac cpavda-vacana-dvrpi r-
nrada-pacartre bodhitam --

avaiavopadiena mantrea niraya vrajet |


puna ca vidhin samyag grhayed vaiavd guro || iti |4

|| 11.3 || r-virhotro nimim || 207 ||

[208]

tatra ravaa-guru-sasargeaiva strya-vijnotpatti syt nnyathety ha

cryorair dya syd ante-vsy uttarrai |


tat-sandhna pravacana vidy-sandhi sukhvaha || [BhP 11.10.12]
(page 107)

dyodhara | tat-sandhna tayor madhyama manthana-kha pravacanam


upadea | vidy strokta-jna tu sandhau bhavognir iva | tath ca ruti
crya prva-rpam ity di | ataeva tad-vijnrtha sa gurum evbhigacched
[MuU 1.1.12] iti, cryavn puruo veda [ChU 6.14.2] iti, nai tarkea matir
apaney proktnyenaiva sujnya preh [KahU 1.2.9] iti |

|| 11.10 || r-bhagavn || 208 ||

[209]

ik-guror apy avayakatvam hu

vijita-hka-vyubhir adnta-manas tura-ga


ya iha yatanti yantum ati-lolam upya-khida |
vyasana-atnvit samavahya guro caraa
vaija ivja santy akta-kara-dhar jaladhau || [BhP 10.87.33]

ye guro caraa samavahya atilolam adntam adamita mana eva turaga


vijitair indriyai prai ca ktv yantu bhagavad unmukhkartu prayatante te
upya-khida | teu teu upyeu khidyante | ato vyasana-atnvit bhavanti |
ataeva iha sasre tihanty eva | he aja akta-karadhar asvkta-nvik jaladh
yath tadvat | r-guru-pada-darita-bhagavad-bhajana-prakrea bhagavad-vartma-

4
avaiavopadiena mantrea na par gati ||
avaiavopadia cet prva-mantra-vara dvayam |
puna ca vidhin samyak vaiavd grhayed guro || [PadmaP 6.226.1-2]
jne sati tat-kpay vyasannabhibhtau saty ghram eva mano nicala
bhavatti bhva | ato brahma-vaivarte

guru-bhakty sa milati smarat sevyate budhai |


militopi na labhyeta jvair ahamik-parai ||

ruti ca
yasya deve par bhaktir yath deve tath guru |
tasyaite kathit hy arth prakante mahtmana || [vetU 6.23]

|| 10.87 || rutaya || 209 ||

[210]

ato mantra-guror vayaktava sutarm eva | tad etat paramrtha-gurv-rayo


vyavahrika-gurv-di-tygenpi kartavya ity ha

gurur na sa syt sva-jano na sa syt


pit na sa syj janan na s syt |
daiva na tat syn na pati ca sa syn
na mocayed ya samupeta-mtyum || [BhP 5.5.18]

samupeta samprpto mtyu sasro yena tam | ata ukta r-nradena

jugupsita dharma-ktenusata
svabhva-raktasya mahn vyatikrama | [BhP 1.5.15] ity di |

tasmt tvad eva te gurv-di-vyavahro yvat mtyu-mocaka r-guru-


caraa nriyata ity artha |

|| 5.5 || r-abhadeva sva-putrn || 210 ||

[211]

anyad sva-gurau karmibhir api bhagavad-di kartavyety ha

crya m vijnyn nvamanyeta karhicit |


na martya-buddhysyeta sarva-deva-mayo guru || [BhP 11.17.27]

brahmacri-dharmnta-pahitam idam |

|| 11.17 || r-bhagavn || 211 ||

[212]

ata sutarm eva paramrthibhis tde gurv ity ha (page 108)

yasya skd bhagavati jna-dpa-prade gurau |


martysad-dh ruta tasya sarva kujara-aucavat ||
ea vai bhagavn skt pradhna-puruevara |
yogevarair vimgyghrir loko ya manyate naram || [BhP 7.15.26-27]

ea r-ka-lakaopi | tata prkta-dir na bhagavat-tattva-grahae pramam


iti bhva |

|| 7.15 || r-nrado yudhihiram || 212 ||

[213]

uddha-bhakts tv eke r-guro r-ivasya ca bhagavat sahbheda-di tat-


priyatamatvenaiva manyante | yath

vaya tu skd bhagavan bhavasya


priyasya sakhyu kaa-sagamena |
suducikitsyasya bhavasya mtyor
bhiaktama tvdya gati gat sma || [BhP 4.30.38]

k ca tava ya priya sakh tasya bhavasya | atyantam acikitsasya bhavasya


janmano mtyo ca bhiaktama sad vaidya tv gati prpt ity e | r-ivo
hy e vak guru |

|| 4.30 || r-pracetasa rad-aa-bhuja-puruam || 213 ||

[214]

tad eva rucy-din gurv-raynte upsan-prvga-rpa smmukhya-bhedo


bahu-vidho darita | atha skd upsan-lakaas tad-bhedopi bahu-vidho
daryate | atra smmukhya dvividha nirviea-maya sa-viea-maya ca | atra
prva jnam | uttara tu dvividham ahagrahopsan-rpa bhakti-rpa
ca | asya jnasya lakaa jna caiktmya-daranam [BhP 11.19.25] iti |
abhedopsana jnam ity artha |

|| 11.19 || r-bhagavn || 214 ||

[215]

tat-sdhana-prakra caiva bahu-vidhas tatra tatrokti | sa ca jnam evocyate |


tatra ravaa r-pthu-sanatkumra-savddau draavyam |

tad-anusrea manana ca jeyam | prathamata rot hi vivekas tvn eva


yvat jatirikta-cin-mtra vastpasthita bhavati | tasmi cin-mtrepi
vastuni ye vie svarpa-bhta-akti-siddh bhagavattdi-rp vartante ts tu
te vivektu na kamante, yath div-rajan-khaini jyotii jyotir-mtratvepi ye
maalntar-bahi ca divya-vimndi-paraspara-pthag-bhta-rami-paramu-
rp vies t carma-cakuo vivektu na kamante tadvat | prvavac ca yadi
mahat-kp-vieaa-divya-dit bhavati tad vieopalabdhi ca bhavet | na cen
nirviea-cin-mtra-brahmnubhavena tal-lnam eva bhavati | tathaiva
nididhysanam api tem | tad yath --

sthira sukha csanam sthito yatir


yad jihsur imam aga lokam |
kle ca dee ca mano na sajjayet
prn niyacchen manas jitsu ||

mana sva-buddhymalay niyamya


ketra-ja et ninayet tam tmani |
tmnam tmany avarudhya dhro
labdhopantir virameta ktyt || [BhP 2.2.15-16]

et buddhi ketraje buddhydi-draari nilayet pravilpayet | ta ca


ketraja svarpa-bhtay buddhy tmani tad-dratvdi-rahite uddhe jve,
ta ca uddham tmnam tmani brahmay avarudhya tad-ekatvena vicintya
labdhopanti prpta-nirvti san ktyd viramet, tasya tata para
prpybhvt |

|| 2.2 || r-uka || 215 ||


(page 109)

tad eva jna-muktim idam eva svbhvodhytmam ucyate ity anena r-


gtsktam | svasya uddhasytmano bhvo bhvan tmany adhiktya
vartamnatvd adhytma-abdenocyata ity artha |

athhagrahopsana tac-chakti-viia vara evham iti cintanam | asya phala


svasmis tac-chakty-dy-virbhva yath viu-pure ngapdi-yantrita r-
prahldas tdam tmna smaran ngapdikam utsritavn | atrntima-phala
ca ka-peasktn-nyyena srpya-srydika jeyam |

atha bhakti | tasys taastha-lakaa svarpa-lakaa ca yath garua-


pure --

viu-bhakti pravakymi yay sarvam avpyate |


yath bhakty haris tuyeta tath nnyena kenacit ||

ity uktvha
bhaja ity ea vai dhtu sevy parikrtita |
tasmt sev budhai prokt bhakti sdhana-bhyas || iti |

yay sarvam avpyate iti taastha-laksaam | atra ca akma sarva-kmo v ity di-
siddhatvd avypty-abhva | yath bhakty ity-dy-uktatvd ativypty-abhva |
budhai proktatvd asambhavbhva ca | sev-abdena svarpa-lakaam | s ca
sev kyika-vcika-msatmik trividhaivnugatir ucyate | ataeva bhaya-
dvednm ahagrahopsany ca vyvtti | sdhana-bhyas sdhaneu
rehety artha |
tad eva lakaa-dvaya prakrntareha --

ye vai bhagavat prokt upy hy tma-labdhaye |


aja pusm avidu viddhi bhgavatn hi tn || [BhP 11.2.34]

avidu pus tan-mhtmyam avidvadbhir api kartbhi | tmano brahma


paramtm bhagavn ity virbhva-bhedavata svasya dharma-bhtasya aja
anysenaiva labdhaye lbhya upy sdhanni svaya bhagavat --

klena na pralaye vya veda-sajit |


maydau brahmae prokt dharmo yasy mad-tmaka || [BhP 11.14.3]

ity anusrea prokt | tn upyn bhgavatn dharmn viddhi bhgavat


bhakti jnhty artha | hi prasiddhau | tatra skd bhakter api bhgavata-
dharmkhyatva etvn eva lokesmin [BhP 11.3.23] ity atra parama-dharmatva-
khypanya daritam | atra tma-labdhaye prokt iti taastha-laksaam | anyena
tad-albhd avyabhicri | tma-labdhaya upy iti svarpa-lakaam | tal-
lbhopyo hi tad-anugatir eva |

|| 11.2 || r-kavir nimim || 216 ||

[217]

s bhaktis trividh | ropa-siddh, saga-siddh, svarpa-siddh ca | tatrropa-


siddh svato bhaktitvbhvepi bhagavad-arpadin bhaktitva prpt karmdi-
rp | saga-siddh svato bhaktitvbhvepi tat-parikaratay sasthpanena tatra
bhgavatn dharmn iked gurv-tma-daivata [BhP 11.3.24] ity di-prakaraeu
sarvato manasosagam [BhP 7.5.18] ity din labdha-tad-anta-pt jna-karma-
tad-aga-rp | svarpa-siddh cjndinpi tat-prdurbhve
bhaktitvvyabhicri skt tad-anugatytm tadya-ravaa-krtandi-rp |
ravaa krtana vio (page 110) ity dau vio ravaa vio krtanam
iti viiasyaiva vivakitatvat tem api nropa-siddhatva pratyuta mha-
pronmmattdiu tad-anukartv api kathacit sambandhena phala-prpakatvt
svarpa-siddhatva, yath r-prahldasya prva-janmani r-nsiha-caturday-
upavsa | yath kukkura-mukha-gatasya yenasya bhagavan-mandira-parikrama
| evam anya-dydin mhdibhi ktasya vandanasypi jeyam |

tad eva trividhpi s punar akaitav sakaitav ceti dvividh jey | tatrropa-
saga-siddhayor yasy bhakta sambandhena bhakti-pada-prpty smarthya
tan-mtrpekatva ced akaitavatva svynyadya-phalpeka-parikaratva ced
akaitavatva prayojanntarpekay karma-jna-parikaratva cet sakaitavatvam |
svarpa-siddhy ca yasya bhagavata sambandhena tda mhtmya tan-
mtrpeka-parikaratva ced akaitavatva prayojanntarpekay karma-jna-
parikaratva cet sakaitavatvam | iyam evkaitavkicankhyatvena prvam ukt |
dharma projjhita-kaitavotra parama [BhP 1.1.2] ity atra csys tad-ubhaya-
vidhatve prama jeyam | tathokta pryatemalay bhakty harir anyad-
viambanam [BhP 7.7.52] iti |
athropa-siddh etad-artham eva naikarmyam apy acyuta-bhva-varjitam [BhP
1.5.12] ity dau sakma-nikmayor dvayor api karmaor nind | bhagavad-
vaimukhyviet |

tatra ydcchika-cey api bhagavad-arpitatve bhagavad-dharmatva bhavati kim


uta vaidika-karmaa iti vaktu tasy api tad-rpatvam ha

kyena vc manasendriyair v
buddhytman vnusta-svabhvt |
karoti yad yat sakala parasmai
nryayeti samarpayet tat || [BhP 11.2.36]

prva hi dharmn bhgavatn brta [BhP 11.2.31] iti prannantara ye vai


bhagavat prokt [BhP 11.2.34] ity din mukhyatvena skt-tal-labdhaye upya-
bht ravaa-krtandayo bhgavat dharm lakit te ctraiva van su-
bhadri rathga-per [BhP 11.2.39] ity-din katicid darit | uttardhyye ca
-- tatra bhgavatn dharmn iked gurv-tma-daivata [BhP 11.3.22] ity
upakrama-vkyd anantara iti bhgavatn dharmn ikayan bhakty tad-utthay
[BhP 11.3.33] ity upasahra-vkyasya prg bhgavata-dharmatvennya-saga-
tygdikam api vakyate | sarvato manasosagam [BhP 11.3.23] ity din | tasmt
laukika-karmdy-arpaam ida yath kathacit tad-dharma-siddhy-artham
evocyate |

artha cya kym tman cittenhakrea v anusto ya svabhvas tasmt


| ayam artha na kevala vidhita ktam eveti niyama svabhvnusri laukikam
apti | r-gtsu ca

yat karoi yad ansi yaj juhoi dadsi yat |


yat tapasyasi kaunteya tat kuruva mad-arpaam || [Gt 9.27] iti |

ita prva pra-buddhi-dharmdhikrata ity di-mantra ca tath | atra


svbhvika-karmaorpae dukarmao dvividh gati | jnecchnm avieea |
bhaktcchn tu anena durvsana-dukha-daranena ca sa karumaya
karu karotv iti v (page 111)

y prtir avivekn
viayev anapyin |
tvm anusmarata s me
hdayn npasarpatu || [ViP 1.20.19] iti viu-purokta-prakrea |

yuvatn yath yni yn ca yuvatau yath |


manobhiramate tadvan manobhiramat tvayi || [PadmaP 6.128.258]

iti pdmokta-prakrea ca mama sukarmai dukarmai yad-rga-smnya tat


sarvato-bhvena bhagavad-viayam eva bhavatv iti samdhyeyam | kmin tu na
sarvathaiva sarva-dukarmrpaam | vedoktam eva kurvo nisagorpitam vare
[BhP 11.3.4] ity atra punar vaidikam evevarerpita kurva ity uktam ||
|| 11.2 || r-kavir nimim || 217 ||

[218]

atha vaidika-karmrpaasya praasm hu

klea-bhry-alpa-sri karmi viphalni v |


dehin viayrtn na tathaivrpita tvayi || [BhP 8.5.47]

viayrtn karmi kvacit kleo bhrir yeu tathpy alpa phala yeu tathpy
abhtni bhavanti, kvacit kydivad viphalni v bhavanti, tvayy arpita karma
tu na tath | kintu klea vin yath kathacit ktasya kmanaypy arpae tat-
kmasyvayaka-prpti | s ca sarvata utk bhavati | tath tan-mtra-phalena ca
paryptir na bhavati sasra-vidhvasdi-phalatvd ity artha | tad uktam --

yn sthya naro rjan na pramdyeta karhicit |


dhvan nimlya v netre na skhalen na pated iha || [BhP 11.2.35] iti |

satya diaty arthitam arthito nm [BhP 5.19.28] ity di ca | yathaiva nbhi


abha-deva-rpa bhagavanta putratvenpi lebhe | r-gtsu ca --

nehbhikramanosti pratyavyo na vidyate |


svalpam apy asya dharmasya tryate mahato bhayt || [Gt 2.40] iti |

|| 8.5 || dev rmad-ajitam || 218 ||

[219]

tad eva karmrpaam upapdayati tribhi

etat sascita brahmas tpa-traya-cikitsitam |


yad vare bhagavati karma brahmai bhvitam || [BhP 1.5.32]

brahman he r-veda-vysa etat tpa-trayasya cikitsita cikits tai cturmsya-


vsibhi paramahasai scitam | ki tat ? bhagavati karma yat samarpita
bhavati | tatra karma samarpaam evety artha | kathambhte ? svaya bhagavati
pra-svarpaikvarydi-mattay sarviny eva kenacid aena jvdi-
niyanttay vare paramtma-abda-vcye svarpa-bhta-vieaena vin kevala-
cin-mtratay pratipdyatvena brahmani tac-chabda-vcye |

[220]

nanu utpattyaiva tat-tat-sakalpena vihitatvt sasra-heto karmaa katha


tpa-traya-nivartakatvam | ucyate smagr-bhedena ghaata iti yath --
(page 112)

mayo ya ca bhtn jyate yena suvrata |


tad eva hy maya dravya na punti cikitsitam || [BhP 1.5.33]
mayo rogo yena ghtdin jyate tad eva kevalam maya-kraa dravya tam
maya na nivartayati kintu cikitsita dravyntarair bhvita sat nivartayaty eva |

[221]

eva n kriy-yog sarve sasti-hetava |


ta evtma-vinya kalpante kalpit pare || [BhP 1.5.34]

pare bhagavati kalpit kmanaypy arpit santa sasra-dhvasa-paryanta-


phalatvd tma-vinya karma-nivttaye kalpante |

|| 1.5 || r-nrado vysam || 219-221 ||

[222]

ki ca karma-phala vastuto bhagavad-rayam eva | tat tu durbuddher tma-st-


kurvato yuktyavatucha-phala-prpti sasra ca | sudhiyas tu tat-skt-kurvatas
tad-vaipartyam ity ha gadybhym --

sampracaratsu nn-ygeu viracitga-kriyev aprva yat tat kriy-phala


dharmkhya pare brahmai yaja-purue sarva-devat-lign mantrm
artha-niyma-katay skt-kartari para-devaty bhagavati vsudeva eva
bhvayamna tma-naipuya-mdita-kayo haviv adhvaryubhir ghyameu sa
yajamno yaja-bhjo devs tn puruvayavev abhyadhyyat | [BhP 5.7.6] iti |

k ca sampracaratsu pravartamneu viracit anuhit aga-kriy ye teu


yad aprva tad vsudeva eva bhvayamna cintayan sa yajamno yaja-bhga-
bhjo ye devs tn puruasya vsudevasya vayaveu caksur-diu abhyadhyyat,
na tu tat-pthaktvenety anvaya |

aprve paka-dvaya mmsaknm | tadnm eva skmatvenotpanna phalam


evprva klntara-phalotpdik karma-aktir veti | tad uktam --

ygd eva phala tad dhi akti-dvrea sidhyati |


skma-akty-tmaka vpi phalam evopajyate || iti |

tad etad ha kriy-phala dharmkhyam [BhP 5.7.6] iti ca |

nanu yady aga devat karma pradhnam iti mata tarhi kart-niham aprva
syt | tad uktam

karmabhya prg ayogyasya karmaa puruasya v |


yogyat stra-gamy y par sprvam iyate || iti |

atha devat pradhna karma tu devatrdhanrtha, tad devat-prasd-


rpatvd aprvasya devatratvam eva yukta prokady-aprvasyeva vrhy-dy-
rayatvam | kuto vsudevrayam aprva bhvayati ? ucyate | yadi kart-niham
aprva syt tarhi vsudevasyntarymia pravartakatvena mukhya-karttvt
tad-rayam evprva, na tu tat-prayojya-yajamnraya, stra-phala
prayoktarti nyyt | anyath tvijm apy aprvrayatva-prasagt | tad evha
skt-kartarti | devatrayatvepi vsudevrayatvam evety ha para-devatym
iti | paradevattve hetu sarvadevat-lign tat-tad-devat-prakakn
mantr yerth indrdi-devats te niymakatay tasyaiva prasdanyatvt
phala-dttvc ca yukta-sevrayatvam ity artha | eva bhvanam evtmano
naipuya kauala tena mdit k kay rgdayo yasya | adhvaryubhir iti
bahu-vacana nn-karmbhipryea ity e |

(page 116)
atra vior agitvena tad-bhajana ca doa iti labhyate | atra pdmottara-khae
yath

uddiya devat eva juhoti ca dadti ca |


sa pati vijeya svatantro vpi karmasu || [PadmaP 6.235.8] iti |

paatvam atra vaiava-mrgd bhraatvam ity artha | r-gtsu

yepy anyadevatbhakt yajante raddhaynvit |


tepi mm eva kaunteya yajanty avidhiprvakam ||
aha hi sarvayajn bhokt ca prabhur eva ca |
na tu mm abhijnanti tattventa cyavanti te || [Gt 9.23.-24]

ato vstava-vicre sarva eva veda-mrg r-bhagavaty eva paryavasyantty


abhipretyokta rmad-akrrea --

sarva eva yajanti tv sarva-deva-mayevaram |


yepy anya-devat-bhakt yady apy anya-dhiya prabho ||
yathdri-prabhav nadya parjanyprit prabho |
vianti sarvata sindhu tadvat tv gatayontata || [BhP 10.40.9-10] iti |

gatayo mrg | antato vicra-paryavasnena | atha dvitya gadyam

eva karma-viuddhy viuddha-sattvasyntar-hdayka-arre brahmai


bhagavati vsudeve mah-purua-rpopalakae rvatsa-kaustubha-vana-mlri-
dara-gaddibhir upalakite nija-purua-hl-likhitentmani purua-rpea
virocamna uccaistar bhaktir anudinam edhamna-rayjyata [BhP 5.7.7] iti |

eva prvokta-prakrea karma-viuddhy viuddha-sattvasya bhakti sa-


raddha-ravaa-krtandi-laka jyatety anvaya | kva ? bhagavati vsudeve
pra-svarpa-bhagbhy sarva-nivsena ca tat-tan-nmn prasiddhontar-
hdaye ya ka sa eva arra svasyaivvirbhva-viedhihna yasya tasmin
antarymii paramtmkhye brahmai nirvievirbhvt tad-khye ca bhagavato
nirkratva vrayati mah-puruasya yad rpa stre ryate tad rpa
lakyate dyate yatra tasmin | ki ca rvatsdibhir api cihnite | edhamna-ray
vardhamna-prakar |
|| 5.7 || r-uka || 223 ||

[224]

tad etat karmrpaa dvividham | bhagavat-prana-rpa, tasmis tat-tyga-


rpa ceti | yathokta kaurme

prtu bhagavn a karmanena vata |


karoti satata buddhy brahmrpaam ida param ||
yad v phaln sannysa prakuryt paramevare |
karmam etad apy hur brahmrpaam anuttamam || iti |

atra nimittni ca tri kman naikarmya bhakti-mtra ceti | nikmas tu


kevala na sambhavati | yad yad dhi kurute jantus tat tat kmasya ceitam ity
ukte | atra kman-naikarmyayo prya karma-tyga | prana tu tad-bhsa
eva svrtha-paratvt | bhaktau puna pranam eva bhaktes tu tad-eka-jvanatvt |

kman-prptir yath klea-bhry-alpa-sri ity di | yath cgasya rja


putrthake (page 114) yaje | naikarmya-prpti ca

vedoktam eva kurvo nisagorpitam vare |


naikarmy labhate siddhi [BhP 11.3.47] ity atra |

bhakti-prpti ca eva karma-viuddhi [BhP 5.7.7] ity-di-gadye daritaiva |

yad atra kriyate karma bhagavat-paritoaam |


jna yat tad adhna hi bhakti-yoga-samanvitam || [BhP 1.5.35] ity atra ca |

bhakti-yogasayacaraatvd jnam atra bhagavaj-jnam | parama-bhakts tu


bhagavat-paritoaa pranam eva prrthayante --

yan na svadhta gurava prasdit


vipr ca vddh ca sad-nuvtty |
ry nat suhdo bhrtara ca
sarvi bhtny anasyayaiva || [BhP 4.30.39]

te tava paritoaya bhavatv iti vmahe |

|| 4.30 || pracetasa rmad-aabhuja puruam || 224 ||

[225]

tad evam ropa-siddh darit | atha saga-siddhodharaa-prpt mir bhaktir


daryate | svarpa-siddhsagena hy anyem api bhaktitva daritam | tatra
bhgavatn dharmn ity di-r-prabuddha-vkya-prakarae sarvsaga-day-
maitrdnm api bhgavata-dharmatvbhidhnt |
tatra karma-mir trividh sambhavati sa-km kaivalya-km, bhakti-mtra-
km ca | yadyapi kma-vaikalye api

y vai sdhana-sampatti purrtha-catuaye |


tay vin tad pnoti naro nryaraya ||

ity ukte kevalayaiva bhakty sambhavatas tathpi tat-tad-vsannusrea tatra


tatra rucir jyate ity eva tat-tad-artha tan-mirat jyata ity avagantavyam |
tata sakm prya karma-miraiva | tatra karma-abdena dharma eva ghyate |
tal-lakaa ca yama-dtai smnyata ukta veda-praihito dharma [BhP
6.2.36] iti | vedotra traiguya-viaya traiguya-viay ved [Gt 2.45] iti r-
gtokte | tat-pravartana-mtratvena siddha na tu bhaktivad ajnenpty artha |
r-gtsv evnyatra tasya karma-sajitatva cokta bhta-bhvodbhava-karo
visarga karma-sajita [Gt 8.3] iti | visargo devatoddeena dravya-tyga |
tad-upalakita sarvopi dharma karma-sajita ity artha | sa ca bhtn
prin ye bhv vsans tem udbhava-kara iti viead bhagavad-bhaktir
vyvtt |

atha bhakti-sagya dharmasya vaieya caikdae | r-bhagavatokta


dharmo mad-bhakti-kt prokta [BhP 11.19.25] iti | bhagavad-arpaena bhakti-
parikarktatvena ca bhaktikttvam ucyate | tad evam dena karma mir sa-
km bhaktir yath --
(page 115)

praj sjeti bhagavn kardamo brahmaodita |


sarasvaty tapas tepe sahasr sam daa ||
tata samdhi-yuktena kriy-yogena kardama |
samprapede hari bhakty prapanna-varaduam || [BhP 3.21.6-7]

atra tad-darana-jta-bhagavad-aru-pta-ligena nikmasypy asya | brahmdea-


gauraveaiva kman jey |

|| 3.21 || r-maitreya || 225 ||

[226]

atha kaivalya-km kvacit karma-jna-mir kvacid jna-mir ca | tatra jna


jna caiktmya-daranam iti daritam | tadya-ravadn vairgya-yoga-
skhyn ca tad-agatvt tad-anta-pta | atha karma-jna-mir | yath --

animitta-nimittena sva-dharmemaltman |
tvray mayi bhakty ca ruta-sambhtay ciram ||
jnena da-tattvena vairgyea balyas |
tapo-yuktena yogena tvretma-samdhin ||
prakti puruasyeha dahyamn tv ahar-niam |
tiro-bhavitr anakair agner yonir ivrai || [BhP 3.27.21-23]
nimitta phala na tan-nimitta pravartaka yasmin tena nikmena |
amaltman nirmalena manas | jnena strotthena | yogo jvtma-paramtmano
dhyna yoga sannahanopya-dhyna-sagati-yuktiu iti nnrtha-vargt |
dhynam eva dhyt-dhyeya-viveka-rahita samdhi | atra sarvsm eva
siddhn mla tac-cararcanam [BhP 10.81.16] ity ukty bhakter agitvepi
agavan nirdeas te tatra sdhanntara-smnya-dir ity abhipryea | ataeva
te moka-mtra-phalam iti |

|| 3.27 || r-kapila-deva || 226 ||

[227]

jna-mirm ha

vivikta-kema-arao mad-bhva-vimalaya |
tmna cintayed ekam abhedena may muni || [BhP 11.18.21]

bhvo bhvan |

|| 11.18 || r-bhagavn || 227 ||

[228]

tad eva kaivalya-kmy jna-mirokt | atha bhakti-mtra-kmy karma-


mir yath

raddhmta-kathy me avan mad-anukrtanam |


parinih ca pjy stutibhi stavana mama || [BhP 11.19.20] iti |

mad-arthertha-paritygo bhogasya ca sukhasya ca |


ia datta huta japta mad-artha yad vrata tapa ||
eva dharmair manuym uddhavtma-nivedinm |
mayi sajyate bhakti konyorthosyvaiyate || [BhP 11.19.23-24] (page 116) ity
antam |

mad-arthe mad-bhajanrtha tad-virodhitorthasya parityga | bhogasya tat-


sdhanasya candande | sukhasya putropallande | idi-vaidika yat karma
tad api mad-artha kta bhakte kraam ity artha | dharmair
bhgavatbhidhai | eva kya-v-manobhis tad-artha-mtra-
cevattvennuhitair bhagavad-dharmair tma-nivedinm | yasysti bhaktir
bhagavaty akican [BhP 5.18.12] ity di-nyyensya bhakti-mtra-kmasya anya
kortha sdhana-rpa sdhya-rpo vvaiyate | sarvosyndtopi tad-rito
bhavatty artha |

|| 11.19 || r-bhagavn || 228 ||

[229]
karma-jna-mir yath

nievitennimittena sva-dharmea mahyas |


kriy-yogena astena ntihisrea nityaa ||
mad-dhiya-darana-spara- pj-stuty-abhivandanai |
bhteu mad-bhvanay sattvensagamena ca ||
mahat bahu-mnena dnnm anukampay |
maitry caivtma-tulyeu yamena niyamena ca ||
dhytmiknuravan nma-sakrtanc ca me |
rjavenrya-sagena nirahakriyay tath ||
mad-dharmao guair etai parisauddha aya |
puruasyjasbhyeti ruta-mtra-gua hi mm || [BhP 3.29.15-19]

nievitena samyag anuhitena animittena ca nimena sva-dharmea | mahyas


raddhdi-yuktena | kriy-yogena pacartrdy-ukta-vaiavnuhnena | astena
uttama-dea-kldimat nikmena ca | ntihisrea atihis-rahitena | ati-abda
prdi-p-parityga-phala-patrdi-jvvayava-svkrrtha | mad-dhiya
mad-arcdi | bhtev antarymitvena mad-bhvanay | sattvena dhairyea |
asagamena vairgyea ca | ahissteya-brahmacarya-parigrah yam | auca-
santoa-tapa-svdhyevara-praidhnni niyam | dhytmikam tmnam
tma-viveka-stram | nirahakriyay garva-rhityena | mad-dharmaa mad-
dharmnuhtu puruasyaya | ruta-mtra-gua mm ajasbhyeti mad-
gua-ruti-mtrea mayi [BhP 3.29.11] ity-dy-ukta-laka dhruvnusmti
prpnotty artha | atrdhytmika-ravadin jna-miratvam api |

|| 3.29 || r-kapila-deva || 229 ||

[230]

atha jna-mir

da-rutbhir mtrbhir nirmukta svena tejas |


jna-vijna-santpto mad-bhakta puruo bhavet || [BhP 6.16.62]

deti aihikmumika-viayai | svena tejas viveka-balena |

|| 6.16 || r-sakaraa citraketum || 230 ||

[231]

atha kevala-svarpa-siddhodhriyate | tatra sakm kaivalya-km copsaka-


sakalpa-guais tat-tad-guatvenopacaryate | tata sakm dvividh tmas rjas
ca | prv yath

abhisandhya yo his dambha mtsaryam eva v |


sarambh bhinna-dg bhva mayi kuryt sa tmasa || [BhP 3.29.8]
abhisandhya sakalpya | sarambh sa-krodha | bhinna-dk svasminn iva
sarvatra yatra sukha dukha ca tat-tad-devat niranukampa ity artha |

[232]

uttar yath (page 117)

viayn abhisandhya yaa aivaryam eva v |


arcdv arcayed yo m pthag-bhva sa rjasa || [BhP 3.29.9]

pthak mattonyatra viaydiv eva bhva sph yasya na tu mayti rjasatva-


hetut darit |

[233]

atha kaivalya-km sttviky eva | s yath --

karma-nirhram uddiya parasmin v tad-arpaam |


yajed yaavyam iti v pthag-bhva sa sttvika || [BhP 3.29.10]

[234]

atha yasy evotkara-jnrtham ete bhakti-bhed nirpit s bhakti-mtra-


kmatvn nikm nirgu keval svarpa-siddh nirpyate | iyam
evkicankhyatvena sarvordhva prvam apy abhihit | tm ha --

mad-gua-ruti-mtrea mayi sarva-guhaye |


mano-gatir avicchinn yath gagmbhasombudhau ||
lakaa bhakti-yogasya nirguasya hy udhtam |
ahaituky avyavahit y bhakti puruottame ||
slokya-sri-smpya- srpyaikatvam apy uta |
dyamna na ghanti vin mat-sevana jan ||
sa eva bhakti-yogkhya tyantika udhta |
yentivrajya tri-gua mad-bhvyopapadyate || [BhP 3.29.11-15]

mad-gua-ruti-mtrea na tu tatroddentara-siddhy-abhipryea | prkta-gua-


maya-karan sarve guh karagocara-padav tasy ete guhyatay
nicalatay ca tihati yas tasmin mayi avicchinn viayntarea vccettum aaky
y manogati s | avicchinnatve dnto yatheti | gatir iti prvasmd kyate
nitypektvt | lakaa svarpam |

nanu tasy gua-rute k vrt uddeyntarbhvena manogatitvbhvena ca


dvidhpi nirdeum aaktyatvt | tatrha ahaituk phalnusandhna-rahit |
avyavahit svarpa-siddhatvena skd-rp na tv ropa-siddhatvena
vyavadhntmik | td y bhakti rotrdin sevana-mtra s ca tasya
svarpam ity artha | mtra-padenvicchinnety anena ca mano-gater ahaituktvdi-
siddhe pthag-yojannarhattvt | sttvika krakosag [BhP 11.25.25] ity diu
nirguo mad-apraya [BhP 11.25.25] ity dibhis tad-raya-kriydn
nirguatva-sthpant --
(page 118)

m bhajanti gu sarve nirgua nirapekakam |


suhda priyam tmna smysagdayogu || [BhP 11.13.40]

ity atra tad-gunm apy aprktatva-ravad ahaituktvam eva vieato


darayati | jan mady | slokydikam api uta api dyamnam api na ghti |
mat-sevana vineti ghanti cet tarhi mat-sevrtham eva ghanti na tu tad-
artham evety artha | sri samnaivaryam | ekatva bhagavat-syujya
brahma-syujya ca | anayos tal-lntmakatvena tat-sevanrthatvbhvd
agrahavayakatvam eveti bhva | tasmt sa eva ctyantika-phalatay bhavatty
apavarga ity artha | ntyantika vigaayanti [BhP 3.15.48] ity der tyantika-
pralayatay tat-prasiddhe ca |

nanu gua-traytyaya-prvaka-bhagavat-sktkra evpavarga iti cet tasypi


tda-dharmatva svata siddham evety ha yeneti | yena kadcid apy
aparityjyena mama bhvya vidyamnatyai sktkryety artha | upapadyate
samartho bhavati | yathokta pacame yath vara-vidhnam apavarga ca bhavati
[BhP 5.19.19] yosau bhagavati [BhP 5.19.20] ity dikam ananya-nimitta-bhakti-
yoga-lakao nn-gati-nimittvidy-granthir andhana-dvrea [BhP 5.19.20] ity
antam |

ato nirgupi bahudhaivvagantavy | evam uktam etat-prakararambhe

bhakti-yogo bahu-vidho mrgair bhmini bhvyate |


svabhva-gua-mrgea pus bhvo vibhidyate || [BhP 3.29.7] iti |

mrga prakra-vieai | ata svasya bhakti-yogasyaiva mrgea vtti-bhedena


ravadin bhvaybhimnasya tad-bhedena dsydin gun tama-dn ca
tad-bhedena hisdin pus bhvobhipryo vibhidyata ity artha |

atra mukt-phala-k ca ayam tyantikas tata para prakrntarbhvt |


asyaiva bhakti-yoga ity khy | anvarthena bhakti-abdasytraiva mukhyatvt |
itareu phala evnurgo na tu viau phala-lbhena bhakti-tygt ity e |

r-gopla-tpan-rutau ca -- bhaktir asya bhajanam | tad ihmutropdhi-


nairsyenaivmumin mana-kalpanam | etad eva ca naikarmyam [GTU 1.14] iti |
atapatha-rutau sa hovca yjavalkyas tat pumn tma-hitya prem hari
bhajet iti | prem prti-mtra-kmanay yad-tma-hita tasmai ity artha |

|| 3.29 || r-kapila-deva || 231-234 ||

(page 119)

[235]
tad eva bahudh sdhitaikicantyantikty di-saj bhaktir dvividh vaidh
rgnug ca iti | tatra vaidh strokta-vidhin pravartit | sa ca vidhir dvividha |
tatra prathama pravtti-hetur | tad-anukrama-kartavykartavyn jna-hetu
ca | prathamas tdhta --

tasmd ekena manas bhagavn stvat pati |


rotavya krtitavya ca dhyeya pjya ca nityad || [BhP 1.2.14] ity din |

dvitya crcana-vratdi-gata | tam ha

mm eva nairapekyea bhakti-yogena vindati |


bhakti-yoga sa labhata eva ya pjayeta mm || [BhP 11.27.53]

nairapekyea ahaitukena | ahaituka-bhakti-yoga eva katha syt tatrha bhakti-


yogam iti | eva

yad sva-nigamenokta dvijatva prpya prua |


yath yajeta m bhakty raddhay tan nibodha me || [BhP 11.27.8]

ity dy ukta-vidhin |

|| 11.27 || r-bhagavn || 235 ||

[236]

evam ekda-janmamydigatopi jeya | atha vaidh-bhed arapatti-r-


gurv-di-sat-sev-ravaa-krtandaya | ete ca pratyekam api dvitrdaya
samutypi krani bhavanti | tath ravat | tatra prathamata arapatti | a-
vargdy-avikta-sasra-bhaya-bdhyamna eva hi araa praviaty ananya-
gati | bhakti-mtra-kmopi tat-kta-bhagavad-vaimukhya-bdhyamna |

ananya-gatitva ca dvidh daryate | rayntrasybhva-kathanena ati-prajay


kathacid ritasynyasya tyjanenaa ca | prvea yath

martyo mtyu-vyla-bhta palyan


lokn sarvn nirbhaya ndhyagacchat |
tvat pdbja prpya yadcchaydya
sustha ete mtyur asmd apaiti || [BhP 10.3.27]

uttarea yath

tasmt tvam uddhavotsjya codan praticodanm |


pravtti ca nivtti ca rotavya rutam eva ca ||
mm ekam eva araam tmna sarva-dehinm |
yhi sarvtma-bhvena may sy hy akuto-bhaya || [BhP 11.12.14-15] iti |

codan ruti praticodan smtim iti k ca |


r-gtsu ca sarva-dharmn parityajya [Gt 18.66] ity di | tasy arapatter
lakaa vaiava-tantre

nuklyasya sakalpa pratiklya-vivarjanam |


rakiyatti vivso gopttve varaa tath |
tma-nikepa-krpaye a-vidh aragati || iti |

aggi-bhedena a-vidh | tatra gopttve varaam evgi aragati-


abdenaikrthyt | (page 120) anyni tv agni tat-parikaratvt | nuklya-
prtiklye tad-bhaktdn aragatasya bhvasya v | rakiyatti vivsa |
kema vidhsyati sa no bhagavs try-adhas tatrsmadya-vime na kiyn
ihrtha [BhP 3.16.35] ity di-prakra |

tma-nikepa kenpi devena di sthitena yath niyuktosmi tath karomi iti


gautamya-tantrokta-prakra | yathokta pdmottara-khae ckarasya
nama-abda-vykhyne

ahaktir ma-kra syn na-kras tan-niedhaka |


tasmt tu namas ctra svtantrya pratiidhyate ||
bhagavat-para-tantro'sau tad yatta ca jvati |
tasmt sva-smarthya-vidhi tyajet sarvam aeata ||
varasya tu smarthyn nlabhya tasya vidyate |
tasmin nyasta-bhava ete tat-karmaiva samcaret || [PadmaP 6.226.41-46]

ataeva brahma-vaivarte
ahaikra-nivttn keavo na hi draga |
ahakra-yutn hi madhye parvata-raya || [BhP 3.9.9] iti |

krpaya parama-kruiko na bhavet para parama-ocyatamo na ca mat-para


ity di-prakram | gopttve varaa ca yath nrasihe

tv prapannosmi araa deva-deva janrdanam |


iti ya araa prptas ta kled uddharmy aham || iti prakram |

tad api tri-prakra kyikatvdi-bhedena yathokta brahma-pure

karma manas vc yecyuta araa gat |


na samartho yamas te te mukti-phala-bhgina || iti |

vykhyta r-hari-bhakti-vilse
tavsmti vadan vc tathaiva manas vidan |
tat-sthnam ritas tanv modate aragata || [HBV 11.677] iti |

tad eva yasya sarvga-sampann arapattis tasya jhaity eva sampra-phal


anye tu yath-sampatti yath-krama ceti jeyam | tm et arapatti
lghate

tpa-trayebhihatasya ghore
santapyamnasya bhavdhvana |
paymi nnyac charaa tavghri-
dvandvtapatrd amtbhivart || [BhP 11.19.9]

aragatn sarva-dukha-drkaraa nija-mdhur sarvato-vara


ctrbhihitam |

|| 11.19 || uddhava r-bhagavantam || 236 ||

[237]

tad eva arapattir vivt | asy ca prvatva t vin tadyatvsiddhi | tatra


arapattyaiva yadyapi sarva sidhyati |

araa ta prapann ye dhyna-yoga-vivarjit |


te vai mtyum atikramya ynti tad vaiava padam || (page 121) iti grut |

tathpi vaiihya-lipsu akta cet tato bhagavac-chstropade bhagavan-


mantropade v r-guru-caran nityam eva vieata sev kuryt | tat-
prasda sva-sva-nn-pratkra-dustyajn artha-hnau parama-bhagavat-prasda-
siddhau ca mlam | prvatra yath saptame r-nrada-vkyam

asakalpj jayet kma krodha kma-vivarjant |


arthnarthekay lobha bhaya tattvvamarant ||
nvkiky oka-mohau dambha mahad-upsay |
yogntaryn maunena his kmdy-anhay ||
kpay bhtaja dukha daiva jahyt samdhin |
tmaja yoga-vryea nidr sattva-nievay ||
rajas tama ca sattvena sattva copaamena ca |
etat sarva gurau bhakty puruo hy ajas jayet || [BhP 7.15.22-25] iti |

uttaratra vmana-kalpe brahma-vkyam


yo mantra sa guru skd yo guru sa hari svayam |
gurur yasya bhavet tuas tasya tuo hari svayam || iti |

anyatra
harau rue gurus trt gurau rue na kacana |
tasmt sarva-prayatnena gurum eva prasdayet || iti |

ataeva sev-mtra tu nityam eva | yath cnyatra paramevara-vkyam

prathama tu guru pjya tata caiva mamrcanam |


kurvan siddhim avpnoti hy anyath niphala bhavet || iti |

ataeva nrada-pacartre
vaiava jna-vaktra yo vidyd viuvad gurum |
pjayed v-mana-kyai sa straja sa vaiava ||
loka-pdasya vaktpi ya pjya sa sadaiva hi |
ki punar bhagavad-vio svarpa vitanoti ya || ity di |

pdme devahti-stutau
bhaktir yath harau mesti tadvan nih gurau yadi |
mamsti tena satyena sva darayatu hari || iti |

tasmd anyad-bhagavaj-janam api npekate | yathoktam game puracaraa-


phala-prasage

yath siddha-rasa-spart tmra bhavati kcanam |


sannidhnd guror eva iyo viumayo bhavet || iti |

tad etad ha
nham ijy-prajtibhy tapasopaamena v |
tuyeya sarva-bhttm guru-uray yath || [BhP 10.80.34]

k ca -- jna-pradd guror adhika sevyo nstty uktam | ataeva tad-bhajand


adhiko dharma ca nstty ha nham iti | ijy ghastha-dharma | prajti
praka janma upanayana tena brahmacri-dharma upalakyate tbhym |
tath tapas vanastha-dharmea | upaamena yati-dharmea v | aha
paramevaras tath na tuyeya yath sarva-bhttmpi guru-uray | ity e |

atra jna brahma-niha bhagavan-niha ceti dvividham | tatra prvatra


tathaiva vykhy | ukta tv evam -- (page 122) ijy pj | prajti vaiava-dk |
tapa samdhi | upaamo bhagavan-niheti ||

|| 10.80 || r-bhagavn rdma-vipram || 237 ||

[238]

r-gurv-jay tat-sevanvirodhena cnyem api vaiavn sevana reya |


anyath doa syt | yath r-nradoktau

gurau sannihite yas tu pjayed anyam agrata |


sa durgatim avpnoti pjana tasya niphalam || iti |

ya prathama bde pare ca nita [BhP 11.3.21] ity dy ukta-lakaa


guru nritavn tda-guro ca matsardito mahbhgavata-satkrdv
anumati na labhate sa prathamata eva tyakta-stro na vicryate | ubhaya-
sakaa-pto hi tasmin bhavaty eva |

evam-dikbhipryeaiva

yo vakti nyya-rahitam anyyena oti ya |


tv ubhau naraka ghora vrajata klam akayam || iti nrada-pacartre |

ata eva drata evrdhyas tdo guru | vaiava-vidve cet parityjya eva |
guror apy avaliptasya krykryam ajnata |
utpathapratipannasya krya bhavati sanam || [Mbh 5.178.24] iti smarat |

tasya vaiava-bhva-rhityevaiavatay avaiavopadienety di-vacana-


viayatvc ca | yathokta-lakaasya guror avidyamny tu tasyaiva mah-
bhgavatasyaikasya nitya-sevana parama-reya | sa ca r-guruvat samavsana
svasmin kplu-citta ca grhya |

yasya yat-sagati puso maivat syt sa tad-gua |


sva-kularddhyai tato dhmn sva-ythny eva sarayet ||

iti r-hari-bhakti-sudhodaya-dy kp vin tasmin cittraty ca | atha


sarvasyaiva bhgavata-cihna-dhri-mtrasya tu yath-yogya sev-vidhnam |

tatra mah-bhgavata-sev dvividha prasaga-rp paricary-rp ca | tatra


prasaga-rp yath

no rodhayati m yogo na skhya dharma eva ca |


na svdhyyas tapas tygo ne-prta na daki ||
vratni yaja chandsi trthni niyam yam |
yathvarundhe sat-saga sarva-sagpaho hi mm || [BhP 11.12.1-2]

prvdhyye

i-prtena mm eva yo yajeta samhita |


labhate mayi sad-bhakti mat-smti sdhu-sevay || [BhP 11.11.47]

ity anena sdhu-sevay bhakti-nih-janane sdhannantara-sevy apekatvam


ivoktam |

atrea-abdena saptama-skandhokta-rtygnihotra-dara-pauramsa-
cturmsyaygapau-yga-vaivadeva-bali-harany ucyante [BhP 7.15.48-49] |
prta-abdena surla-yrma-kpa-vp-taga-prap | satry ucyante [BhP
7.15.49]

atra tu ia havignau yajeta mm [BhP 11.11.42] (page 123) | ity dau


agnihotrdy upalakita prtam udynopavankrety dy upalakita jeyam |
eva prvokta-prakree-prtena yo m yajeta sa mat-smtis tatra sdhu-
sevay sat prasagena sa-bhaktim | antaragabhakti-nih prpnotty artha |
tatrgni-hotrdn bhaktau praveogny-antarymi-rpa-bhagavad-
adhihnatvengnydi-santarpat | kprmdn ca tat-paricaryrtha
kriyamatvt tatra pravea | tad eva sat-sagasya sarvpekatvam uktam |
puna ca tatra ca tasya svtantryea yathea-phala-dttva sarvpekay parama-
smarthya ca vaktu parama-guhyam upadiam |

athaitat parama guhya vato yadu-nandana |


su-gopyam api vakymi tva me bhtya suht sakh || [BhP 11.11.49] iti |
etda-mahimatvennktatvt tad etat parama-guhyatvam ha na rodhyatti |
tyga sannysa | daki dna-mtram | yajo deva-pj | chandsi rahasya-
mantr | yath satsago mm avarundhe vakarotti tath yogo na vakaroti na
ca skhyam ity dikonvaya | tatas tepi kicid vakurvantty artha-labdher
bhagavat-par eva jey na ca sdhra | ataeva ca vratny ekdaydnti k-
kr | na caitvatai nityn vaiava-vratnm akartavyatva prptam
ekasya phaltiaya-smarthya-praasayetarasya nityatva-nirkarayogt | yath
karmdhikria --

na hy agni-mukhatoya vai bhagavn sarva-yaja-bhuk |


ijyeta havi rjan yath vipra-mukhe hutai || [BhP 7.14.17]

iti rutvpi prvoktam agnihotrdin yajeta iti vidhi na parityaktu aknuvanti


tadvat bhakty-adhikria ca yath mad-bhakta-pjbhyadhik [BhP 11.19.29] ity
rutvpi dknantara nityatay prpt bhagavat-pj tyaktu na aknuvanti
tadvad iti | ata eva

abhir msopavsais tu yat phala parikrtitam |


vior naivedya-sikthena tat phala bhujat kalau || ity api na bdhakam |

ekday-dau hi nityatvepy nuagikam eva mahphalakatva tatra tatra matam |


ataeva nityatva-rakartham api tda vaiava vratam avayam eva
kartavyam ity gatam | nitya-vaiava-vratatvdika caikdayder arcana-
prasaga kicid darayiyma | ataeva prvdhyye kkrair api jyaiva
gun don [BhP 11.11.32] ity atra biddhaikda-kaikday-
upavsnupavsnivedya-rddhdayo ye bhakti-viruddh dharms tn santyajya
ity artha ity uktam | prathame ca r-bhma-yudhihira-savde bhagavad-
dharmn [BhP 1.9.24] ity atra hari-toad dvday-di-niyama-rpn ity
vykhytam | vratni cere hari-toani [BhP 3.1.19] ity atra ttya ekdaydnti |
ataeva bhagavan-mah-prasdaika-vratasya rmad-ambarasya sac-chiromae`r
cra-daranya tad eva nicyata iti |

atha prastutam anusarma | vakaraam atra dvividham mukhya gaua ca |


tatra mukhyena prema labhyate | (page 124)

astv evam aga bhagavn bhajat mukundo


mukti dadti karhicit sma na bhakti-yogam [BhP 5.6.18] iti nyyena |

ataeva gauennyat phalam | atra mukhya r-gopydau | gaua bdau |


uttaratra vakaraatva phala-dnonmukhkaraatayopacaryate | tad etad
vakarae dntam ha --

sat-sagena hi daitey ytudhn mg khag |


gandharvpsaraso ng siddh craa-guhyak ||
vidydhar manuyeu vaiy dr striyontyaj |
rajas-tama-praktaya tasmis tasmin yuge yuge ||
bahavo mat-pada prpts tvra-kydhavdaya |
va-parv balir bo maya ctha vibhaa ||
sugrvo hanumn ko gajo gdhro vaik-patha |
vydha kubj vraje gopyo yaja-patnyas tathpare || [BhP 11.12.3-6]

daiteys tad-upalakitsura-dnav ca | ytudhn rkas | taj-jtiu dig-


darana tvrety di | tvr vtrsura | vtsurasya sat-saga prg-janmani
r-nradgiraso saga r-sakaraa-saga ca prasiddha |

kydhava kaydhu-putra prahlda | asya garbhe r-nrada-saga | di-abda-


ghtn prvokta-jti-kramea katicid gaayati veti | va-parv dnava | aya
hi jta-mtra-mt-parityakto muni-plit viu-bhakto babhveti purntara-
prasiddhi |

bale r-prahlda-saga r-vmana-saga ca | tad-anantaram eva bhakty-


udbodha-darant | basya bali-mahea-bhagavat-saga | asya bhuja-
kartannantara jta-viu-mahimno mah-bhgavata-mahea-prptir eva sva-
prptir ity ucyate | mayo dnava | asya sabh-nirmdau pava-sago
bhagavat-saga ca | ante tat-prptis tu jey | vibhao ytudhna | asya
hanma-sago bhagavat-saga ca |

sugrvdy gajnt mg | tatra ko jmbavn | asya bhagavat-saga | gajo


gajendra | asya prva-janmani sat-saga unneya | uttara-janmnte bhagavat-
saga ca | gdhro jayu-nm khaga | asya r-garua-daarathdi-saga | r-
st-darana r-bhagavad-darana ca |

gandharvds tv anati-prasiddhatvennudhtya manuyeu vaiydn udharati |


vaik-pathas tuldhra | asya bhrate jjali-muni-gandharva-prasage prokta-
mahimna sat-sagonveaya |

vydho dharma-vydha drontyajopi | atra divrhe katheyam kvacit


prcna-kali-yuge vasu-nmn vaiavena rj prg-janmani mga-bhrnty
nihato brhmao brahma-rkasat prptas tasya rja prpacika-viu-loka-
gamana-samaye tac-charra pravia | puna ca tasya tad-bhognte rjat
prptasya deht tat-kartka-brahma-prkhyastava-pha-tejas nirgatas tat-kta-
dharma-vydha-sajo histiaya-vimukha paryavasne da-nldri-nthas
ta ca stutavn | prpta-tad-liganas tat-syujyam avpeti |

kubjy bhagavat-saga prva-janmani ca nrada-saga iti mthura-hari-vaa-


prasiddham | gopyotra sdhraya r-ka-vraje tadn vivhdin samgat
| s tan-nitya-preyas-vnda-saga r-ka-darandi-rpo bhagavat-saga ca
| yaja-patnn r-ka-gua-kathaka-loka-sagas tat-saga ca | apare
daiteydayoney ca |

[240]

te sat-saga-vyatirikta-sdhanbhvam ha --

te ndhta-ruti-ga nopsita-mahattam |
avrattapta-tapaso mat-sagn mm upgat || [BhP 11.12.7] (page 125)

ndht ruti-ga yai | tad-artha ca nopsit mahattam yai | ki ca akta-


vrat akta-tapask ca | prvavad adhyayandika bhagavat-pranam eva
grhyam | atraike vtrdn prg-janmdau sdhannantara yat tad api sat-
sagnuaga-siddham ity abhipretya sat-sagasyaiva tat tat phalam uktam |
dharma-vydhdn tu kevalasyaiva tasyeti jeyam |

sat-saga-abdentra mama sago madydn ca saga ity abhidhpyate |


ubhayatpi mat-sambandhitvdity abhipryea | tatra svasypi sattvt sat-sagopy
antrabhvita | yat tu pur bhgavata-sagenaiva bhagavat-kp bhavatty ukta
tat tu tat-smmukhya-janmany eva | atra tu sa eva bhgavata-saga sdhana-
vieatvenocyata iti na doa | yadi vtra kutracit smmukhya-janma-kraam api
bhagavat-sago bhavet tadpy evam cakmahe | sac-chabdrtham avatra-sag-
ktya yat kadcit sarvatra kp vitanoti bhagavn tac ca sat-sambandhenaivety ato
nbhyupagama-hnir iti |

[241]

atha mukhya vakaraam asambhvita-sdhanntarea sat-saga-mtrea r-


gopy-dn darayati --

kevalena hi bhvena gopyo gvo nag mg |


yenye mha-dhiyo ng siddh mm yur ajas || [BhP 11.12.8]

bhvena prakaraa-prpta-mat-sagamtra-janman prty | bhvotra vakra-


mukhyatve cihnam | vae kurvanti m bhakty sat-striya sat-pati yath [BhP
9.4.48] ity de | bhaktyham ekay grhya [BhP 11.14.20] ity de ca | gvopi
gopvad gantukya eva jey | nag yamalrjundaya | mg api prvavat | ng
kliydaya | yamalrjuna-kliyayo prptis tadnntana-tat-kaika-bhagavat-
prpty-vayambhvi-nitya-prptim apekyokt | siddh prvavad dvividht sat-
sagt | sa tu te bhvo yogdibhir aprpya eveti | yathvarundhe [BhP 11.12.2]
ity atra yath-abdrthasya parkh |

[242]

tm eva vyanakti

ya na yogena skhyena dna-vrata-tapo-'dhvarai |


vykhy-svdhyya-sannysai prpnuyd yatnavn api || [BhP 11.12.9]

ya bhvam | atrpi yogdayo bhagavat-par eva | yogdibhir yatnavn apty anena


tat-prpty-artha prayujyamnatvvagamt | ev api r-gopn paramakh-
prpti darayitum asyaitat parama guhya vato yadunandana ity etat-
prvokta-parama-guhyatvasya [BhP 11.11.48] parama-kh darayitu rmea
srdha [BhP 11.12.9]ity-di-prakaraam anusandheyam |

|| 11.12 || r-bhagavn || 238-242 ||


[243]

ea ca sat-sago jna vinpi ktorthada eva syd ity ha

sago ya saster hetur asatsu vihitodhiy |


sa eva sdhuu kto nisagatvya kalpate || [BhP 3.23.55]

adhiy ajnena | yat tu prva r-nraddau munyantara-sdhraa-dir


nindit tad ihsnigdhe jna-lava-durvidagdhe ca jeyam |

|| 3.23 || r-devahti || 243 ||

[244]

tad eva mah-bhgavata-prasaga-phalam uktam | tat-paricary-phalam ha

yat-sevay bhagavata ka-sthasya madhu-dvia |


rati-rso bhavet tvra pdayor vyasanrdana || [BhP 3.7.19] (page 126)

ye yumka mah-bhgavatn sevay paricaryay kasthasya nityasya


bhagavata pdayo rati-rsa premotsavo bhavet | tvra iti vieaa prasaga-
mtrt paricaryy viia phala dyotayati | nuagika phalam ha
vyasanrdana iti | vyasana sasra | yata evokta mad-bhakta-pjbhyadhik
[BhP 11.19.19] iti | mama pjtopy abhi sarvato-bhvendhik adhika-mat-prti-
akarty artha |

eva pdmottara-khae --
rdhann sarve vior rdhana param |
tasmt paratara devi tadyn samarcanam || [PadmaP 6.253.176] iti |

|| 3.7 || vidura r-maitreyam || 244 ||

[245]

vyatirekeha
yasytma-buddhi kuape tri-dhtuke
sva-dh kalatrdiu bhauma ijya-dh |
yat-trtha-buddhi salile na karhicij
janev abhijeu sa eva go-khara || [BhP 10.84.13]

jaatvt kuape svaya mta-tulye arre | cid-yogepi tribhir vta-pittdibhir


dita ity artha | bhaume devat-pratimdau | yat yasya | abhijeu tattvavitsu t
buddhayo na santi | tatrtma-buddhi parama-prtyspadatvam | sa eva gokharo
go-nika ucyate | yad v sindhu-sauvra-prasiddho vanya-gardabha-jti-vieo
mlecca-jti-vieo v sa na tv anya prasiddha | vivekitvbhimnity satym
apy avivekitvt tatopi nikatva tasyeti | bhauma ijya-dhr iti sdhraa-devat-
viayakam eva prva tathaivopakrntatvt | arcym eva haraye [BhP 11.2.45] ity
di-virodhc ca | tad eva yath taror mla-niecanena [BhP 4.31.12] ity di-
vkyam atra nvatryitavam ||

|| 10.84 || bhagavn muni-vndam || 245 ||

[246]

atha mahbhgavata-sev-siddha-lakaam

te na smaranty atitar priyam a martya


ye cnv ada suta-suhd-gha-vitta-dr |
ye tv abja-nbha bhavadya-padravinda-
saugandhya-lubdha-hdayeu kta-prasag || [BhP 4.9.12]

parama-priyam api martya vapu | ye cdo vapur anulakktya sutdayo vartante


tn api na smaranti | ke ta ity apekym ha ye tv iti |

|| 4.9 || dhruva r-dhruva-priyam || 246 ||

[247]

vaiava-mtr ca yathyogyam rdhana yath itihsa-samuccaye

tasmd viu-prasdya vaiavn paritoayet |


prasda-sumukho vius tenaiva syn na saaya || iti |

tatra
sarvatrskhalitdea sapta-dvpaika-daa-dhk |
anyatra brhmaa-kuld anyatrcyuta-gotrata || [BhP 4.21.12]

iti r-pthu-caritnusrea yat kicij jtv apy uttamatvam eva mantavyam |

yasya yal lakaa prokta puso varbhivyajakam |


yad anyatrpi dyeta tat tenaiva vinirdiet || [BhP 7.11.35]

(page 127) iti nradokti-dntena v | yathokta pdma-mgha-mhtmye

vapkam iva neketa loke vipram avaiavam |


vaiavo vara-bhyopi punti bhuvana-trayam ||
na dr bhagavad-bhakts te tu bhgavat nar |
sarva-vareu te dr ye na bhakt janrdane ||

itihsa-samuccaye
smta sambhito vpi pjito v dvijottama |
punti bhagavad-bhakta clopi yadcchay ||

anyath doa-ravaa ca tatraiva


dra v bhagavad-bhakta nida vapaca tath |
vkate jti-smnyt sa yti naraka dhruvam || iti |

bhakti-vaiiyena tu vaiiyam api dyate | yath grue


mad-bhakta-jana-vtsalya pjy cnumodanam |
mat-kath-ravae prti svara-netrdi-vikriy ||
vio ca kraa ntya tad-arthe dambha-varjanam |
svayam abhyarcana caiva yo viu nopajvati ||
bhaktir aa-vidh hy e yasmin mlecchepi vartate |
sa viprendro muni-reha sa jn sa ca paita |
tasmai deya tato grhya sa ca pjyo yath hari || iti |

ata evha bhagavn


na me bhakta catur-ved mad-bhakta vapaca priya |
tasmai deya tato grhya sa ca pjyo yath hy aham || iti |

ataeva bhakti-mahimn sat durvsaspi rmad-ambarasya tatraiva vandanc ca


pda-grahaam apy caritam | kintu ambarasynabham eva tad iti tatraiva
vyaktatvt r-bhagavat rmad-uddhavdibhi ca brhmaa-mtrasya vandanc ca
itara-vaiavais tu tat sarvath na mantavyam |

vipra ktgasam api naiva druhyata mmak |


ghnanta bahu apanta v namas-kuruta nityaa || [BhP 10.64.41]

iti bhagavad-dea-bhaga-prasagc ca | vapkam iva neketa ity dika tu tad-


daransakti-niedha-paratvena samdheyam | dyate yudhihira-draupady-
dnm avatthmni tath vyavahra | vaiava-pjakais tu vaiavnm cropi
na vicraya | api cet sudurcra [Gt 9.30] ity de | yathokta grue

viu-bhakti-samyukto mithycropy anram |


punti sakaln lokn sahasrur ivodita || iti |

tad etad udhtam eva aho bata vapacoto garyn yaj jihvgre vartate nma
tubhyam [BhP 3.33.7] ity dau | atra vapaca-abdo yaugikrtha-puraskreaiva
vartate | tato durjtitvena durcratvenpi nvamantavyas tad-bhakta-jana |
svavamanttve tu sutarm | ataevokta grue

rukkara tu van vai tath bhgavateritam |


prama-parva ta knty yo vaded vaiavo his sa || iti | (page 128)

tad eva mahad-di-sev darit | asy ca ravadita prvatva mahat-sev


dvram hur vimuktes tamo-dvra yoit sagi-sagam [BhP 5.5.2] ity ukte
tebhyo mahadbhyas tv anyad api kim api parama-magalyana jyate | yath --

teu nitya mah-bhga mah-bhgeu mat-kath |


sambhavanti hi t n. juat prapunanty agham ||
t ye vanti gyanti hy anumodanti cdt |
mat-par raddadhn ca bhakti vindanti te mayi ||
bhakti labdhavata sdho kim anyad avaiyate |
mayy ananta-gue brahmay nandnubhavtmani ||
yathoparayamasya bhagavanta vibhvasum |
ta bhaya tamopyeti sdhn sasevatas tath || [BhP 11.26.28-31]

teu santonapek mac-citt [BhP 11.26.27] ity-dy-ukta-lakaeu | bhakti


prema | ataevokta r-rudrea --

kardhenpi tulaye na svarga npunar-bhavam |


bhagavat-sagi-sagasya martyn kim utia || [BhP 4.24.57] iti |

r-aunakenpi tulayma lavenpi na svargam ity di prvavat | tatnuagika


phala sa-dntam ha yatheti | vibhvasum agnim | upsya-buddhy
rayamnasya homdy-artha jvlayata ity artha | tasya tath tdikam apaiti |
bhaya dua-jvdi-ktam | tath sdhn sevamnasya karmdi-jyam | gmi
sasra-bhaya tan-mlam ajna ca nayatty artha |

|| 11.26 || r-bhagavn || 247 ||

[248]

atha krama-prpta ravaam | tac ca nma-rpa-gua-llmaya-abdn rotra-


spara | tatra nma-ravaa yath

na hi bhagavann aghaitam ida


tvad-darann nm akhila-ppa-kaya |
yan-nma sakc chravat
pukkaopi vimucyate sasrt || [BhP 6.16.44]

tdasypi sakc-chravaepi mukti-phala-prpter uttamasya tac-chravae tu


parama-bhaktir eva phalam ity abhipretam |

|| 6.16 || citraketu r-sakaraam || 248 ||

[249]

atha rpa-ravaam

ye tu tvadya-carambuja-koa-gandha
jighranti kara-vivarai ruti-vta-ntam |
bhakty ghta-caraa paray ca te
npaii ntha hdaymburuht sva-pusm || [BhP 3.9.5]

tu-abdo yo ndto naraka-bhgbhir asat-prasagai [BhP 3.9.4] iti prvokta-


ninditn bhagavad-rpndaravat pratiyogy-artha-nirdee nirdia | anena
yetra etad-virodhino bhavanti ta eva (page 129) prvokt asat-prasag iti
gamyate | caraa-mtra-nirdeo bhakty-atiayena | gandha varkrdi-
mdhurya kara-vivarair jighranti ns-vivarai parammodam iva tair
svdayantty artha | rutir vedas tad-anugmi-abdntara ca saiva vtas tena
prpitam | tata paray ca bhakty prema-lakaay ghta-caraas tva
npaytu aknoi |

|| 3.9 || brahm r-garbhodayinam || 249 ||

[250]

atha gua-ravaam --

kath ims te kathit mahyas


vitya lokeu yaa pareyum |
vijna-vairgya-vivakay vibho
vaco-vibhtr na tu pramrthyam ||

yat tttama-loka-gunuvda
sagyatebhkam amagala-ghna |
tam eva nitya uyd abhka
kemal bhaktim abhpsamna || [BhP 12.3.14-15]

k ca rja-vanukrtanasya ttparyam ha kath im iti | vijna


viaysrat-jnam | tato vairgyam | tayor vivakay | pareyu mtn vaco-
vibhtr vg-vilsa-mtra-rpa | pramrthya paramrtha-yukta kathana na
bhavatty artha | kas tarhi purum updeya paramrthas tam ha yas tv iti |
nitya pratyaham | tatrapy abhkam ity e |

atra yata kvacic chr-rma-lakmadayopi te rj madhye vairgyrthaa


chatri-nyyena pahyante tan nirasyate | ato yadyapi nigama-kalpa-taror ity dy-
anusrea sarvasyaiva prasagasya rasa-rpatva tathpi kvacit skd-bhakti-
maya-ntdi-rasa-rpatva kvacit tad-upakaraa-ntdi-rasa-rpatva ca
samarthanyam | asti hi tatra tatra bhakti-rasev api tratamyam iti | gu
kruydaya | tad-gua-krti svabhva evsv iti r-gtsv api dam sthne
hkea tava prakrty jagat prahyaty anurajyate ca [Gt 11.36] ity dau |

atra mahbhgavatnm api bhagavata iva gua-ravaa matam --


tat kathyat mah-bhga yadi ka-kathrayam |
athavsya padmbhoja- makaranda-lih satm || [BhP 1.16.6]

iti aunakokte | yadyapy atra gua-abdena rpa-llayor api sauhava ghyate


tathpi tat-prdhnya-nirdet pthag-grahaam | evam uttaratrpi jeyam |
bhakti premam | amal kaivalydcch-rahitm |

|| 12.3 || r-uka || 250 ||

[251]

ki ca --

yatrottamaloka-gunuvda
prastyate grmya-kath-vighta |
nievyamonudina mumukor
mati sat yacchati vsudeve || [BhP 5.12.13]

mumukor api ki punar bhakti-mtreccho | sat mumukdy-anya-kman-


rahitm | tad any tu vyabhicriti bhva |

|| 3.9 || r-brhmao rahgaam || 251 || (page 130)

[252]

vyatirekea ca

nivtta-tarair upagyamnd
bhavauadhc chrotra-mano-'bhirmt |
ka uttamaloka-gunuvdt
pumn virajyeta vin paughnt || [BhP 10.1.4]

nivtty-di-vieaa-trayea mukta-mumuku-viayi-jann grahaam |


paughno vydha | tasya hi

rja-putra cira jva


m jva muni-putraka |
jva v mara v sdho
vydho m jva m mara || iti nyyena viaya-sukhepi ttparya nsti |

na ca tad-abhijatvam asti vieatas tu kath-rasa-jne | parama-mhatvt


smarthya nsty eva | yad v daitya-svabhvasya yasya nind-mtra-ttparya sa
eva hisakatvena payaghna-abdenocyate | paughno vydha | sopi mgdn
saundarydika-guam agaayann eva his-mtra-tatpara iti | tato rasa-
grahabhvd yuktam ukta vin paughnd iti | ubhayathpi tad-
bahirmukhebhyo gli-pradna eva ttparyam | yath ttye r-maitreyasya --

ko nma loke pururtha-sravit


pur-kathn bhagavat-kath-sudhm |
pya karjalibhir bhavpahm
aho virajyeta vin naretaram || [BhP 3.13.51] iti |

|| 10.1 || r-rj r-ukam || 252 ||

[253]
atha ll-ravaam --

jna yad pratinivtta-guormi-cakram


tma-prasda uta yatra guev asaga |
kaivalya-sammata-pathas tv atha bhakti-yoga
ko nirvto hari-kathsu rati na kuryt || [BhP 2.3.12]
yat ysu kathsu jna bhavati | kda ? sarvata pratinivtta uparata
guorm rgdn cakra samho yasmt | yato yatra ysu kathsu tad-dhetur
tma-prasda ca tat-prasda-hetur viaynsakti ca | ki bahun ? tat-phala yat
kaivalya tad api | brahma-bhta prasanntm ity dy-uktnusrea | sammata
panth prpti-dvra yatra sa premkhyo bhakti-yogopi | ysa ruta-mtrsu tat-
tad-anapekyaiva bhavati tsu hari-kathsu tac-cariteu ka ravaa-sukhena
nirvta san anyatrnirvto v rati rga na kuryt |

|| 2.3 || r-uka || 253 ||

[254]

ki bahun, etad-artham evsya mah-purvirbhva iti bhavatnudita-prya


yao bhagavatomalam [BhP 1.5.8] ity dau samdhinnusmara tad-viceitam [BhP
1.5.16] ity dau ca varitam |

s ca ll dvividh sy-di-rp llvatra-vinoda-rp ca | tayor uttar tu


praastatarety ayenha

prdhnyato yn a mananti
llvatrn puruasya bhmna |
pyat kara-kaya-on
anukramiye ta imn supen || [BhP 2.6.46]

yadyapi prvam dyovatra purua parasya [BhP 2.6.40] ity di-granthena


purua kldi- (page 131) tac-chakti mana di-tat-krya brahmdi-tad-
guvatrn dakdi-tat-tad-vibht coktavn asmi, tena ca sy-di-ll,
tathpi yn he e puruasya bhmno llvatrn prdhnyena mananti tn eva
imn mama hdaydhirhn karakaya-on tad-itara-ravaa-rga-hantn
ki ca supem | parama-manoharn anukramiye | tad-anukramea samyak
pyatm |

|| 2.6 || r-brahm nradena || 254||

[255]

eva duravagamtma-tattva-nigamya [BhP 10.87.17] ity dau veda-stutv api tac-


chlgh draavy | ataeva prathame bhvayaty ea [BhP 1.2.33] ity dau,
llvatrnurata [BhP 1.2.33] iti tad-vieaa dattam | tath ca r-bhagavad-
gtsu

janma karma ca me divyam eva yo vetti tattvata |


tyaktv deha punarjanma naiti mm eti sorjuna || [Gt 4.9] iti |

e khalu martya-arram api prada-bhvena jita-mtyaka vidadhti | yad ha

sdhu vra tvay pam avatra-kath hare |


yat tva pcchasi martyn mtyu-pa-vitanm ||
yayottnapada putro munin gtayrbhaka |
mtyo ktvaiva mrdhny aghrim ruroha hare padam || [BhP 3.14.5-6]

munin r-nradena | atas tena bhagavad-avatra-kathpi ta prati rvitstti


gamyate | tena arreaiva mtyu-jaya pradatva coktam --

partybhyarcya dhiygrya pradv abhivandya ca |


iyea tad adhihtu bibhrad rpa hiramayam || [BhP 4.12.29] iti |

|| 3.14 || r-maitreya || 255 ||

[256]

tad eva nmdi-ravaam uktam atra tat-parikara-ravaam api jeyam

rutasya pus sucira-ramasya


nanv ajas sribhir itortha |
tat-tad-gunuravaa mukunda-
pdravinda hdayeu yem || [BhP 3.13.4] ity dau |

tatra yadyapy ekatarepi vyutkramepi siddhir bhavaty eva tathpi prathama


nmna ravaam antakaraa-uddhy-artham apekyam | uddhe cntakarae
rpa-ravaena tad-udaya-yogyat bhavati | samyag-udite ca rpe gun
sphuraa sampadyate | tatas teu nma-rpa-gueu tat-parikareu ca samyak
sphuritev eva lln sphuraa suhu bhavatty abhipretya sdhana-kramo
likhita | eva krtana-smaraayor jeyam |

ida ca ravaa rman-mahan-mukharita cen mah-mhtmya jta-rucn


parama-sukhada ca | tac ca dvividha mahad-virbhvita mahat-
krtyamna ceti | tatra r-bhgavatam upalakya prva yath --

ida bhgavata nma pura brahma-sammitam |


uttama-loka-carita cakra bhagavn i || [BhP 1.3.40]

atra tan-mhtmya-scanrtham eva tat-kartkatva-vacanam |

|| 1.3 || r-sta || 256 ||

[257]

yath v nigama-kalpa-taror galita phala uka-mukhd amta-drava-sayutam


[BhP 1.1.3] (page 132) ity dau | atra r-uka-mukhd amta-drava-sayutatvena
parama-sukhadatvam uktam | etad-upalakaatvena r-ll-ukdyrbhvita-
karmtdi-granth api krokartavy |

atha mahat-krtyamna yath --

sa uttamaloka mahan-mukha-cyuto
bhavat-padmbhoja-sudh kanila |
smti punar vismta-tattva-vartman
kuyogin no vitaraty ala varai || [BhP 4.20.25]

na kmaye ntha tad api [BhP 4.20.21] ity di prvoktnusrt sva-sukhtiayena


kaivalya-sukha-tiraskr mahat mukhd vigalito bhavat-pdmbhoja-mdhurya-
leasypi sambandh abdtmakonilo | vismta-parama-tattvtmaka-tvadya-
jnnm asmka tvady smtim api yac ceti | tsmt tathvidhasya tasya
parama-sdhya-sdhantmakatvd alam anyair varair ity artha |

|| 4.20 || pthu r-vium || 257 ||

[258-259 ]

tad eva mah-mhtmya mah-sukha-pradatva coktam | tad etad ubhayam apy


atrha dvbhym

tasmin mahan-mukharit madhubhic-


caritra-pya-ea-sarita parita sravanti |
t ye pibanty avito npa gha-karais
tn na spanty aana-t-bhaya-oka-moh || [BhP 4.29.40]

asmin sdhu-sage | mahadbhir mukharit krtit | ea sra | avitola-


buddhi-ny | ghatva svadhnatvam | aana kut |

etair upadruto nitya jva-loka svabhvajai |


na karoti harer nna kathmta-nidhau ratim || [BhP 4.29.41]

yair etair aandibhir upadrutai san kathmta-nidhau rati na karoti tn etn


mahat-krtyamnni bhagavad-yasi sva-mhtmyena drktya sva-sukham
anubhvayantti padya-dvaya-yojanrtha ||

|| 3.29 || r-nrada prcnabarhiam || 258-259 ||

[260]

tatrpi ravae r-bhgavata-ravaa tu parama-reham | tasya tda-


prabhvamaya-abdtmakatvt parama-rasamayatvc ca | tatra prvasmd yath

rmad-bhgavate mah-muni-kte ki v parair vara


sadyo hdy avarudhyatetra ktibhi urubhis tat-kat || [BhP 1.1.2] iti |

mahmuni sarva-mahan-mahanya-caraa-pakaja r-bhagavn | atra ki v


parair ity din abda-svbhvika-mhtmya daritam |

|| 1.1 || r-vysa || 260 ||

[261]
uttarasmd yath

sarva-vednta-sra hi r-bhgavatam iyate |


tad-rasmta-tptasya nnyatra syd rati kvacit || [BhP 12.13.12]

tad-rasa evmta tena tptasya |

|| 12.13 || r-sta || 261 ||

[262]

atraiva vivecanyam r-bhagavan-nmde ravaa tvat parama reya |


tatrpi mahad-virbhvit prabandhde | tatra mahat-krtyamnasya tatopi r-
bhgavatasya | tatrpi ca mahat-krtyamnasyeti | atra mrtybhimataytmana
itivat nijbhsa-nmdi-ravaa tu muhur vartayitavyam | (page 133) tatrpi
savsana-mahnubhava-mukht sarvasya r-ka-nmdi-ravaa tu parama-
bhgyd eva sampadyate tasya pra-bhagavattvd iti | eva krtandiv apy
anusandheyam | tatra yat svaya samprati krtyate tad api r-ukadevdi mahat
krtita-caratvennusandhya krtanyam iti |

tad eva ravaa daritam | asya ca krtandita prvatva tad vin tat-tad-ajnt
| vieata ca yadi skd eva mahat-ktasya ravaa-bhgya na sampadyate
tadaiva svaya pthak-krtanyam iti tat-prdhnyt | ataevokta tad-vg-visargo
janatgha-viplava [BhP 1.5.11, 12.12.52] ity dau | kkdbhi yad yni nmni
vaktari sati vanti rotari sati ganti anyad tu svayam eva gyanti iti |

athta krtanam | tatra prvavan nmdikramo jeya | nmno yath

sarvem apy aghavatm idam eva suniktam |


nma-vyharaa vior yatas tad-viay mati || [BhP 6.2.10]

k ca sunikta reha pryacittam idam eva | tatra hetu yato nma-


vyharat tad-viay nmoccraka-purua-viay madyoya may sarvato
rakaya iti vior matir bhavati ity e |

ata svbhvika-tadyvea-hetutvena tadya-svarpa-bhtatvt parama-


bhgavatn tad-eka-dea-ravaam api prtikaram | yath pdmottara-khae
r-rmottara-ata-nma-stotre r-iva-vkyam

rakrdni nmni vato devi jyate |


prtir me manaso nitya rma-nma-viakay || [PadmaP 6.254.21*] iti |

tad eva sati ppa-kaya-mtra-phala kiyad iti bhva |

|| 6.2 || r-viudt yama-dtn || 262 ||

[263]
phala tv idam eva, yad ha --

eva-vrata sva-priya-nma-krty
jtnurgo druta-citta uccai |
hasaty atho roditi rauti gyaty
unmda-van ntyati loka-bhya || [BhP 11.2.40]

eva van subhadri rathgape [BhP 11.2.38] ity-dy-ukta-prakra


vrata vtta yasya tathbhtopi sva-priyi svbhni yni nmni te
krtanena jtnurgas tata eva citta-dravd druta-citta | tatrocita-bhva-vaicitrbhir
hasatty di | atra ttyruty nma-krtanasyaiva sdhakatvamatva labdham | tad
eva vrata ity atrpi abdopy adhyhta | ataeva bhakti parenubhavo virakti
[BhP 11.2.40] ity dy-uttara-padye k-crik nanv iyam rha-yoginm api
bahu-janmabhir durlabh gati katha nma-krtana-mtreaiksmin janmani
bhaved ity akya sa-dntam ha bhaktir iti ity e |

ittham utthpita ca r-bhagavan-nma-kaumudy sahasra-nma-bhye ca


purntara-vacanam

nakta div ca gata-bhr jita-nidra eko


nirvia kita-patho mita-bhuk pranta |
yady acyute bhagavati sa mano na sajjen
nmni tad-rati-kari pahed vilajja || iti |

atra gata-bhtydayo gu nmaika-tatparat-sampdanrth na tu krtanga-


bht | bhakti- (page 134) mtrasya nirapekatva tasya tu sutar tdatvam iti
| yath viudharma-sarva-ptaktiptaka-mahptaka-kri-dvitya-katra-
bandhpkhyne brhmaa uvca

yady etad akhila kartu na aknoi bravmi te |


svalpam ananyan mayokta bho kariyati bhavn yadi ||

katra-bandhur uvca
aakyam ukta bhavat cacalatvd dhi cetasa |
vk-arra-vinipdya yac chakya tad udraya ||

brhmaa uvca
uttihat prasvapat prasthitena gamiyat |
govindeti sad vcya kut-t-praskhalitdiu || iti |

|| 11.3 || r-kavir videham || 263 ||

[264]

anyatra ca

na niktair uditair brahma-vdibhis


tath viuddhyaty aghavn vratdibhi |
yath harer nma-padair udhtais
tad uttamaloka-guopalambhakam || [BhP 6.2.11]

[265]

ataeva prathama-skandhnta-sthitn rja reyo-vividi-vkynm anantara


dvitya-skandhrambhe sarvottamam uttara vaktum --

ida bhgavata nma pura brahma-sammitam |


adhtavn dvpardau pitur dvaipyand aham ||
parinihitopi nairguya uttama-loka-llay |
ghta-cet rjare khyna yad adhtavn ||
tad aha tebhidhsymi mah-pauruiko bhavn |
yasya raddadhatm u syn mukunde mati sat || [BhP 2.1.8-10]

iti r-bhgavatasya parama-mahimnam uktv tad-anantara r-bhgavatam


upakramama eva tasya nngavata r-bhagavad-unmukhatay tan-nma-
krtanam evopadiati | tatrpi sarvem eva parama-sdhanatvena parama-
sdhyatvena copadiati --

etan nirvidyamnnm icchatm akuto-bhayam |


yogin npa nirta harer nmnukrtanam || [BhP 2.1.11]

k ca sdhakn siddhn ca nta param anyac-chreyostty ha etad iti |


icchat kmin tat-tat-phala-sdhanam etad eva | nirvidyamnn
mumuk moka-sdhanam etad eva | yogin jnin phala caitad eva
nirtam | ntra prama vaktavyam ity artha | ity e |

nma-krtana cedam uccair eva praastam nmny anantasya hata-trapa


pahan [BhP 1.5.11] ity dau |

atha pdmokt dapy apardh parityjy | yath sanat-kumra-vkyam

sarvpardha-kd api mucyate hari-sarayt |


harer apy apardhn ya kuryd dvipada-psava ||
nmraya kadcit syt taraty eva sa nmata |
nmnopi sarva-suhdo hy apardht pataty adha || iti |

apardh caite --
sat nind nmna paramam apardha vitanute
yata khyti yta katham u sahate tad-vigarhm |
ivasya r-vior ya iha gua-nmdi-sakala
dhiy bhinna payet sa khalu hari-nmhita-kara ||
(page 135)
guror avaj ruti-stra-nindanam
tathrtha-vdo hari-nmni kalpanam |
nmno bald yasya hi ppa-buddhir
na vidyate tasya yamair hi uddhi ||

dharma-vrata-tyga-hutdi-sarva-
ubha-kriy-smyam api pramda |
araddadhne vimukhepy avati
ya copadea iva-nmpardha ||

rutvpi nma-mhtmye
ya prti-rahitodhama |
aha-mamdi-paramo
nmni sopy apardha-kt || iti |

atra sarvpardha-kd api itydau r-viu-ymala-vkyam apy anusandheyam

mama nmni lokesmin raddhay yas tu krtayet |


tasypardha-kos tu kammy eva na saaya || iti |

sat nind ity anena hisdn vacangocaratva daritam | ninddayas tu


yath sknde r-mrkaeya-bhagratha-savde

nind kurvanti ye mh vaiavn mahtmanm |


patanti pitbhi srdha mahraurava-sajite ||
hanti nindanti vai dvei vaiavn nbhinandati |
krudhyate yti no hara darane patanni a || iti |

tan-nind-ravaepi doa ukta


nind bhagavata van tat-parasya janasya v |
tato npaiti ya sopi yty adha suktc cyuta || [BhP 10.76.26] iti |

tatopagama csamarthasyaiva | samarthena tu nindaka-jihv chettavy | tatrpy


asamarthana-svapra-paritygopi kartavya | yathokta devy

karau pidhya nirayd yad akalpa e


dharmvitary asibhir nbhir asyamne |
chindyt prasahya ruatm asat prabhu cej
jihvm asn api tato visjet sa dharma || [BhP 4.4.17] iti |

ivasya r-vior ity atraivam anusandheyam | ryatepi

yad yad vibhtimat sattva rmad rjitam eva v |


tat tad evvagaccha tva mama tejoasabhavam || [Gt 10.41] iti |

brahm bhavoham api yasya kal kaly [BhP 10.68.26] iti |

yat-pda-nista-sarit-pravarodakena
trthena mrdhndhiktena iva ivobht [BhP 3.28.22] iti |

sjmi tan-niyuktoha haro harati tad-vaa |


viva purua-rpea paripti triakti-dhk || [BhP 2.6.30]

tath mdhva-bhya-daritni vacanni brahme


ruja drvayate yasmd rudras tasmj janrdana |
and eva ceno mah-devo mahattvata ||
pibanti ye nar nka mukt sasra-sgart |
tad-dhro yato viu pinkti tata smta ||
iva sukhtmakatvena sarva-sarodhand dhara |
ktytmakam ima deha yato vaste pravartayan ||
kttivss tato devo virici ca virecant |
bhad brahma-nmsau aivaryd indra ucyate ||
eva nn-vidhai abdair eka eva trivikrama |
vedeu ca pureu gyate puruottama || iti |

vmane
na tu nryadn nmnm anyatra saaya |
anya-nmn gatir viur eka eva prakrtita || iti |

sknde
te nryadni nmni puruottama |
add anyatra bhagavn rjevarte svaka puram || iti |

brhme
caturmukha atnando brahmaa padmabhr iti|
ugro bhasmadharo nagna kaplti ivasya ca |
vie-nmni dadau svakyny api keava || iti |

tad eva r-vio sarvtmakatvena prasiddhatvt tasmt sakt ivasya gua-


nmdika bhinna akty-antara-siddham iti yo dhiypi payed ity artha |
dvayor abheda-ttparyea ahy-antatve sati r-vio cety apekya ca-abda
kriyeta | tat-prdhnya-vivakayaiva r-abda ca tatraiva datta | ataeva iva-
nmpardha iti iva-abdena mukhyatay r-viur eva pratipdita ity abhipretam
| sahasra-nmdau ca shtu-ivdi-abds tathaiva |

atha ruti-stra-nindanam yath paa-mrgea datttreya-rabha-


devopsakn painm |

tathrtha-vda stuti-mtram idam iti mananam | kalpana tan-mhtmya-


gauatkaraya gaty-antara-cintanam | yathokta kaurme vysa-gty

deva-drohd guru-droha koi-koi-gudhika |


jnpavdo nstikya tasmt koi-gudhikam || iti |

yat tu ruta-nm-mhtmyasypy ajmilasya soha vyakta patiymi narake


bha-drue [BhP 6.2.27] ity etad vkya tat khalu sva-daurtmya-mtra-dy |
nma-mhtmya-dy tv agre vakyate tathpi me durbhagasya [BhP 6.2.30] ity
di dvayam |
nmno bald iti | yadya bhaven nmno balenpi ktasya ppasya tena nmn
kaya | tathpi yena nmno balena parama-pururtha-svarpa sac-cid-nanda-
sndra skc-chr-bhagavac-cararavinda sdhayitu pravttas tenaiva
parama-ghspada ppa-viaya sdhayatti parama-daurtmyam | tata
kadarthayaty eva ta tan nma ceti tat-ppa-koi-mahattamasypardhasypto
bham eva | tato yamair bahubhir yama-niyamdibhi kta-pryacittasya
kramea ptpdhikrair anekair api daa-dharair v kta-daasya tasya uddhy-
abhvo yukta eva | nmpardha-yuktnm ity di vakyamnusrea punar api
satata-nma-krtana-mtrasya tatra pryacittatvt | sarvpardha-kd api ity dy
ukty-anusrea nmpardha-yuktasya bhagavad-bhaktimatopy adhapta-
lakaa-bhoga-niyamc ca | tata indrasyvamedhkhya-bhagavad-yajana-balena
vtra-haty-pravttis tu lokopadrava-nti tadysura-bhva-khaana
cecchm m agktatvn na doa iti mantavyam | (p137)

atha dharma-vrata-tygeti dharmdibhi smya-mananam api pramda |


apardho bhavatty artha | ata eva ca

vedkari yvanti pahitni dvijtibhi |


tvanti hari-nmni krtitni na saaya ||

ity atideenpi nmna eva mhtmyam yti | ukta hi madhura-madhuram etan


magala magaln sakala-nigama-vall-sat-phala cit-svarpam iti |

tath r-viu-dharme
g-vedo hi yajur-veda sma-vedopy atharvaa |
adhts tena yenokta harir ity akara-dvayam ||

sknde prvaty-uktau
m co m yajus tta m sma paha kicana |
govindeti harer nma geya gyasva nityaa ||

pdme r-rmottara-ata-nma-stotre
vior ekaika-nmaiva sarva-veddhika matam [PadmaP 6.254.27] iti |

atha araddadhne ity dinopadeur apardha darayitvopadeasyha rutveti |


yata aha-mamdi-parama ahant-mamatdy-eka-ttparyea tasminn
andaravn ity artha | nmaika yasya vci smaraa-patha-gatam ity dau deha-
dravidi-nimittaka-paa-abdenan ca dapardh lakyante paa-mayatvt
tem | tath tad-vidhnm evpardhntaram ukta pdma-vaikha-mhtmye

avamanya ca ye ynti bhagavat-krtana nar |


te ynti naraka ghora tena ppena karma || [PadmaP 5.96.63] iti |

e cpardhnm ananya-pryacittatvam evokta tatraiva


nmpardha-yuktn nmny eva haranty agham |
avirnta-prayuktni tny evrtha-kari ca || iti |
atra sta-prabhtiv apardhe tu tat-santortham eva santata-nma-krtandika
samucitam | ambara-caritdau tad-eka-kamyatvenpardhn darant | ukta
ca nma-kaumudym -- mahad-apardhasya bhoga eva nivartaka tad-anugraho v
iti | tasmd agaty-antarbhvt sdhkta etan-nirvidyamnnm [BhP 2.1.11] iti |

|| 2.1 || r-uka || 265 ||

[266]

eva r-nradenokta bhan-nradye


mahimnm api yan-nmna pra gantum anvara |
manavopi munndr ca katha ta kua-dhr bhaje || iti |

atha r-rpa-krtanam | pratykrau nayanam abal ity dau


yac chrr vc janayati rati krtyamn kavnm || [BhP 11.30.3] iti |

yasya r-ka-rpasya obh-sampatti krtyamn sat kavn tat-krtakn


vc tat-krtanev eva rga janayati | athokta r-catusanena kma bhava
savjinair nirayeu nastt [BhP 3.15.49] ity dau | vca ca nas tulasivad yadi
teghri-obh iti |

|| 11.30 || rj r-ukam || 266 ||

[267]

atha gua-krtanam --

ida hi pusas tapasa rutasya v


sviasya sktasya ca buddhi-dattayo |
avicyutortha kavibhir nirpito
yad uttamaloka-gunuvaranam || 267 || [BhP 1.5.22]

(p138) ruta veddhyayanam | svia ygdi | skta mantrdi-jaya |


buddha`astrya-bodha | datta dnam | ete bhagavad-arpitn satm
evvicyutortha nitya phalam | ki tat ? uttamalokasya gunukrtana yat |
jtym api gunuvarana-sdhyy parama-pururtha-rpy ratau
gunuvaranasya pratyuta nitya-nityollsd avicyutatvam uktam | tasmd
avicyutatvena ratim evsya phala scayati |

|| 1.5 || r-nrada r-vysam || 267 ||

[268]

atha ll-krtanam

vata raddhay nitya gata ca sva-ceitam |


klena nti-drghena bhagavn viate hdi || [BhP 2.8.3]
ntidrghena svalpenaiva | viate sphurati |

|| 2.8 || r-parkit || 268 ||

[269]

tath

m giras t hy asatr asat-kath


na kathyate yad bhagavn adhokaja |
tad eva satya tad u haiva magala
tad eva puya bhagavad-guodayam || [BhP 12.12.49] ity di |

yad uttamaloka-yaonugyate [BhP 12.12.50]

asatr asatya | asat bhagavatas tad-bhaktebhya cnye kath ysu t | yad


ysu gru na kathyate | uttamalokasya yaonugyaa iti tu yat tat tadya-
llmaynugnam eva | satyam ity di | katha satyatva magalatva ca | tatrha
bhagavad-gunm udayo gyaka-hdi sphrtir yasmt tat | tadya-rati-pradam ity
artha | sknde
yatra yatra mahpla vaiav vartate kath |
tatra tatra harir yti gaur yath suta-vatsal ||

viudharme sknde ca bhagavad-uktau


mat-kath-vcaka nitya mat-kath-ravae ratam |
mat-kath-prti-manasa nha tyakymi tanaram || iti |

atra cnugyata ity anena sukahat ced gnam eva kartavya tac ca praastam ity
ytam | eva nmdnm api | ukta ca

gtni nmni tad-arthakni


gyan vilajjo vicared asaga |
eva-vrata sva-priya-nma-krty
jtnurgo druta-citta uccai || [BhP 12.2.37] iti |

anyatra ca
ynha viva-vilayodbhava-vtti-hetu
karmy ananya-viayi hari cakra |
yas tv aga gyati oty anumodate v
bhaktir bhaved bhagavati hy apavarga-mrge || [BhP 10.69.29] iti |

gna-akty-abhve svasmd utkatarasya prptau v tac choti | tad akty-


abhve tad anumodatepty artha | r-viu-dharme r-viktau

rgekyate ceto gndharvbhimukha yadi |


mayi buddhi samsthya gyeth mama sat-kath || iti |

pdme ca krttika-mhtmye r-bhagavad-uktau


nha vasmi vaikuhe yogin hdaye na ca |
mad-bhakt yatra gyanti tatra tihmi nrada ||
te pjdika gandha-dhpdyai kriyate narai |
tena prti par ymi na tath mama pjant || iti |

te ca pri-mtrm eva paramopakartra kim uta svem | yathokta


nrasihe r-prahldena (page 139)

te santa sarva-bhtn nirupdhika-bndhav |


ye nsiha bhavan-nma gyanty uccair mudnvit || iti |

atra ca bahubhir militv krtana sakrtanam ity ucyate | tt tu camatkra-viea-


pot prvatopy adhikam iti jeyam | astra ca nma-sakrtane yathopadia
kali-yuga-pvanvatrea r-bhagavat

td api suncena taror api sahiun |


amnin mnadena krtanya sad hari || [Padyval 32] iti |

|| 12.12 || r-sta || 269 ||

[270}

iya ca krtankhy bhaktir bhagavato dravya-jti-gua-kriybhir dna-janaika-


viaypra-karumayti ruti-purdi-viruti | kalau ca dnatva yath brahma-
vaivarte

ata kalau tapo-yoga-vidy-yjdik kriy |


sg bhavanti na kt kualair api dehibhi || iti |

ataeva kalau svabhvata evtidneu lokev virbhya tn anysenaiva tat-tad-


yuga-gata-mahsdhnn sarvam eva phala dadn s ktrthayati | ataeva
tayaiva kalau bhagavato vieata ca santoo bhavati |

tath caivottama loke tapa r-hari-krtanam |


kalau yuge vieea viu-prtyai samcaret ||

iti sknda-cturmsya-mhtmya-vacannusrea | tad evam ha

kte yad dhyyato viu trety yajato makhai |


dvpare paricaryy kalau tad dhari-krtant || [BhP 12.3.52]

yad yat ktdiu tena tena sdhanena syt tat sarva kalau hari-krtand bhavatti |
anyatra ca [ViP 6.2.17]

dhyyan kte yajan yajais trety dvparercayan |


yad pnoti tad pnoti kalau sakrtya keavam || iti |

||12.3|| r-uka || 270 ||


[271]

ataeva
kali sabhjayanty ry gua-j sra-bhgina |
yatra sakrtanenaiva sarva-svrthobhilabhyate || [BhP 11.5.36]

gua-j krtana-pracra-rpa tad-gua jnanta | ataeva tad-doa-grahat


sra-bhgina sra-mtra-graha kali sabhjayanti | guam eva darayati yatra
pracritena sakrtanenaiva sdhanntara-nirapekea tenety artha | sarvo
dhyndibhi ktdiu sdhana-sahasrai sdhya |

[272]

krtanasyaiva mahimnam ha

na hy ata paramo lbho dehin bhrmyatm iha |


yato vindeta param nti nayati sasti || [BhP 11.5.37]

ata krtant | yato yasmt krtant | param nti amo man-nihat buddhi
iti bhagavad-vkynusrea dhyndibhir apy asdhy sarvotk bhagavan-
nih prpnoti | anuagea (page 140) sasra ca nayati | ata eva dhyna-
nih api ktdi-praj etd bhagavan-nih na prptavatya | mah-
bhgavat nitya kalau kurvanti krtanam iti sknddy-anusrea ktdiu praj
rjan kalv icchanti sambhavam tda-nih-kraa krtana-mhtmya ca |
dnaika-kptiaya-lin bhagavat tadn tat-tat-smarthyvasare yasmt na
prakita tasmt dhyndi-samarths t praj jihvauha-spandana-mtrasya
ntisdhanatva bhaved iti matv tan na raddhitavatya ca |

[273]

tata kali-prajn parama-bhagavan-nihat rutv tad-artha kalv eva


kevala nija-janma prrthayanta ity ha

ktdiu praj rjan kalv icchanti sambhavam |


kalau khalu bhaviyanti nryaa-parya || [BhP 11.5.35]

tat-paryaatvam atra tadya-premtiayavattvam | etad eva param ntim ity


anena krya-dvr vyajita muktnm api siddhn nryaa-paryaa
sudurlabha pranttm [BhP 6.14.5] ity atra yadvat |

atra kali-sagena krtanasya guotkara iti na vaktavya bhakti-mtre kla-dea-


niyamasya niiddhatvt | vieato nmopalakya ca viu-dharme ca cakryudhasya
nmni sad sarvatra krtayet iti | sknda eva ca

na dea-klvasthtma-uddhy-dikam apekate |
kintu svatantram evaida tan nma kmita-kmadam || iti |
viu-dharme ca
kalau kta-yuga tasya kalis tasya kte yuge |
yasya cetasi govindo hdaye yasya ncyuta || iti |

na ca kalv anya-sdhana-samarthatvd eva tenlpenpi mahat phala bhavati na


tu tasya garyastveneti mantavyam |

yasmin nyasta-matir na yti naraka svargopi yac-cintane


vighno yatra niveittma-manas brhmopi lokolpaka |
mukti cetasi ya sthitomala-dhiy pus dadty avyaya
ki citra yad agha prayti vilaya tatrcyute krtite || [ViP 6.8.57}

iti samdhi-paryantd api smarat kaumutyena krtanasyaiva garyastva r-


viu-pure daritam | ataevoktam etan-nirvidyamnn [BhP 2.1.11] ity di |
tath ca

aghacchit-smaraa vior
bahv-ysena sdhyate |
oha-spandana-mtrea
krtana tu tato varam || iti vaiava-cintmaau |

yena janma-atai prva vsudeva samarcita |


tan-mukhe hari-nmni sad tihanti bhrata || ity anyatra |

sarvpardha-kd api ity di-nmpardha-bhajana-stotre ca | tasmt sarvatraiva


yuge rmat-krtanasya samnam eva smarthyam | kalau ca r-bhagavat kpay
tad grhyata ity apekayaiva tatra ta-praaseti sthitam |

ataeva yadyapi anya-bhakti kalau kartavy tad tat-sayogenaivety uktam --


yajai sakrtana-(page 141) pryair yajanti hi su-medhasa [BhP 11.5.29] iti |

atra ca svatantram eva nma-krtanam atyanta-praastam


harer nma harer nma harer nmaiva kevalam |
kalau nsty eva nsty eva nsty eva gatir anyath || ity dau |

tasmt sdhkta kali sabhjayanty ry [BhP 11.5.3] ity di-trayam ||

||11.5|| r-karabhjano nimim || 271-273 ||

[274]

tad eva kalau nma-krtana-pracra-prabhveaiva parama-bhagavat-


paryaatva-siddhir darit | tatra paa-praveena nmpardhino ye te tu
tad-bahirmukhatvam eva syd iti vyatirekea tad drahayati

kalau na rjan jagat para guru


tri-loka-nthnata-pda-pakajam |
pryea marty bhagavantam acyuta
yakyanti paa-vibhinna-cetasa ||

yan-nmadheya mriyama tura


patan skhalan v vivao gan pumn |
vimukta-karmrgala uttam gati
prpnoti yakyanti na ta kalau jan || [BhP 12.3.37-38]

spaam ||

|| 12.3 || r-uka || 274 ||

[275]

tad eva krtana vykhytam | tatrsmin krtane nija-dainya-nijbha-vijapti-


stava-phv apy antarbhvyau | tath tatra r-bhgavata-sthita-nmdi-krtana
tu prvavad anyady nmdi-krtand adhika jeyam | kalau tu praasta tat |

ke svadhmopagate dharma-jndibhi saha |


kalau naa-dm ea purrkodhunodita || [BhP 1.3.42] iti |

atha arapatty-dibhi uddhnta-karaa cet etan-nirvidhyamnnm


icchatm akutobhayam [BhP 2.1.11] ity dy-uktatvn nma-krtanparitygena
smaraa kuryt | tac ca manasnusandhnam | yad eva nmdi-sambandhitvena
bahu-vidha bhavati | tatra smaraa-smnyam

etvn yoga dio mac-chiyai sanakdibhi |


sarvatomana kya mayy addhveyate yath || [BhP 11.13.14]

yath yathvat mayy veyata ity etvn ity artha | tath ca sknde brahmoktau
loya sarva-stri vicrya ca puna puna itydi ||

|| 11.13 || r-bhagavn || 275 ||

[276]

tatra nma-smaraam

harer nma para japya dhyeya geya nirantaram |


krtanya ca bahudh nirvtr bahudheycchat ||

iti jbli-sahitdy-anusrea jeyam | nma-smaraa tu uddhnta-karaatm


apekate | tat krtanc cvaram iti mle tu nodraraa-spaat | rpa-smaraam
ha

avismti ka-padravindayo
kioty abhadri ca a tanoti |
sattvasya uddhi paramtma-bhakti
jna ca vijna-virga-yuktam || [BhP 12.12.50]
(page 142) paramtmani r-ke prema-laka bhaktim iti mukhya phalam
anyni tv nuagiki |

|| 12.12 || r-sta || 276 ||

[277]

ki ca
smarata pda-kamalam tmnam api yacchati |
ki nv artha-kmn bhajato nty-abhn jagad-guru || [BhP 10.80.11]

smarata smarate | skt prdurbhya tmna smartur vakarotty artha |


arthakmn iti bahuvacana mokam apy antarbhvayait liga-samavya-nyyena
| yasmd eva tan-mhtmya tasmd eva gruepdam uktam |

ekasminn apy atikrnte muhrte dhyna-varjite |


dasyubhir muitenaiva yuktam kranditu bham || iti |

|| 10.80 || rdma-vipra-bhry tam || 277 ||

[278]

atha prvavat krama-sopna-rty sukha-labhya gua-parikara-sev-ll-


smaraa cnusandheyam | tad ida smaraa paca-vidham | yat kicid
anusandhna smaraam | sarvata cittam kya smnykrea mano-dhraa
dhra | vieato rpdi-vicintana dhynam | amta-dhrvad avicchinna tad
dhruvnusmti | dhyeya-mtra-sphuraa samdhir iti |

tatra smaraam
yena kenpy upyena
smto nryao'vyaya |
api ptaka-yuktasya
prasanna syn na saaya || [NrP 1.1.77] iti bhan-nradydau |

dhra
viayn dhyyata citta viayeu visajjate |
mm anusmarata citta mayy eva pravilyate || [BhP 11.14.27] ity dau |

dhynam --
bhagavac-caraa-dvandva-dhyna nirdvandvam ritam |
ppinopi prasagena vihita suhita param || iti nrasihdau |

tatra nirdvandava todimaya-dukha-paramparttam | rita stra-vihitam |


tac ca ppinopi prasagenpi param utka suhita vihita tatraivety artha |
dhruvnusmti ca mad-gua-smti-mtrea [BhP 3.29.10] ity dau tribhuvana-
vibhava-hetavepy akuha-smti [BhP 11.2.51] ity dau ca | eaiva r-rmnuja-
bhagavat-pdai prathama-stre daritsti |

samdhim ha
tayor gamana skd ayor jagad-tmano |
na veda ruddha-dh-vttir tmna vivam eva ca || [BhP 12.10.9]

tayo rudra-tat-patnyo | bhagavad-aa-tac-chaktitvt jagad-tmano tat-


pravartakayor api | tatra hetu ruddha-dh-vttir bhagavad-via-citta bhakti
par bhagavati labdhavn [BhP 12.10.6] iti prvokte | tasmd asamprajta-
nmno brahma-samdhito bhinna evsau |

|| 12.10 || r-sta || 278 ||

[279]

kvacil lldi-yukte ca tasminn anany sphrti samdhi syt | yathha

urukramasykhila-bandha-muktaye
samdhinnusmara tad-viceitam || [BhP 1.5.13] (page 143)

iti spaam | etad-rpo dsdi-bhaktnm | prva tu prya nta-bhaktnm |


sva-sukha-nibhta-cets tad-vyudastnya-bhvo'py ajita-rucira-llka-sra [BhP
12.12.69] ity dy-uktibhya |

|| 1.5 || r-nrado vysam || 279 ||

[280]

atha ruci akti ca cet tad-aparitygena pda-sev ca kartavy | sev smaraa-


siddhy-artha ca s kaicit kriyate | tath ca viu-rahasye paramevara-vkyam --

na me dhyna-rat samyag yogina parituaye |


tath bhakti ca devare kriy-yoga-rat yath |
kriykramea yogopi dhynina sampravartate || iti |

yogotra samdhi | pda-sevy pda-abdo bhaktyaiva nirdia | tata sevy


sdaratva vidhyate | sev ca kla-dedy-ucit paricarydi-paryy | s yath

yat-pda-sevbhirucis tapasvinm
aea-janmopacita mala dhiya |
sadya kioty anvaham edhat sat
yath padguha-vinist sarit || [BhP 4.21.31]

tapasvin sasra-taptnm ala tat-tad-vsanm | tat-pdasyaivaia mahimeti


dntenha yatheti |
|| 4.21 || pthu r-vium || 280 ||

[281]

tath
na kmayenya tava pda-sevand
akicana-prrthyatamd vara vibho |
rdhya kas tv hy apavarga-da hare
vta ryo varam tma-bandhanam || [BhP 10.51.55]

akican moka-paryanta-kman-rahit | tatra hetu tvm rdhya kas tvm


apavargada santa apavargadatayvirbhavanta vta samrayetety artha |
varam ity avyayam at priye | varam tmano bandhanam eva vta | anantara
csya tasmd visjyia [BhP 10.51.56] ity di-vkye nirajanam ity di |

atra sevya-pdatvenaiva prptasya tasya puruottamasya sac-cid-nandatvam


evbhipretam |

|| 10.51 || mucukunda r-bhagavantam || 282 ||

[283]

atra pda-sevy r-mrti-darana-spara-parikramnuvrajana-bhagavan-


mandira-gag-puruottama-dvrak-mathurdi-tadya-trtha-snna-
gamandayopy antarbhvy | tat-parikara-pryatvt | yvaj-jva tan-mandirdi-
nivsas tu arapattv antarbhavati | gagdn tat-stha-pri-vndn ca
parama-bhgavatatvam eveti | pake tu tat-sevdika mahat-sevdv eva
paryavasyati | tato gagdiv api bhakti-nidnatva bhavet | ataeva

uro raddadhnasya vsudeva-kath-ruci |


syn mahat-sevay vipr puya-trtha-nievat || [BhP 1.2.16] (page 144)

ity atra puya-trtha-abdoktasya gagde pthak-kraatva vykhyeyam | yath


ttye -- yat-pda-nista-sarit-pravarodakena trthena mrdhny adhiktena iva
ivobht [BhP 3.28.22] iti | ivatva nma hy atra parama-sukha-prptir iti k-
kn-matam | tda-sukhatva ca bhaktv eva paryavasitam | tata rdhva
sukhntarbhvt | brhme puruottamam uddiya

aho ketrasya mhtmya samantd daa-yojanam |


divih yatra payanti sarvn eva caturbhujn ||

sknde
savatsara v a-msn msa msrdham eva v |
dvrak-vsina sarva-nar nrya caturbhuj ||

pdma-ptla-khae
aho madhupur dhany vaikuhc ca garyas |
dinam eka nivsena harau bhakti prajyate ||
di-vrhe tm uddiya janma-bhmi priy mama iti | eu ca svopsan-sthnam
adhika sevyam | r-kasya pra-bhagavattvt tat-sthna tu sarvem eva
pra-pururthada bhavet | ataeva divrhe

mathur ca parityajya yonyatra kurute ratim |


mho bhramati sasre mohito mama myay || iti |

tad eva tulas-sev ca sat-sevym antarbhvy parama-bhagavat-priyatvt


tasy | yath agastya-sahity grua-sahity ca

vios trailokya-nthasya rmasya janaktmaj |


priy tathaiva tulas sarva-lokaika-pvan || iti |

sknde
rati badhnti nnyatra tulas-knana vin |
deva-devo jagat-svm kali-kle vieata ||
nirkit narair yais tu tulas-vana-vik |
ropit yais tu vidhin samprpta parama padam ||

sknda eva tulas-stave tulas-nma-mtrea prty asura-darpa-h iti | tad eva


pda-sev vykhyt | prasaga-sagaty gagdi-sev ca |

tac cgamoktvhandi-kramakam | tan-mrge raddh ced rita-mantra-gurus


ta vieata pcchet | tathodhtam labdhvnugraha cryt tena
sandaritgama [BhP 11.3.48] ity din |

yadyapi r-bhgavata-mate pacartrdivad arcana-mrgasyvayakatva nsti,


tad vinpi arapatty-dnm ekatarepi pururtha-siddher abhihitatvt, tathpi
r-nraddi-vartmnusaradbhi r-bhagavat saha sambandha-viea dk-
vidhnena r-guru-caraa-sampdita cikradbhi kty dkym arcanam
avaya kriyetaiva |

divya jna yato dadyt kuryt ppasya sakayam |


tasmd dketi s prokt deikais tattva-kovidai ||
ato guru praamyaiva sarvasva vinivedya ca |
ghyd vaiava mantra dk-prva vidhnata || [HBV 2.9-10] (page 145)
ity gamt |

divya jna hy atra rmati mantre bhagavat-svarpa-jna, tena bhagavat


sambandha-viea-jna ca | yath pdmottara-khadv akardikam
adhiktya vivtam asti ye tu sampattimanto ghasths te tv arcana-mrga eva
mukhya | yathokta r-vsudeva prati munibhi

aya svasty-ayana panth dvi-jter gha-medhina |


yac chraddhaypta-vittena uklenejyeta prua || [BhP 10.84.37] iti |
tad aktv hi nikicanavat kevala-smaradi-nihatve vitta-hya-vipratipatti
syt | para-dvr tat-sampdana vyavahra-nihatvasylasatvasya v
pratipdakam | tatoraddhmayatvd dhinam eva tat | tata ca yomyay
satataynuvtty ity dy-upaded bhrayet |

ki ca ghasthn paricary-mrge dravya-sdhyatayrcana-mrgd avieea


prptepy arcana-mrgasyaiva prdhnyam atyanta-vidhi-spekatvt tem | tath
grhasthya-dharmasya devat-ygasya kh-pallavdi-seka-sthnyasya mla-seka-
rpa tad-arcanam ity api tad-akarae mahn doa | ata sknde r-prahlda-
vkyam

keavrc ghe yasya na tihati mahpate |


tasynna naiva bhoktavyam abhakyea sama smtam || iti |

dkitn tu sarve tad-akarae naraka-pta ryate | yath viu-


dharmottare

eka-kla dvi-kla v tri-kla pjayed dharim |


apjya-bhojana kurvan naraki vrajen nara || ity di |

aaktam ayogya prati ca gneye


pjita pjyamna v ya payed bhaktimato harim |
raddhay modayed yas tu sopi yoga-phala labhet || iti |

yogotra pacartrdy-ukta kriy-yoga | kvacid atra mnasa-pj ca vihitsti |


tath ca pdmottara-khae sdhraa hi sarve mnasejy n priy iti |

ki csminn arcana-mrgevaya vidhir apekaya | tata prva dk


kartavy | atha strya vidhna ca ikayam |

dk yathgame --
dvijnm anupetn sva-karmdhyayandiu |
yathdhikro nstha syc copanayand anu ||
tathtrdkitn tu mantra-devrcandiu |
ndhikrosty ata kuryd tmna iva-sastutam || [HBV 2.3-4] iti |

strya-vidhna ca yath viu-rahasye


avijya vidhnokta hari-pj-vidhi-kriym |
kurvan bhakty sampnoti ata-bhga vidhnata || iti |

bhakty paramdareaiva ata-bhgava prpnoti | anyath tv antam api nety


artha | vidhau tu vaiava-sampradynusra eva pramam | yato viu-
rahasye

arcayanti sad viu mano-vk-kya-karmabhi |


te hi vacana grhya te hi viu-sam mat ||

kaurme
saspv vaiavn viprn viu-stra-viradn |
cra-vratn sadcrn tad ukta yatnata caret || (page 146)

vaiava-tantre
ye gurau ca japye ca viau ca paramtmani |
nsti bhakti sad te vacana parivarjayet || iti |

tathha eva sad ity dau tan-niha-viprbhihita asa ha [BhP 3.4.18] iti |
ambara iti prakaraa-labdham ||

|| 9.4 || r-uka || 286 ||

[287]

nanu bhagavan-nmtmak eva mantr | tatra vieea nama-abddy-alakt


rbhagavat rmad-ibhi chita-akti-vie rbhagavat samam tma-
sambandha-viea-pratipdak ca | tatra kevalni rbhagavan-nmny api
nirapeky eva parama-pururtha-phala-paryanta-dna-samarthni | tato
mantreu nmatopy adhika-smarthye labdhe katha dkdy-apek | ucyate |
yadyapi svarpato nsti tathpi prya svabhvato dehdi-sambandhena kadartha-
ln vikipta-cittn jann tat-tat-sakockaraya rmad-i-prabhtibhir
atrrcana-mrge kvacit kvacit kcit kcin maryd sthpitsti | tatas tad-ullaghane
stra pryacittam udbhvayati |

tata ubhayam api nsamajasam iti tatra tat-tad-apek nsti | yath r-


rmacandram uddiya rmrcana-candriky

vaiavev api mantreu rma-mantr phaldhik |


gapaty-di-mantrebhya koi-koi-gudhik ||
vinaiva dk viprendra puracary vinaiva hi |
vinaiva nysa-vidhin japa-mtrea siddhid || iti |

eva sdhyatvdi-parknapek ca kvacit ryate | yathokta mantra-deva-


prakikym

saura-mantr ca yepi syur vaiav nrasihak |


sdhya-siddha-susiddhri-vicra-parivarjit || iti |

tantrntare
nsihrka-varh prasda-pravaasya ca |
vaidikasya ca mantrasya siddhdn naiva odhayet || iti |

sanat-kumra-sahitym
sdhya siddha susiddha ca ari caiva ca nrada |
gopleu na boddhavya sva-prako yata smta ||

anyatra
sarveu vareu tathrameu
nru nnhvaya-janmabheu |
dt phalnm abhivchitn
prg eva goplaka-mantra ea || ity di |

maryd yath brahma-ymale


ruti-smti-purdi-pa cartra-vidhi vin |
aikntik harer bhaktir utptyaiva kalpate ||

ittham abhipreta r-pthivy caturthe


asmin lokethavmumin munibhis tattva-daribhi |
d yog prayukt ca pus reya-prasiddhaye ||
tn tihati ya samyag upyn prva-daritn |
avara raddhayopeta upeyn vindatejas ||
tn andtya yovidvn arthn rabhate svayam |
tasya vyabhicaranty arth rabdh ca puna puna || [BhP 4.18.3-5]

ataevokta pdme r-nryaa-nrada-savde (page 147)


mad-bhakto yo mad-arc ca karoti vidhivad e |
tasyntary svapnepi na bhavanty abhayo hi sa || iti |

tad etad-arcana dvividha kevala karma-mira ca | tayo prva


nirapek raddhvat daritam virhotrea ya u hdaya-granthim ity
dau | ukta ca r-nradena

yad yasynughti bhagavn atma-bhvita |


na jahti mati loke vede ca parinihitm || [BhP 4.29.47] iti |

atra rmad-agastya-sahit ca --
yath vidhi-niedhau ca mukta naivopasarpata |
tath na spato rmopsaka vidhi-prvakam || iti |

uttara vyavahra-cetiayavattydcchika-bhakty-anuhnavatdilakaa-
lakita-raddhn tath tad-vaipartya-lakita-raddhnm ai pratihitn
bhakti-vrtnabhija-buddhiu sdhraa-vaidika-karmnuhna-lopopi mbhd
iti loka-sagraha-par ghasthn daritam | yath na hy antonanta-prasya
[BhP 11.27.6] ity dau

sandhyopstydi-karmi vedencoditni me |
pj tai kalpayet samyak-sakalpa karma-pvanm || [BhP 11.27.11] ity di |

spaam |

|| 11.27 || r-bhagavn || 284 ||

[285]

r-nrada-pacartre caivam eva r-nryaa-vkya rddha-kathanrambhe


ncared yas tu siddhopi laukika dharmam agrata |
upaplavc ca dharmasya glnir bhavati nrada ||
vivekajair ata sarvair lokcro yath-sthita |
deha-ptd yatnena rakaya prayatnata || iti |

ete ca dvividh karma-vyavasth r-nrada-pacartrdau antarymi-r-


bhagavad-dyaiva sarvrdhna vihita viu-ymaldau tu

viu-pdodakenaiva pit tarpaa-kriy |


vior niveditnnena yaavya devatntaram || ity di-prakrea vihitam iti |

ye tu tatra r-bhagavat-phvaraa-pjy gaea-durgdy vartante te hi


vivaksendivad bhagavato nitya-vaikuha-sevak | tata ca te gaea-durgdy,
ye pare my-aktytmak gaea-durgdys te tu na bhavanti | na yatra my kim
utpare hare [BhP 2.9.10] iti dvityokte | tato bhagavat-svarpa-bhta-
aktytmak eva te | yata eva ca r-ka-svarpa-bhta-akti-vtti-
vieasydhihttva rti-tantrdiv div api dyate | yath nrada-pacartre
ruti-vidy-savde

bhaktir bhajana-sampattir bhajate prakti priyam |


jyatetyanta-dukhena seya praktir tmana ||
durgeti gyate sadbhir akhaa-rasa-vallabh || iti |

ataeva r-bhagavad-abhedenokta gautamya-kalpe ya ka saiva durg syd


y durg ka eva sa iti | tvam eva parameni asydhiht-devat ity dika tu
vir-purua-mah-puruayor iva (page 148) kecid abhedopsan-
vivakayaivoktam | s hi mya-rp tad-adhne prktesmin loke mantra-
rak-lakaa-sevrtha niyukt cic-chaktytmaka-durgy dsyate na tu
sevdhihtr | mytta-vaikuhvaraa-kathane pdmottara-khae --

satycyutnanta-durg-vivaksena-gajnan |
akha-padma-nidh lok caturthvaraa ubham ||
aindra-pvaka-ymyni nairta vrua tath |
vyavya saumyam aina saptama munibhi smtam ||
sdhy marud-ga caiva vivedevs tathaiva ca |
nity sarve pare dhmni ye cnye ca divaukasa ||
te vai prkta-lokesminn anitys tridaevar |
te ha nka mahimna sacanta iti vai ruti || [PadmaP 6.228.60, 64-66] iti |

ki ca bhagavat-svarp eva te | yathokta trailokya-sammohana-tantre


adakara-a-agdi-devatbheda-kathanrambhe

sarvatra deva-devosau gopa-vea-dharo hari |


kevala rpa-bhedena nma-bheda prakrtita || iti |

ato nma-mtra-sdhrayennanya-bhaktair na bhetavyam | kintu bhagavato


nitya-vaikuha-sevakatvd vivaksendivat sat-kry eva te | yasytma-buddhi
kuape tri-dhtuke [BhP 10.84.8] ity dau, arcayitv tu govinda tadyn nrcayet
tu ya [PadmaP 6.253.177] ity di-pdmottara-khaa-vacanena tad-asatkre
doa-ravat | atas tn evoddhiyha --

durg vinyaka vysa vivaksena gurn surn |


sve sve sthne tv abhimukhn pjayet prokadibhi || [BhP 11.27.29]

pdmottara-khaa eva ca
tasmd avaidikn ca devnm arcana tyajet |
svatantra-pjana yatra vaidiknm api tyajet ||
arcayitv jagad-vandya deva nryaa harim |
tad-varaa-sasthna devasya parito'rcayet ||
harer bhuktvaeea bali tebhyo vinikipet |
homa caiva prakurvta tac-cheeaiva vaiava || [PadmaP 6.253.103-6] ity di |

|| 11.27 || r-bhagavn || 285 ||

[286]

bhtdi-pj tu tat-pjgatve vihitpi na kartavy | tad-varaa-devattvbhvt |


niiddha ca tatraiva

yak ca picn madya-msa-bhuj tath |


divaukas tu bhajana surpna-sama smtam || [PadmaP 6.253.95] iti |

ataevvayaka-pjynm anye tat-svktair api madydibhi pj niiddh |


yath sakaradnm |

atha pha-pjy yepy adharmdy vartante gua-traya ca | tni tu


pdmottara-khae spany api na santi | tath svyambhuvgamepi | tasmn
ndarayni | kecit tu nrada-pacartra-dy tny anyathaiva vycakate |
yathokta tatraiva adharmdy-dya-catuka tu areyasi niyojanam iti
adhrmikdiu tat-tad-antarymi-aktir adharmdyam ity artha | tath pha-
pjy bhagavad-dhme r-guru-pduk-pjanam eva sagacchate | yath ya
eva bhagavn atra vyai-rpatay bhaktvatratvena r-guru-rpo vartate, sa eva
tatra samai-rpatay sva-vma-pradee skd-avatratvenpi tad-rpo vartata
iti |

tath -- (page 149) ye ctra r-rmdy-upsany aindra-dvividdaya varaa-


devats te tu tadya-nitya-dhma-gat nity uddh ca jey |
yathkrrghamarae tena r-prahlddayo d | ya eva r-prahlda pthv-
dohanepi vatsobht, tadn taj-janmbhvt | ckua-manvantara eva hiraya-
kaipor jtatvt |

anye tu sva-sva-dhmni nitya-prkayasyaiva r-rmde prapaca-


prkyvasara prpya tat-shyyrtha nitya-pradam aindra-dvividdi-
aktyveino jv sugrvdi-bhgavata-dvei-bli-prabhti=sambandhd uttara-
kle bhagavad-vidvei-naraksurdi-sagc ca dua-bhv bhavantty avadheyam |
prapaca-loka-miratvenaiva prkaya-sambhavt |
atha r-ka-gokulopsanym api yat r-rukmiy-dnm varaatva tat tu
tac-chakti-viea-rp ts vimaldnm ivntardhna-gatatvenaiva | na tu
tat-tal-ll-gata-prkayeneti jeyam | ataeva dhyne t nokt | kecit tu rukmiy-
di-nmni r-rdhdi-nmntaratvenaiva manyante | yath te akha-cakra-gad-
mudrdi-dhraa r-ka-caraa-cihnatvenaiva svkurvanti, yath ca
dvrnta-prvayor gag-yamunayo pjyamnayor gag r-govardhane
prasiddh mnasa-gageti manyante | tath ca vivaksendayo bhadrasendaya iti |
r-ka-pha-pjy vetadvpa-kra-samudra-pj ca golokkhyasya tad-
dhmnopi vetadvpeti-nmatvt | kmadhenu-koi-nista-dugdha-para-vieasya
ca tatra sthitatvt | yathokta brahma-sahity tad-varannte --

sa yatra krbdhi sravati surabhbhya ca su-mahn


nimerdhkhyo v vrajati na hi yatrpi samaya |
bhaje vetadvpa tam aham iha golokam iti ya
vidantas te santa kiti-virala-cr katipaye || iti |

evam anyatrpi jeyam | tath soma-srygni-maalny aprktny atiaitya-tpa-


gua-paritygenaiva vartante | tatra sarva-kalya-gua-vastnm evbhidhnya
prkta-niedht | yath nsiha-tpanym tad v etat parama dhma mantra-
rjdhypakasya yatra na dukhdi yatra na sryas tapati yatra na vyur vti yatra
na candram bhti yatra na nakatri bhnti yatra ngnir dahati yatra na mtyu
praviati yatra na doa | [NsihaTp 5.9] ity di |

tad eva karma-miratvdi-nirasana-prasaga-sagaty tat-parikar vykhyt |

atha te uddha-bhaktn bhta-uddhy-dika yathmati vykhyyate | tatra


bhta-uddhir nijbhilaita-bhagavat-sevaupayika-tat-prada-deha-bhvan-
paryantaiva tat-sevaika-pururthibhi kry nijanukulyat | eva yatra
yatrtmano nijbha-devat-rpatvena cintana vidhyate tatra tatraiva
pradatve grahaa bhvyam | ahagrahopsany uddha-bhaktair dviatvt |
aikya ca tatra sdhraya-pryam eva | tadya-cic-chakti-vtti-viuddha-
sattva-vigrahatvt pradnm | (page 150)

atha keavdi-nysdn yatrdhamga-viayatva tatra tan-mrti dhytv


tat-tan-mantr ca japtvaiva tat-tad-aga-spara-mtra kuryt | na tu tat-tan-
mantra-devats tatra tatra nyast dhyyet | bhaktn tad-anaucityt |

atha mukhya dhyna r-bhagavad-dhma-gatam eva | hdaya-kamala-gata tu


yogi-matam | smared vndvane ramye ity dy-uktatvt | ataeva mnasa-pj ca
tatraiva cintany | kma-gyatr-dhyna ca yat srya-maale ryate tatraiva
cintyam | goloka eva nivasaty akhiltma-bhta ity atraiva-krt | tatra r-
vndvana-ntha skn na tihati kintu tejomaya-pratimkreaiveti |

atha bahir upacrair anta-pjy vev-di-pj tad-aga-jyotir-vilngasya


svasyge tni bhvyanta iti prva-hetor eva | tath mnasdi-pjy bhta-
prva-tat-parikara-ll-savalitatvam api na kalpanmaya kintu yathrtham eva |
yatas tasya prkaya-samaye lls tat-parikar ca ye prdurbabhvus td
cprakaam api nitya tadye dhmni sakhytt eva vartante | asurs tu na tatra
cetan kintu mantramaya-tat-pratim-nibh jey | eva vihrai [BhP 10.14.57]
ity dau, nilyanai setu-bandhair markaa-plavandibhi [BhP 10.14.57] itivat
tat-tal-lln nn-prakai kautukennukriyamatvd bhagavat-sandarbhdau
hi tath sa-nyya daritsti |

atha mnasa-pj-mhtmya yath nrada-pacartre r-nryaa-vkyam


aya yo mnaso yogo jar-vydhi-bhaypaha ity dau

ya caitat paray bhakty sakt kuryn mahmate |


kramoditena vidhin tasya tuymy aha mune || iti |

e kvacit svatantrpi bhavati | manomayy mrter aamatay svtantryea


vidhnt arcdau hdaye vpi yathopalabdhopacrakai [BhP 11.3.51] ity
virhotra-vacanena v-abdt |

atha pj-sthnni vicryante | tni ca vividhni | tatra lagrmdika tat-tad-


bhagavad-krdhihnam iti cintyam | kra-vailakayt | lagrma-il yatra
tatra sannihito hari ity dy-ukte | tatra ca svekrasyaiva
bhagavatodhihna suhu siddhi-karam | tasminn evyatnatas tadya-prkayt
| mrtybhimataytmana [BhP 11.3.49] ity ukte | r-kdn tu mathurdi-
ketra mahdhihnam | mathur bhagavn yatra nitya sannihito hari [BhP
1.10.28] ity-dy-ukte | tath tat-tan-mantra-dhyeya-vaibhavatvena mathur-
vndvandn r-gopla-tpanydau prakhytatvt | mathurdi-ketry
evnyatrdhihne dhynena prakya teu bhagav cintyate |

atha rmat-pratimy tu tad-kraka-rpatayaiva cintayanti kraikyt | il-


buddhi (page 151) kt ki v pratimy harer may iti bhvanntare doa-
ravac ca | evam eva r-bhagavat calcaleti dvividh pratih jva-mandiram
[BhP 11.27.13] ity uktam | pratih pratim jvasya jvayitu paramtmano mama
mandira mad-aga-pratyagair ekkratspadam ity artha | yad v pratih-
lakaena karma prvokt pratim mama tad-spada bhavatty artha | tath
ca r-hayara-pacartre r-mrti-pratih-prasage vio sannihito bhava iti
snnidhya-karaa-mantra-vienantara mantrntaram --

yac ca te parama tattva yac ca jna-maya vapu |


tat sarvam ekato lnam asmin dehe vibudhyatm || iti |

athav jva-mandira sarva-jvn paramraya skd bhagavn eva pratihety


artha | paramopsak ca skt paramevaratvenaiva t payanti | bheda-
sphrter bhakti-vicchedakatvt tathaiva hy ucitam | ittham evokta bhagavat

vastropavtbharaa- patra-srag-gandha-lepanai |
alakurvta sa-prema mad-bhakto m yathocitam || [BhP 11.27.28]

ity atra mm iti sa-premeti ca | ataeva viudharme tm adhiktya ambara prati


r-viu-vkyam
tasy citta samveya tyaja cnyn vyprayn |
pjit saiva te bhakty dhyt caivopakri ||
gacchas tihan svapan bhujas tm evgre ca phata |
upary-adhas tath prve citnayas tm athtmana || ity di |

ataeva tat-pjym vhandikam ittha vykhytam game


vhana cdarea sammukhkaraa prabho |
bhakty niveana tasya sasthpanam udhtam ||
tavsmti tadyatva-darana sannidhpanam |
kriy-sampti-paryanta-sthpana sannibodhanam ||
sakalkaraa prokta tat-sarvga-prakanam || iti |

atra drdi-pjitrc-pj-niedha-vacanam avaiava-drdi-param eva


na dr bhagavad-bhakts te tu bhgavat nar |
sarva-vareu te dr ye na bhakt janrdane || ity ukte |

atha saptame ptram [BhP 7.14.28] ity dau r-nradoktau adhihna-vicre


rmad-arctopi ya prua-mtrtiayas tatrpi jnina, sa ca kaivalya-kmo
bhakty-raya, tasmin prakarae jna-nihya deyni [BhP 7.25.1] ity
upasahre jnina eva dna-ptratvena parmotkarokte | anyatra tu na me
bhakta caturved, nya sukhpo bhagavn ity dau, muktnm api siddhnm
[BhP 6.14.4] ity dau ca bhaktasyaiva tatopy utkara | kim uta tad-upsyy
rmad-arcy | ataeva tm uddiyokta nnuvrajati yo moht [BhP 6.14.4] ity
di | tathpi ptram ity dnm arthopi kramea daryate (page 152)

ptra tv atra nirukta vai kavibhi ptra-vittamai |


harir evaika urva yan-maya vai carcaram ||
devary-arhatsu vai satsu tatra brahmtmajdiu |
rjan yad agra-pjy mata ptrataycyuta || [BhP 7.14.34-35]

[287]

tatra rjasye -- jva-ribhir kra [BhP 7.14.36] ity di |

[288]

sarvem jvnm tmana ca tarpaa-rp saiva bhavatty artha -- pury anena


[BhP 7.14.37] ity di |

[289]

jvena jvayitv jvntarymi-rpeety artha -- tev eva bhagavn [BhP 7.14.38]


ity di | tasmt tratamya-vartant purua pryo manuya ptram | tatra
jndika viiam iti bhagavad-vartanasytiayt | tatrpi tm yvn yath
jndi-parimdikas tathsau ptram ity artha |

[290]
eva sthitepi klenopsaka-dootpattau saty bheda-dy viiam
adhihnntara prakitam ity ha

dv te mitho nm avajntmat npa |


tretdiu harer arc kriyyai kavibhi kt || [BhP 7.14.38]

mithovajnam asammnas tasminn tm buddhir ye bhva dv


kriyyai pjdy-artham arc kt tat-paricary-mrga-daranya s prakitety
artha | etena tda-doa-yuktev api krya-sdhakatvt rmad-arcy dhikyam
eva vyajitam | pratim svalpa-buddhnm ity atra ca alpa-buddhnm apty artha
| nsiha-purndau brahmmbardnm api tat-pj-ravat |

[291]

tatorcy [BhP 7.14.40] | tata eva prabhvt | kecid ity adhihna-vaiiyena


prvatopy uttama-sdhana-tat-par ity artha | nanv avajvad dveepi siddhi
syd ity akytiprasaga-vraecchay prastuta-purua-rpdhihndara-
rakecchay ca ta vrayati upstpi iti |

[292]

atha purueu prvokta-viea jty-din vivoti -- puruev api [BhP 7.14.41]


iti | yo dhatte ta suptra vidu |

[293]

prvokta brhmaa-rpa ptram eva stauti -- nanv asya [BhP 7.14.42] ity
din | jagad-tmano jagati loka-sagraha-dharmdhi-pravartanena tan-niyantur ity
artha | daivata pjyatvena daritam |

|| 7.14 || r-nrado yudhihiram || 286-293 ||

[294]

atha tad-anantardhyyasydv eva teu sarvotkam ha dvbhym --


karma-nih [BhP 7.15.1] ity di |

anena yathtra mumuku-prabhtn jni-pjaiva mukhy, puruntara-pj tu


tad-abhva eva tath prema-bhakti-kmn prema-bhakta-pj jey | tata
prema-bhaktnm api yac cittasya paramraya-rpa (page 153) tad abhivyakte
sutarm evrcy dhikyam api | eva tad-raya-rpasya vilakaa-praka-
sthnatvd eva r-vior vypakatvepi lagrmdiu nirdhraam | tac ca
puruavan nntarymi-dy-apekam | kintu svabhva-nirdea-param eva | tan-
nivsa-ketrdn mah-trthatvpdandin kkadnm api ktrtahtva-
kathant | tath ca sknde

lagrma-il yatra tat-trtha yojana-trayam |


tatra dna japo homa sarva koi-gua bhavet ||
pdme
lagrma-sampe tu kroa-mtra samantata |
kkaepi mto yti vaikuha-bhuvana nara || iti |

tasmd arcy dhikyam eva hi sthitam |

|| 7.15 || r-nrado yudhihiram || 294 ||

[295]

athdhihnantari caivam | yath

sryognir brhma gvo vaiava kha maruj jalam |


bhr tm sarva-bhtni bhadra pj-padni me ||
srye tu vidyay trayy havignau yajeta mm |
tithyena tu viprgrye gov aga yavasdin ||
vaiave bandhu-sat-kty hdi khe dhyna-nihay |
vyau mukhya-dhiy toye dravyais toya-pura-sarai ||
sthaile mantra-hdayair bhogair tmnam tmani |
ketra-ja sarva-bhteu samatvena yajeta mm ||
dhiyev ity eu mad-rpa akha-cakra-gadmbujai |
yukta catur-bhuja nta dhyyann arcet samhita || [BhP 11.11.42-46]

k ca idnm ekdaa pjdhihnny ha srya iti | he bhadra ! adhihna-


bhedena pj-sdhana-bhedam ha srya iti tribhi | trayy vidyay sktair
upasthndin | aga he uddhava ! mukhya-dhiy pra-dy | toye toydibhir
dravyais tarpadin | sthaile bhuvi | mantra-hdayai rahasya-mantra-nysai |
sarvdhihneu dhyeyam ha dhiev etev iti | iti anena prakrea ea
dhisyeu | ity e |

atra sarvatra caturbhujasyaivnusandhne saty api dvidh gati | ekdhihna-


paricaryaivdhihtur upsan-laka | mandira-lepandin tad-adhiht-
pratihy iva | yath vaiave bandhu-sat-kty gov aga yavasdinety di | yato
bandhu-satkro vaiava-viayaka vare tu prabhu-bhva upadiyate | vare tad-
adhneu [BhP 11.2.44] ity dau | tath go-sampradnakam eva yavasdi-bhojana-
dna yujyate | na tu r-caturbhuja-sama-pradnakam abhakyatvt |

yad yad iatama loke yac cti-priyam tmana |


tat tan nivedayen mahya tad nantyya kalpate || [BhP 11.11.41]

iti tatra ca prvam uktam | any tu skd adhihtur upsan-laka | yath hdi
khe dhyna-nihay toye dravyais toya-purasktair ity di | atrgny-dau tad-
antarymi-rpasyaiva cintana kryam |

na jtu nija-prema-sev-vieraya-svbha-rpa-vieasya | sa tu sarvath


parama-sukumratvdi-buddhi-janitay prtyaiva sevanya | yathokta r-
bhagavataiva vastropavtbharaai [BhP 11.27.29] (page 154) ity di | te
yath-bhakti-rty paramevarasypi tath-bhva ryate | yath nradye

bhakti-grhyo hkeo na dhanair dhara-dhara |


bhakty sapjito viu pradadti manoratham ||
tasmd vipr sad bhakti kartavy cakra-pina |
janenpi jaganntha pjita kleah bhavet || [NrP 2.3.3-4] iti |

atra dnta upajvya | vaipartye doa ca | yath grme jalasya pj praast


varsu nindit | yad ukta grue

uci-ukra-gate kle yercayiyanti keavam |


jalastha vividhai pupair mucyante yama-tant ||
dhangame prakurvanti jalastha vai janrdanam |
ye jan npati-reha te vai naraka dhruvam || iti |

evam anyatrpi paricary-vidhau tad-dea-kla-sukhadni atao vihitni | tad-


vipartni niiddhni ca | viu-ymale vio sarva-rtu-carym iti | ataevokta
yad yad iatamo loke [BhP 11.11.40] ity di | tatra tatrea-mantra-dhyna-sthala
ca sarvartu-mukha-maya-manohara-rpa-rasa-gandha-spara-abda-mayatvenaiva
dhytu vihitam asti | anyath tat-tad-grahasya vaiyarthya syt | tasmd agny-
dau tat-tad-antarymi-rpa eva bhvya iti sthitam |

|| 11.11 || r-bhagavn || 295 ||

[296-297]

atha naivedyrpaa-prasage ya krama-dpik-darito niruddha-nmtmako


mantras tasya sthne r-kaikntika-bhakts tu tan-mla-mantram evecchanti |
tath yac ca tan-mukha-jyotir-anugatatvena dhytu vidhyate, tat tu bhojana-
samaye tan-mukha-prasdam eva manyante | bhojana tu yath loka-siddham eva
nara-lltvt r-kasya |

atha jape mantrrthasya nntvepi pururthnukla evsau cintya | yath


rmad-akardv tmanivedana-lakaa-caturthydya-bhvavati mantre tad-
anusandhnenaeti | evam anyepi pj-vidhayo yathyatha yojany |

uddha-bhakti-siddhy-artha sarvs bhaktnm eva uddhatvuddhatva-


rpea dvividho hi bheda sammata iti | tad etad-arcana phalenha

eva kriy-yoga-pathai pumn vaidika-tntrikai |


arcann ubhayata siddhi matto vindaty abhpsitm || [BhP 11.27.49]

ubhayata ihmutra ca | yath --

mm eva nairapekyea bhakti-yogena vindati |


bhakti-yoga sa labhata eva ya pjayeta mm || [BhP 11.27.53]
nairapekyea nirupdhin bhakti-yogena prem | sa ca bhakti-yoga eva
pjy syd ity ha bhaktti |

|| 11.27 || r-bhagavn || 296-297 ||

[298]

yni ctra vaiava-cihnna nirmlya-dhraa-caramta-pndny agni te


ca pthak pthak mhtmya-vnda stra-sahasrev anusandheyam |

athrcandhikri-niraya |

etad vai sarva-varnm ram ca sammatam |


reyasm uttama manye str-dr ca mna-da || [BhP 11.27.4] (page 155)

sarva-varn traivariknm | tath ca smty-artha-sre pdme ca vaikha-


mhtmye

gamoktena mrgea str-drair api pjanam |


kartavya raddhay vio cintayitv pati hdi ||
dr caiva bhavati nmn vai devatrcanam |
sarvepy gama-mrgea kuryur vednukri ||
strm apy adhikro'sti vior rdhandiu |
pati-priya-ratn ca rutir e santan || [PadmaP 6.84.48, 52-4] iti |

viu-dharme5
devaty ca mantre ca tath mantra-prade gurau |
bhaktir aa-vidh yasya tasya ka prasdati ||
tad-bhakta-jana-vtsalya pjy cnumodanam |
suman arcayen nitya tad-arthe dambha-varjanam ||
tat-kath-ravae rgas tad-arthe cga-vikriy |
tad-anusmaraa nitya yas tan-nmopajvati ||
bhaktir aa-vidh hy e yasmin mlecchepi vartate |
sa muni satya-vd ca krtimn sa bhaven nara || iti |

ki ca tattva-sgare
yath kcanat yti ksya rasa-vidhnata |
tath dk-vidhnena dvijatva jyate nm || iti |

atha kte ukla catur-bhu [BhP 11.5.19] ity din yuga-bhede ya copsanym
virbhva-bheda ucyate, sa ca pryika eva | tebhya caturbhyonyem upsan
strd eva | anyathetaropsany klsamvea syt | ryante ca sarvatra yuge
sarvopsak | tasmt sarvair api sarvadpi yatheccha sarva evvirbhv pjy
iti sthtiam | ata etad vai sarva-varn [BhP 11.27.4] ity dika sarva-sammatam
eva ||

5
In HBV 11.615, these verses are attributed to the Gautamya-tantra
|| 11.27 || uddhava r-bhagavantam || 298 ||

[299]

tad etad-arcana vykhytam | asygni cgamdau jeyni | tath r-ka-


janmam-krttika-vrataikda-mgha-snndikam atraivntara-bhvyam | tatra
janmam yath viu-rahasye brahma-nrada-savde

tuy-artha devak-snor jayant-sambhava vratam |


kartavya vitt-hyena bhakty bhakta-janair api |
akurvan yti niraya yvad indr caturdaa || iti |

tath
ka-janmam tyaktv yonyad vratam upsate |
npnoti sukta kicid da rutam athpi v || iti |

vitt-hya coktam aame


dharmya yaaserthya kmya sva-janya ca |
pacadh vibhajan vittam ihmutra ca modate || [BhP 8.19.37] iti |

atha krttiko yath sknde ekata sarva-trthni ity dikam uktv


ekata krttiko vatsa sarvad keava-priya |
yat kicit kriyate puya vium uddiya krttike |
tad-akaya bhavet sarva satyokta tava nrada || iti |

avratena kiped yas tu msa dmodara-priyam |


tiryag yonim avpnoti sarva-dharma-bahikta || iti |

athaikda tatra tvad asy avaiavepi nityatvam | tatra smnyata viu-


dharme vaiavo vtha sauro v kuryd ekda-vratam iti |

saura-pure
vaiavo vtha aivo v sauro (page 156) py etat samcaret iti | vieata ca nrada-
pacartre dknantarvaya-ktya-kathane samay ca pravakymi ity dau |

ekday na bhujta pakayor ubhayor api |


jgara nii kurvta viec crcayed vibhum || iti |

viu-ymalepi tat-kathane dig | biddhaikda-vratam


uklkvibheda csad-vypro vrate tath |
aktau phaldi-bhukti ca rddha caikda-dine ||
dvday ca div-svpas tulasyvacayas tath ||

tatra vior div snnam api niiddhatvenoktam | pdmottara-khae ca vaiava-


dharma-kathane dvda-vrata-nihat iti | tath sknde k-khae saupara-
dvrak-mhtmye cacandra-armao bhagavad-dharma-pratij

adya-prabhti kartavya yan may ka tac chu |


ekday na bhoktavya kartavyo jgara sad ||
mah-bhaktytra kartavya pratyaha pjana tava |
palrdhenpi biddha tu moktavya vsara tava ||
tvat-prtyau may kry dvday vrata-sayut || ity dik |

ata uktam gneye ekday na bhoktavya tad vrata vaiava mahat | iti |

gautamye
vaiavo yadi bhujta ekday pramdata |
viv-arcana vth tasya naraka ghoram pnuyt ||

matsya-bhaviya-purayo
ekday nirhro yo bhukte dvda-dine |
ukl v yadi v k tad vrata vaiava mahat || iti |

sknde
mth pith caiva bhrth guruh tath |
ekday tu yo bhukte viu-loka-cyuto bhavet || iti |

atra vaiavn nirhratva nma mah-prasdnna-parityga eva | tem anya-


bhojanasya nityam eva niiddhatvt | yathokta nrada-pacartre

prasdnna sad grhyam ekday na nrada |


ramdi-sarva-bhaktnm itare ca k kath || iti |

brahma-pure
patra pupa phala toyam anna-pndyam auadham |
anivedya ca bhujta yad hrya kalpitam ||
anivedya tu bhujna pryacitt bhaven nara |
tasmt sarva nivedyaiva vior bhujta sarvad || iti |

jgarasypi nityatva yath sknde um-mahevara-savde


samprpte vsare vior ye na kurvanti jgaram |
bhrayate sukta te vaiavn ca ninday ||
matir na jyate yasya dvday jgara prati |
na hi tasydhikrosti pjane keavasya hi || iti |

tadvat tasya viu-prtidatva ca ryate pdmottara-khae (page 157)


u devi pravakymi dvday ca vidhnakam |
tasy smaraa-mtrea santua syj janrdana || [PadmaP 6.234.3]

bhaviye
ekda mah-puy sarva-ppa-vinin |
bhaktes tu dpan vio paramrtha-gati-prad || iti |

ataeva rmad-ambardn bhakty-eka-nihn mah-prasda-bhuj tad-


vrata darayat r-bhgavatenpi tad-antaraga-vaiava-dharmatvena
sammatam iti dik | pdme krttika-mhtmye ca brhmaa-kanyy krttika-
vrataikda-vrata-prabhvt rmat-satyabhmkhya-bhagavat-prayas-pada-
prptir api ryate | ki bahun | atha mgha saupare

durlabho mgha-msas tu vaiavnm ati-priya |


devatnm ca munn sura-nyaka |
vieea acntha mghavasytivallabha || iti |

sknde brahma-nrada-savde
sarva-ppa-vinya ka-santoaya ca |
mgha-snna sad krya vare vare ca nrada || iti |

bhaviyottare
ekavia-gaai srdha bhogn tyaktv yathepsitam |
mgha-msy uasi sntv viu-loka sa gacchati || iti |

eva r-rma-navam-vaikha-vratdaya ctra jey | etat sarvam api sad-cra-


kathana-dvr vidhatte g paryaan [BhP 3.1.18] ity dau vratni cere hara-
toani iti ||

vratni ekdaydnti | vidura iti prakaraa-labdham |

|| 3.1 || r-uka || 299 ||

[300]

eva tda-vratev api tat-tad-upsakn sva-svea-daivata-vrata suhv eva


vidheyam ity gatam | tathsmin pda-sevrcana-mrge ynair v pdukair vpi
gamana bhagavad-ghe ity din gamokt ye dvtriad-apardhs tath rjann
abhakaa caivam ity din tad-ukt ye cnye bahavas te sarve

mamrcanpardh ye krtyante vasudhe may |


vaiavena sad te tu varjany prayatnata || iti vrhnusrea |

parityjy ity ayenha --

raddhayophta preha bhaktena mama vry api |


bhry apy abhaktopahta na me toya kalpate || [BhP 11.27.18]

raddh-bhakti-abdbhym atrdara eva vidhyate | apardhs tu


sarvendartmak eva | prabhutvavamnata ca jvamnata ca | tasmd
apardha-nidnam atrndara eva parityjya ity artha |

|| 11.27 || r-bhagavn || 300 ||

[301]

mahatm andaras tu sarva-naka ity ha


na bhajati kumani sa ijy
harir adhantma-dhana-priyo rasa-ja |
ruta-dhana-kula-karma madair ye
vidadhati ppam akicaneu satsu || [BhP 4.31.21] (page 158)

adhan ca te tma-dhan ca te priy yasya sa | rasajo bhakti-rasiko hari | ke


kumania ity apekym ha ruteti | ppam apardham ||

|| 4.31 || r-nrada pracetasa || 301 ||

[302]

ki ca

na vikriy viva-suht-sakhasya
smyena vtbhimates tavpi |
mahad-vimnt sva-ktd dhi md
nakyaty adrd api lapi || [BhP 5.10.25]

spaam || 5.10 || rahgana r-bharatam || 302 ||

[303]

atha tathpi prmdike bhagavad-apardhe punar bhagavat-prasdanni kartavyni


| yath sknde avant-khae r-vysoktau

ahany ahani yo martyo gtdhyya pahet tu vai |


dvtriad-apardhs tu kamate tasya keava || iti |

tatraiva dvrak-mhtmye
sahasra-nma-mhtmya ya pahec chuyd api |
apardha-sahasrea na sa lipyet kadcana || iti |

tatraiva rev-khae
dvday jgare vior ya pahet tulas-stavam |
dvtriad-apardhni kamate tasya keava || iti |

tatraivnyatra
tulasy ropaa krya rvaeu vieata |
apardha-sahasri kamate puruottama || iti |

tatra vnyatra krttika-mhtmye


tulasy kurute yas tu grma-ilrcanam |
dvtriad-apardh ca kamate tasya keava || iti |

anyatra
ya karoti hare pj ka-atrkito nara |
apardha-sahasri nitya harati keava || iti |
di-vrhe
savatsarasya madhye tu trthe aukarake mama |
ktopavsa snnena gagy uddhim pnuyt ||
mathury tathpy eva spardha uci bhavet |
anayos trthayor eka ya seveta sukt nara ||
sahasra-janma-janitn apardhn jahti sa || iti |

aukarake kara-ketrkhye | mahad-apardhas tu cukrdin v tat-prty-artha-


ktena nirantara=drgha-klna-bhagavan-nma-krtanena v ta prasdya
kampanya ity avocmaiva | tat-prasda vin tad-asiddhe | ataevokta r-
iva dakea

yosau mayvidita-tattva-d sabhy


kipto durukti-viikhair vigaayya tan mm |
arvk patantam arhattama-nindaypd
dyrdray sa bhagavn sva-ktena tuyet || [BhP 4.7.15] iti |

evam uttaratrpi jeyam |

atha vandanam | tac ca yadyapy arcangatvenpi vartate tathpi krtana-


smaraavat svtantryedty abhipretya pthag vidhyate | evam anyatrpi jeyam |
vandanasya pthag-vidhna cnanta-guaivarya-ravat tad-gunusandhna-
pda-sevdau vidhta-dainyn namaskra-mtre ktdhyavasynm arthe | sa
eva namaskras tasyrcanatvenpy atidia | yath nrasihe (page 159)

namaskra smto yaja sarva-yajeu cottama |


namaskrea cakena sgena hari vrajet || iti |

tad etad-vandana yath

tat tenukamp su-samkamo


bhujna evtma-kta vipkam |
hd-vg-vapurbhir vidadhan namas te
jveta yo mukti-pade sa dya-bhk || [BhP 10.14.8]

yasmd gutmanas tepi gun vimtum [BhP 10.14.7] ity din tdatvam
ucyate tat tasmt | namo namaskram | mukti-pade navama-padrthasya mukter
apy raye paripra-daama-padrthe | yad v muktir iha pacama-stha-
gadynusrea premaiva tat-pade tad-viaye paripra-bhagaval-lakae tvayi
dya-bhg bhavati | bhrt-vaana iva tva tasya dyatvena vartasa ity artha |
mukti-mtra tu sakn namaskreaivsanna syt | yath viu-dharme

durga-sasra-kntram apram abhidhvatm |


eka ke namaskro mukti-trasya deika || iti |

tat te ity atra susamkama iti k | yad v pratikaa nirupdhi-kpayaiva


prabhu tath tath kriyamm anukamp suhu-rpm kamas
tatrnandbhavan t samyak payan vibhvayan tath hd yad v vc yad v
vapu namo vidadhaj jana ity di vykhy jey | namaskrepy apardh caite
parihartavy viu-smty-di-dy | ye khalu eka-hasta-ktatva-vastrvta-
dehatva-bhagavad-agra-pha-vma-bhgtyanta-nikaa-garbha-mandira-gatatvdi-
may |

|| 10.14 || r-brahm bhagavantam || 303 ||

[304]

atha dsyam | tac ca r-vior dsa-manyatvam |

janmntara-sahasreu yasya syn matir d |


dsoha vsudevasya sarvn lokn samuddharet || ity ukta-lakaam |

astu tvad-bhajana-praysa kevala-tdatvbhimnenpi siddhir bhavatty


abhipretyaivottaratra nirdea ca tasya | yathokta janmntara- ity etat-
padyasyaivnte ki punas tad-gata-pr puru sayatendriy iti | r-
prahlda-stutau tat terhattama [BhP 7.9.49] ity di-padye tu nama-stuti-sarva-
karmrpaa-paricary-caraa-smti-kath-ravatmaka dsya ky
sammatam | rmad-uddhava-vkye ca

tvayopabhukta-srag-gandha- vso-'lakra-carcit |
ucchia-bhojino dss tava my jayema hi || [BhP 11.6.46] iti |

tatra tatra ca krya-dvraiva nirdiam | udharaa tu sa vai mana ka-


padravindayo [BhP 9.4.15] ity dau | kma ca dsye na tu kma-kmyay [BhP
9.4.17] bhogecchay ta cakra iti vsanntara-vyavaccheda ||

|| 9.4 || r-uka || 304 ||

[305]

tad etad-dsya-sambandhenaiva sarvam api bhajana mahattara bhavatty ha

yan-nma-ruti-mtrea pumn bhavati nirmala |


tasya trtha-pada ki v dsnm avaiyate || [BhP 9.5.16]

yasya bhagavato nma-ravaa-mtrea yath kathacit tac-chravaena ki puna


samyak tat-tad-bhajanenety artha | (page 160) tarhi dsosmty abhimnena
samyag eva bhajat sarvatra sdhane sdhye ca kim avaiyate | tad-adhikam
anyat kim api nstty artha ||

|| 9.5 || durvs rmad-ambaram || 305 ||

[306]
atha sakhyam | tac ca hitasana-maya bandhu-bhva-lakaam | yan-mitra
paramnandam [BhP 10.14.30] ity atra tathaiva mitra-pada-nyst | yath
rmrcana-candrikym

paricary-par kecit prsddiu erate |


manuyam iva ta drau vyavahartu ca bandhuvat || iti |

asya cottaratra pha prema-virambhavad bhvanmayatvena dsyd apy


uttamatvpekay | ki ca paramevarepi yat sakhya stre vidhyate tan
ncaryam | na devo devam arcayet iti tad-bhvasypi vidhna-ravat | kintu tad-
bhvas tat-sevviruddha iti uddha-bhaktair upekyate | sakhya tu parama-
sevnuklam ity updyata iti | tad etat skd bhajantmaka dsya sakhya ca
kym api daritam asti

tasyaiva me sauhda-sakhya-maitr-
dsya punar janmani janmani syt | [BhP 10.81.29] ity atra rdma-vipra-vkye |

yath r-kasya bhakta-vtsalya dv tad-bhakti prrthayate tasyeti |


sauhda prema ca sakhya hitasana ca maitr upakritva ca dsya
sevakatva ca | tat-samhra eka-vacanam | tasya sambandhi me mama syt, na tu
vibhtir ity etat | tatra nava-vidhy sdhyatvt prem nntarbhvyate | maitr tu
sakhya evntarbhvyeti dsya-sakhye dve eva ghte | atra ca tbhy karmrpaa-
vivsau na vykhytau sksd-bhaktitvbhvt | karmrpaasya phala bhaktir
vivsa ca bhakty-abhinivea-hetur itha prvam uktam | tac ca bhagavad-viaya-
hitasana-maya sakhyam | bhagavat-kta-hitasanasya nityatvt, tena saha
tasya nitya-sahavsc ca | bhajana-vieepi viia sampdayitu ntidukara
syd ity ha

koti-praysosura-blak harer
upsane sve hdi chidravat sata |
svasytmana sakhyur aea-dehin
smnyata ki viayopapdanai || [BhP 7.7.38]

chidravad kavad aliptatvena sad vartamnasya | ntiprayse hetu sarve


dehin ya tm uddha svarpa tasya | smnyata sarvatra nirvieatayaiva
sakh | yathvasara bahir-antakaraa-viaydi-lakaa-myiky nija-premdi-
laka-myiky ca sampatter dnena hitas yas tasya hare | tasmd
ropitn navar viay jypatydnm uprjanai kim iti |

|| 7.7 || r-prahldosura-blakn || 306 ||

[307]

tad yath

mayi nirbaddha-hday sdhava sama-daran |


vae kurvanti m bhakty sat-striya sat-pati yath || [BhP 9.4.66]
atra dntenata sakhytmak bhaktir lakyate |

|| 9.4 || r-vaikuho durvsasam || 307 ||

[308]

eva ca

nt sama-da uddh sarva-bhtnurajan |


ynty ajascyuta-padam acyuta-priya-bndhav || [BhP 4.12.37] (page 161)

acyuta eva priya-bndhavo yem | acyutasya pada tat-santha lokam | acyuta-


abdvtty phalasya kenpy aena vyabhicritva neti dyate ||

|| 4.12 || r-maitreya || 308 ||

[309]

atha tma-nivedanam | tac ca dehdi-uddhtma-paryantasya sarvato-bhvena


tasminn evrpaam | tat-krya ctmrtha-ce-nyatva tan-nyasttma-
sdhana-sdhyatva tad-arthaika-cemayatva ca | ida hy tmrpaa go-
vikrayavata vikrtasya gor vartanrtha virktavat ce na kriyate | tasya ca
reya-sdhakas tat-krtavn eva syt | sa ca gaus tasyaiva karma kuryt | na punar
vikrtavatopti | idam evtmrpaa r-rukmi-vkye

tan me bhavn khalu vta patir aga jym


tmrpita ca bhavatotra vibho vidhehi | [BhP 10.52.39] iti |

atha kecid dehrpaam evtmrpaam iti manyante | yath bhakti-viveke

cint kuryn na rakyai vikrtasya yath pao |


tathrpayan harau deha viramed asya rakat || iti |

kecic chuddha-ketrajrpaam eva | yath rmad-labandru-stotre

vapur-diu yopi kopi v


guatomni yath-tath-vidha |
tad aya tava pda-padmayor
aham adyaiva may samarpita || [Stotra-ratnam 49] iti |

kecic ca dakia-hastdikam apy arpayantas tena tat-karma-mtra kurvate, na tu


dehdikarmety adypi dyate | tad etat sarvtmaka sakryam tma-nivedana
yath --

sa vai mana ka-padravindayor


vacsi vaikuha-gunuvarane
karau harer mandira-mrjandiu
ruti cakrcyuta-sat-kathodaye ||
mukunda-liglaya-darane dau
tad-bhtya-gtra-sparega-sagamam |
ghra ca tat-pda-saroja-saurabhe
rmat-tulasy rasan tad-arpite ||

pdau hare ketra-padnusarpae


iro hkea-padbhivandane |
kma ca dsye na tu kma-kmyay
yathottamaloka-janray rati || [BhP 9.4.18-20]

cakra arpaymsa | ka-padravindayor ity dikam upalakaa tat-sevdnm |


liga r-mrti | layas tad-bhaktas tan-mandirdi | rmat-tulasys tat-pda-
saroja-sambandhi yat saurabha tasmin | tad-arpite mah-prasdn ndau | kma
sakalpa ca dsye nimitte katha cakra | yath yena prakrea uttama-loka-
janray rati s bhaved iti | atra sarvath tatraiva sakhyttma-nikepa kta iti
vaiiypatty smaradimayopsanasyaivtmrpaatvam | evam evoktam --
raddhmta-kathy me avan mad-anukrtanam [BhP 11.19.19] ity rabhya
eva dharme manuy [BhP 11.19.22] iti | yath smaraa-krtana-pda-
sevana-mayam upsanam eva gamokta-vidhimayatva-vaiiypattyrcanam ity
abhidhyate | tato nviviktatvam | snna-paridhndi-kriy csya bhagavat-sev-
yogyatvyaiveti tatrpi ntmrpaa-bhakti-hnir ity anusandheyam | (page 162)

etad tmrpaa r-balv api sphua dyate | udhta cedam tmrpaa


dharmrtha-kma [BhP 7.6.24] ity din r-prahlda-mate | martyo yad tyakta-
samasta-karm nivedittm [BhP 11.29.32] ity din r-bhagavan-matepi |

tad etad tma-nivedana bhva vin bhva-vaiiyena ca dyate | prva yath


martyo yad ity di | uttara yathaikdaa eva dsyentma-nivedanam [BhP
11.11.35] iti | yath ca rukmi-vkye mtmrpita ca bhavata [BhP 10.52.1] iti |

|| 9.4 || r-uka || 309 ||

[310]

tad eva vaidh bhaktir darit | asy coktnm agnm anuktn ca kutracit
kasypy agasyny atra tu tad-itarasya yan-mahimdhikya varyate | tat-tac-
chraddh-bhedena tat-tat-prabhvollspekayeti na paraspara-viruddhatvam |
adhikra-bhedena hy auadhdnm api tdatva dyate |

atha rgnug | tatra viayia svbhviko viaya-sasargecchtiayamaya prem


rga | yath cakur-dn saundarydau | tda evtra bhaktasya r-bhagavaty
api rga ity ucyate | sa rgo vieaa-bhedena bahudh dyate -- yem aha priya
tm suta ca sakh guru suhdo daivam iam [BhP 3.25.35] ity dau | tatra priyo
yath tadya-preyasnm | tm para-brahma-rpa r-sanakdnm | suta r-
vrajevardnm | sakh r-rdmdnm | guru r-pradyumndnm | kasypi
bhrt kasypi mtuleya kasypi vaivhika ity-di-rpa sa eka eva teu bahu-
prakratvena suhda sambandhinm | daivam ia tadya-sevakn r-druka-
prabhtnm iti prasiddham |

atra rmaty mohiny ya khalu rudrasya bhvo jta sa tu ngkta,


anuktatvt | tasya my-mohitatayaiva tda-bhvbhyupagamc ca |

tad eva tat-tad-abhimna-lakaa-bhva-vieaena svbhvika-rgasya vaiiye


sati tat-tad-rga-prayukt ravaa-krtana-smaraa-pda-sevana-vandantma-
nivedana-pry bhaktis te rgtmik bhaktir ity ucyate | tasy ca sdhyy
rga-lakay bhakti-gagy taraga-rpatvt sdhyatvam eveti na tu
sdhana-prakaraesmin pravea |

ato rgnuga kathyate | yasya prvokta rga-viee rucir eva jtsti na tu rga-
viea eva svaya, tasya tda-rga-sudhkara-karbhsa-samullasita-hdaya-
sphaika-mae strdi-rutsu tdy rgtmiky bhakte paripv api rucir
jyate | tatas tadya rga rucy-anugacchant s rgnug tasyaiva pravartate |
eaivvihiteti kecit saj | ruci-mtra-pravtty vidhi-
prayuktatvenpravttatvt | na ca vaktavya vidhy-anadhnasya na sambhavati
bhaktir iti |

pryea munayo rjan nivtt vidhi-edhata |


nairguya-sth ramante sma gunukathane hare || [BhP 2.1.7] iti ryate |

tato vidhi-mrga-bhaktir vidhi-speketi s durbal | iya tu svatantraiva


pravartate iti prabal ca jey | ataevsy janma-lakaa bhakti-vyatirekenya-
trnabhirucim upalakya

s raddadhnasya vivardhamn
viraktim anyatra karoti pusa |
hare padnusmti-nirvtasya
samasta-dukhpyayam u dhatte || [BhP 3.5.13] iti | (page 163)

s prvokt kath ght matis tad-rucir ity artha | vidhi-nirapekatvd eva


prvbhy dsya-sakhybhym etadyayos tayor bheda ca jeya | evam
evokta tan manyedhtam uttamam iti | ataeva vidhy-ukta-kramopi nsym
atydta | kintu rgtmikruta-krama eva |

tatra rgtmiky rucir yath

suht prehatamo ntha tm cya arrim |


ta vikrytmanaivha ramenena yath ram || [BhP 11.8.35]

atra svbhvika-sauhdydi-dharmais tasminn eva svbhvaika-patitva


sthpayitv parasyaupdhika-patitvam ity abhipretam | anyatra patyv ekatva s
gat yasmc caru-mantrhuti-vrat iti chndogya-pariinusrea ktrimam
evtmatvam | tasmin paramtmani tu svabhvata evety tma-abdasypy
abhiprya | ida yadyapi tasmin patitvam anhryam evsti tathpi tmanaiva
mla-bhtenaiva ta vieata krtv yathnypi kany vivhtmakena svtma-
samarpaena kacit patitvenopdatte | tathbhvenritynena paramam anhara-
rpea tena saha rame ram lakmr yath |

[311]

tad eva tasy pigaly rge sva-rucir dyotit | rgnugy pravttir apd |

santu raddadhaty etad yath-lbhena jvat |


viharmy amunaivham tman ramaena vai || [BhP 11.8.40]

amuneti bhva-garbha-ramaena saha | tman manasaiva tvad viharmi | ruci-


pradhnasya mrgasysya mana-pradhnatvam | tat preyas-rpesiddhys
tda-bhajane pryo manasaiva yuktatvt | anena rmat-pratimdau tdnm
apy auddhatya parihtam | eva pittvdi-bhvev apy anusandheyam ||

|| 11.8 || r-pigal || 311 ||

[312-314]

eva preyastvbhimna-may darit | e brahma-vaivarte kma-kalym api


d | sevakatvdybhimnamayy ruci-bhakti cnyatra jey | tasm ams
tanu-bhtm [BhP 7.9.24] ity dau upanaya m nija-bhtya-prvam iti r-
prahlda-vacanam | yath r-nrada-pacartre

kad gambhray vc riy yukto jagat-pate |


cmara-vyagra-hasta mm eva kurv iti vakyasi || iti |

yath sknde sanatkumra-prokta-sahity prbhkara-rjopkhyne


aputropi sa vai naicchat putra karmnucintayan |
vsudeva jaganntha sarvtmna santanam ||
aeopaniad-vedya putrktya vidhnata |
abhiecayitu rj svarja upacakrame ||
na putram abhyarthitavn skd bhtj janrdant |
agre bhagavad-vara ca aha te bhavit putra || ity di |

ataevokta r-nryaa-vyha-stava
pati-putra-suhd-bhrt-pitvan maitravad dharim |
ye dhyyanti sadodyukts tebhyopha namo nama || iti |

atra paty-divad iti dhyeyasya pitvad iti dhytur vieaa jeyam | tath mtvad
iti vatipratyayena prasiddha-tan-mt-janbheda-bhvan naivgkriyate | kintu
tad-anugata-bhvanaiva | eva pit-bhvdv api jeyam | anyath bhagavaty
ahagrahopsanvat tev api doa syt | tath (page 164) dhyyantti prvokta
mana-pradhnatvam evorktam | api-abdena tat-tad-rga-siddhn kaimutyam
kipyate |

nanu, codan-lakaortho dharma [Prva-mms 1.1.2] ity anena prva-


mmsy vidhinaivprva jyata iti ryate | tath ruti-smti-purdi-
pacartra-vidhi vin ity din ymale ruty-dy-ekatarokta-krama-niyama
vin doa ryate | tath

ruti-smt mamaivje yas te ullaghya vartate |


j-cched mama dve mad-bhaktopi na vaiava || iti |

atra ruty-dy-uktvayaka-kriy-niedhayor ullaghana vaiavatva-


vyghtaka ryate | katha tarhi vidhi-nirapekay tay siddhi | ucyate r-
bhagavan-nma-gudiu vastu-akte siddhatvn na dharmavad bhakte codan-
spekatvam | ato jndika vinpi phala-lbho bahutra rutosti | codan tu
yasya svata-pravttir nsti tad-viayaiva | tath kram-vidhi ca tad-viaya |
tasminn eva nn-vikepavati rucy-abhvena rgtmika-bhakti-ailm anabhijnti |
satym api dhvan nimlya v netre [BhP 11.2.35] ity di-nyyena yath kathacid
anuhnata siddhau suhu vartma-praveya kramaa cittbhiniveya ca
maryd-rpa sa nirmyate | anyath santata-tad-bhakty-unmukhat-karatda-
rucy-abhvn marydnabhipatte cdhytmikdibhir utptair vihanyate ca sa iti |
na tu svaya pravttimaty api maryd-nirmam | tasya rucyaiva bhagavan-
manorama-rgtmik-krama-viebhinivet | tad ukta svayam eva
jtvjtvtha ye vai mm [BhP 11.11.33] ity din |

rgtmika-bhaktimat durabhisandhitpy anukaraa-mtrea tdatva-prpti


ryate | yath dhtrtvnukaraena ptany | tad uktam sad-ved iva
ptanpi sakul [BhP 10.14.35] iti | kim uta tadya-rucimadbhis tda-nirantara-
samyag-bhakty-anuhnena | tad uktam

ptan loka-bla-ghn rkas rudhiran |


jighsaypi haraye stana dattvpa sad-gatim ||
ki puna raddhay bhakty kya paramtmane |
yacchan priyatama ki nu rakts tan-mtaro yath || [BhP 10.6.26-27] iti |

ata ukta na mayy eknta-bhaktn gua-doodbhav gu [BhP 10.20.4] iti


| ekntitva khalu bhakti-nih | s rucyaiva v stra-vidhy-dareaiva v jyate |
tato rucer viralatvd uttarbhvenpi yad aikntiktva tat-tasyaikntika-mnino
dambha-mtram ity artha | tatas tad-anadyaiva nind ruti-smti-pura ity din,
na tu ruci-bhvepi tan-nind yukt ptan ity de | tath cokta pdmottara-
khae

svtantryt kriyate karma na ca vedodita mahat |


vinaiva bhagavat-prty te vai paina smt || iti |

prtir atra tda-ruci | tad evam atra trndarasyaiva nind | na tu tad-ajnasya


dhvan nimlya vai ity de | gautamya-tantre tv idam apy uktam (page 165)

na japo nrcana naiva dhyna npi vidhi-krama |


kevala santata ka-carambhoja-bhvinm ||

ajta-tda-rucin tu sad-viedara-mtrdt rgnugpi vaidh-


savalitaivnuhey | tath loka-sagrahrtha pratihitena jta-tda-rucin
ca | atra miratve ca yath-yogya rgnugayaikktyaiva vaidh kartavy | kecid
adakara-dhyna go-dohana-samaya-va-vdya-samka-tat-tat-
sarvamayatvena bhvayanti | yath caike tdam upsana skd vraja-jana-
vieyaiva mahya r-guru-caraair mad-abha-viea-siddhy-artham
upadia bhvaymi | skt tu r-vrajendra-nandana sevyamna evs iti
bhvayanti |

atha ruti-smt mamaivje ity-di-nindita-mtra-svvayaka-kriy-niedhayor


ullaghana dvividham | tau hi dharma-stroktau bhakti-stroktau cetai |
bhagavad-bhakti-vivsena daulyena v prvayorakaraa-karaa-pratysattau na
vaiava-bhvd bhraa | devari-bhtpta-n [BhP 11.5.37] ity dy-ukte,
api cet sudurcra [Gt 9.30] ity-dy-ukte ca | tda-rucimati tu tayaiva rucy
dviatvd apunarbhavdy-nandasypi vch nsti kim uta parama-
ghspadasya | atas tatra svata eva na pravtti | pramddin kadcij jta ced
vikarma tat-kad eva nayaty api | ukta cavikarma yac cotpatita kathacid
dhunoti sarva hdi sannivia [BhP 11.5.38] iti |

atha vaiava-stroktau | tau tarhi viu-santoaika-prayojanv eva bhavata |


tayo ca tdatve rute sati tadya-rga-rucimata svata eva pravtty-apravttau
sytm | tat-santoaika-jvanatvt prti-jte | ataeva na tatra svnugamyamna-
rgtmaka-siddha-bhakta-vieea ktatvktatvayor anusandhna cpekya
syt | kintu tat-ktatve sati vieagraho bhavatty eva viea |

atra kvacic chstrokta-krama-vidhy-apek ca rga-rucyaiva pravartiteti


rgnugntapta eva | ye ca r-gokuldi-virji-rgtmiknugs tat-pars te tu r-
ka-kema-tat-sasargntarybhvdi-kmytmaka-tad-abhiprya-rtyaiva
viaava-laukika-dharmnuhna kurvanti | ataeva rgnugy rucer eva sad-
dharma-pravartakatvt ruti-smt mamaivje ity etad-vkyasya na tad-vartma-
bhakti-viayatvam | kintu bhya-stra-nirmita-buddha-rabha-datttreydi-
bhajana-vartma-viayatvam eva | tathoktam

veda-dharma-viruddhtm yadi deva prapjayet |


sa yti naraka ghora yvad hta-samplavam ||

iti rgnugy vidhy-apravartitym api na veda-bhyatvam | veda-vaidika-


prasiddhaiva s tatra tatra rucitvt | vedeu buddhdn tu varana veda-
bhya viruddhatvenaiva yath --

tata kalau sampravtte sammohya sura-dvim |


buddho nmnjana-suta kkaeu bhaviyati || [BhP 1.3.24] ity di |

tasmd bhavaty eva rgnug samcn | tath vaidhtopy atiayavat ca | maryd-


vacana hy vertham eveti daritam | sa punar veo yath ruci-viea-lakaa-
mnasa-bhvena syn na tath (page 166) vidhi-preraay | svrasika-mano-
dharmatvt tasya | tatra cst tvad-anukla-bhva | parama-niiddhena
pratikla-bhvenpy veo jhaiti syt | tad-vea-smarthyena pratikla-doa-
hni syt | sarvnartha-nivtti ca syd iti bhva-mrgasya balavattve dntopi
dyate | tatra yady anukla-bhva syt tad paramaiknti-sdhya evptau |
atha bhva-mrga-smnyasya balavattva prakaraam utthpyate | r-yudhihira
uvca --

aho aty-adbhuta hy etad durlabhaikntinm api |


vsudeve pare tattve prpti caidyasya vidvia || [BhP 7.1.15]

ekntin parama-jninm api yatas tasya s na sambhavati |

etad veditum icchma sarva eva vaya mune |


bhagavan-ninday veno dvijais tamasi ptita || [BhP 7.1.16]

tamasi narake | bahu-narakdi-bhognantaram eva pthu-janma-prabhvodayena


tasya sad-gati-ravat | ea --

damaghoa-suta ppa rabhya kala-bhat |


sampraty amar govinde dantavakra ca durmati || [BhP 7.1.17] ity di |

spaa |

|| 7.1 || yudhihiro nradam || 312-314 ||

[315-320]

tatrottaram r-nrada uvca aho bhagavan-nindakasya naraka-ptena bhvyam


iti vadatas tava kobhiprya ? bhagavat-p-karatvd v tad-abhvepi
surpndivan niiddha-nind-ravad v | tatra tvad vimhair janair
ninddika prktn tama dei-gun uddhiyaiva pravartate | tata prakti-
paryantrayasya tat-kta-nindder aprkta-gua-vigrahdau tasmin pravttir
nsty eva | na ca jvavat prakti-paryante vastu-jte bhagavad-abhimnosti | tata ca
tena tasya ppi nsty eva | tad etad ha srdhais tribhi --

nindana-stava-satkra- nyakkrrtha kalevaram |


pradhna-parayo rjann avivekena kalpitam || [BhP 7.1.22]

nindana doa-krtanam | nyak-kras tiraskra | nindana-stuty-di-jnrtha


pradhna-puruayor avivekena jvn kalevara kalpita racitam | tata ca

his tad-abhimnena daa-pruyayor yath |


vaiamyam iha bhtn mamham iti prthiva ||
yan-nibaddhobhimnoya tad-vadht prin vadha |
tath na yasya kaivalyd abhimnokhiltmana ||
parasya dama-kartur hi his kensya kalpyate || [BhP 7.1.23-25]

iha prkte loke | yath tat-kalevarbhimnena bhtn mamham iti vaiamya


bhavati, yath tat-ktbhy daa-pruybhy tana-nindbhy nimitta-
bhtbhy his ca bhavati, yath yasmin nibaddhobhimnas tasya dehasya
vadht prin vadha ca bhavati, yath yasybhimno nstty artha | asya
paramevarasya his kena hetun kalpyate | api tu na kenpty artha |
tathbhimbhve hetu kaivalyt | dehendriysuhnn vaikuha-pura-vsinm
[BhP 7.1.35] iti kaimutydi-prpta-uddhatvt | tda-ninddy-agamya-uddha-
sac-cidnanda-vigrahditvd ity artha | tasya tad-agamyatva ca (page 167)
nha praka sarvasya yoga-my-samvta [Gt 7.25] iti r-bhagavad-
gtta |

tda-vailakayena hetu akhilnm tmabhtasya | tatra hetu parasya prakti-


vaibhava-saga-rahitasya | hisy aviayatve hetv-antara damakatu
paramarynanta-aktitvt sarvem eva ik-kartur iti | tad eva yasmd
bhagavato ninddi-ktam vaiamya nsti tasmd yena kenpy upyena sakd yad-
aga-pratimnta-rhit [BhP 10.12.39] ity divat tad-bhsam api dhyyatas tad-
vet tatra vairepi dhyyatas tad-veenaiva ninddi-kta-ppasypi nt tat-
syujydika yuktam ity ayenha tasmd ity dibhi | tath hi

tasmd vairnubandhena nirvairea bhayena v |


sneht kmena v yujyt kathacin nekate pthak || [BhP 7.1.26]

yujyd iti sneha-kmdn vidhtum aakyatvt sambhvanym eva li |


vairnubandhdnm ekatarepi yujyd dhyyec cet tad bhagavata pthag
nekate tad-vio bhavatty artha | vairnubandho vaira-bhvviccheda |
nirvairo vairbhva-mtram audsnyam ucyate | tena kmdi-rhityam apy yti |
vairdi-bhva-rhityam ity artha | tena v vaird-bhva-rhityena yujyt |
vihitatva-mtra-buddhy dhyyeta | dhynopalakita bhakti-yoga kuryd ity
artha | sneha kmtirakta parasparam aktrima prema-viea | sa tu sdhake
tad-abhirucir eva | tad eva sarve tad-vea eva phalam iti sthite jhaiti tad-
vaa-siddhaye teu bhva-maya-mrgeu ninditenpi vairea vidhi-mayy bhakter
na smyam ity ha --

yath vairnubandhena martyas tan-mayatm iyt |


na tath bhakti-yogena iti me nicit mati || [BhP 7.1.27]

vairnubandheneti bhayasypy upalakaam | yath-aighryea tan-mayat tad-


viat bhakti-yogena vihitatva-mtra-buddhy kriyamena tu na tath | st
tda-vastu-akti-yuktasya teu prakamnasya bhagavato bhagavad-
vigrahbhsasya v vrt | prktepi tad-bhva-mtrasya bhvyvea-phala
mahad dyata iti sa-dnta tad eva pratipdayati

ka peaskt ruddha kuyy tam anusmaran |


sarambha-bhaya-yogena vindate tat-svarpatm ||
eva ke bhagavati my-manuja vare |
vairea pta-ppmnas tam pur anucintay || [BhP 7.1.28-29]

sarambho dveo bhaya ca tbhy yogas tad-veas tena | tat-svarpat tasya


svam tmya-rpam ktir yatra tat tm tat srpyam ity artha | evam iti eva
apyartha | narkti-para-brahmatvd myayaiva prkta-manujatay
pratyamne |
nanu kasya preaskd-dvee ppa na bhavati | tatra tu tat syd ity akyha
vairea ynucint tad-veas tayaiva pta-ppmnas tad-dhynveasya tdk-
aktitvd iti bhva |

na ca stra-vihitenaiva bhagavad-dharmea siddhi syn na ca tad-vihitena


kmdineti vcyam | (page 168)

kmd dved bhayt snehd yath bhaktyevare mana |


veya tad-agha hitv bahavas tad-gati gat || [BhP 7.1.29]

yath vihitay bhaktya vare mana viya tad-gati gacchanti tathiavvihitenpi


kmdin bahavo gat ity artha | tad-agha teu kmdiu madhye yad-dvea-
bhayayor agha bhavati tad dhitvaiva | bhayasypi dvea-savalitatvd
aghotpdakatva jeyam |

atra kecit kmam apy agha manyante | tatreda vicryate bhagavati kevala
kma eva kevala-ppvaha ki v pati-bhva-yukta | athav upapati-bhva-
yukta iti | sa eva kevala iti cet sa ki dvedi-gaapatitvt tadvat svarpeaiva v |
parama-uddhe bhagavati yad-adhara-pndika yac ca kmukdy-ropaa
tentikramea v ppa-ravaena v | ndyena --

ukta purastd etat te caidya siddhi yath gata |


dviann api hkea kim utdhokaja-priy || [BhP 10.29.13]

ity atra dveder nyakktatvt tasya tu stutatvt | ata ca priy iti snehavat
kmasypi prtytmakatvena tadvad eva na doa | tdn kmo hi premaika-
rpa | yat te sujta-caramburuha staneu bht anai priya dadhmahi
karkaeu [BhP 10.31.19] ity dv atikramypi sva-sukha tadnuklya eva
ttparya-darant sairindhrys tu bhvo riras-pryatvena r-gopiknm iva
kevala-tat-ttparybhvt tad-apekayaiva nindyate na tu svarpata | snaga-
tapta-kucayo [BhP 10.48.6] ity dau ananta-caraena rujo mjanti iti parirabhya
kntam nanda-mrtim iti krya-dvr tat-stutai | tatrpi sahoyatm iha preha
[BhP 10.48.8] ity atra prty-abhivyakta ca |

ataeva
saiva kaivalya-ntha ta prpya duprpyam varam |
aga-rgrpaenho durbhagedam aycata || [BhP 10.48.8]
durrdhya samrdhya viu sarvevarevaram |
yo vte mano-grhyam asattvt kumany asau || [BhP 10.48.11]

iti caiva yojayanti | kaivalyam ekntitvam | tena yo ntha sevanyas tam | pur
tda-trivakratvdi-lakaa-daurbhgyavaty api | aho caryam aga-rgrpaa-
lakaena bhagavad-dharmena kraena sampratda sahoyatm iha preha
dinni katicin may ramasva [BhP 10.48.8] ity di-lakaa saubhgyam aycata
iti | ata

kim anena kta puyam avadhtena bhiku |


riy hnena lokesmin garhitendhamena ca || [BhP 10.80.25]
iti rdma-vipram uddiya purajana-vacanavad eva tathokti | nanu kmuk s
kim iti lghyate | tatrha durrdhyam iti | yo mano-grhya prktam eva
viaya vte kmayata asv eva kuman | s tu bhagavantakeva kmayata iti
parama-sumaniyeveti bhva | tad eva tasya (page 169) kmasya dvedi-
gantaptitva parihtya tena ppvahatva parihtam |

atha kmukatvdy-ropady-adhara-pndi-rpas tatra vyavahropi ntikrama-


hetu | yato lokavat tu ll-kaivalyam iti nyyena ll tatra svabhvata eva siddh |
atra ca r-bhr-lldbhis tasya tda-lly r-vaikuhdiu nitya-siddhatvena
svatantra-ll-vinodasya tasybhiruci-tattvenaivvagamyate | tath tat-preyas-
jannm api tat-svarpa-akti-vigrahatvena param-uddha-rpatvt tato
nynatbhvc ca tad-adhara-pndikam api nnurpa prva-yukty tad-
abhirucitam eva ca | na ca prkta-vm-janena doa prasajanya | tad-yogya
tda bhva svarpa-akti-vigrahatva ca prpyaiva tad-icchayaiva tat-
prpte |

atha ppa-ravaena ca na ppvahosau kma | tad-aravad eva | atata pati-


bhva-yukte ca tatra sutar na doa, pratyuta stuti ryate |

y samparyacaran prem pda-savhandibhi |


jagad-guru bhart-buddhy ts ki varyate tapa || [BhP 10.9.27] iti |

mahnubhva-munnm api tad-bhva ryate | yath r-mdhvcrya-dhta


kaurma-vacanam

agni-putr mahtmnas tapas strtvam pire |


bhartra ca jagad-yoni vsudevam aja vibhum || iti |

ataeva vandita pati-putra-suhd-bhrt ity din |

athopapati-bhvena na ca ppvahosau yat paty-apatya-suhdm anuvttir aga


[BhP 10.29.19] ity din tbhir evottaritatvt | gopn tat-patn ca [BhP
10.33.35] ity din r-uka-vacanena ca |

na prayeha niravadya-sayuj
sva-sdhu-ktya vibudhyupi va [BhP 10.32.22]

ity atra niravadya-sayujm ity anena svaya r-bhagavat ca | tdnm


anyem api tad-bhvo dyate | yath pdmottara-khaa-vacanam

pur maharaya sarve daakraya-vsina |


dv rma hari tatra bhoktum aicchat suvigraham ||
te sarve strtvam pann samudbhts tu gokule |
hari samprpya kmena tato mukt bhavravt || [PadmaP 6.245.164] iti |

ata puruev api str-bhvenodbhavd bhagavad-viayatvn na prkta-kma-


devodbhvita prkta kmosau kintu skn manmatha-manmatha [BhP
10.32.2] iti ravat | gamdau tasya kmatvenopsanc ca
bhagavataivodbhvitoprkta evsau kma iti jeyam | rmad-uddhavdn
parama-bhaktnm api ca tac-chlgh ryate et para tanu-bhto bhuvi gopa-
vadhva [BhP 10.47.51] ity dau | ki bahun rutnm api tad-bhvo bhad-
vmane prasiddha | yatas tatra rutayopi nitya- (page 170) siddha-gopik-
bhvbhiliyas tad-rpeaiva tad-gantaptinyo babhvur iti prasiddhi | etat
prasiddhi-scakam evaitad ukta tbhir eva --

nibhta-marun-mano-'ka-dha-yoga-yujo hdi yan


munaya upsate tad arayopi yayu smarat |
striya uragendra-bhoga-bhuja-daa-viakta-dhiyo
vayam api te sam sama-doghri-saroja-sudh || [BhP 10.87.23] iti |

vispaa cyam artha | yad brahmkhya tattva stra-dy praysa-


bhulyena munaya upsate tad arayopi yasya smarat tad-upsana vinaiva
yayu | tath striya r-gopa-subhruvas te tava r-nandanandana-rpasya
urugendra-dehat-tulyau yau bhuja-daau tava viakta-dhiya satyas tavaivghri-
saroja-sudhs tadya-spara-viea-jti-prema-mdhuryi yayu | vaya rutayopi
samadas tat-tulya-bhv satya sams tda-gopiktva-prpty tat-smyam
pts t evghri-rajo-sudh ytavatya ity artha |

artha-vad vibhakti-parima |aghrti sdarokti | atra tad arayopi yayu


smarad ity anena bhva-mrgasya jhaity artha-sdhanatva daritam | sama-
da ity anena rgnugy eva tatra sdhakatamatva vyajitam | anyath sarva-
sdhana-sdhya-viduya rutayonyatraiva pravarteran | tath smaraa-para-
yugma-dvayesmin sva-sva-yugme prathamasya mukhyatva dvityasya gauatva
daritam | ubhayatrpy api-abda-shityenottaratra phd ekrthat-prpte | ata
striya iti nity r-gopik eva t jey | tathaiva rutibhir iti r-ka-nitya-
dhmni t d iti bhad-vmana eva prasiddham | tad eva sdhu vykhytam
kmd dvet ity dau tad-agha hitv ity atra teu madhye dvea-bhayayor yad-
agham ity di |

[321]

atha bahavas tad-gati gat ity atra nidarayam ha --

gopya kmd bhayt kaso dvec caidydayo np |


sambandhd vaya snehd yya bhakty vaya vibho || [BhP 7.10.30]

gopya iti sdhaka-car gop-vie prvvasthm evvalambyocyate |


vayam iti yath r-nradasya hi pryujyamne mayi t uddh bhgavat
tanum [BhP 1.6.28] ity-dy-ukta-rty prada-dehatve siddhe tena svaya vayam
iti prvvasthm avalambyocyate | tatraiva vaidh bhakti | adhun labdha-rgasya
tasya na mayy eknta-bhaktn gua-doodbhav gu [BhP 11.20.36] iti
nyyena vidhy-anadhn rgtmikaiva virjata iti | ataeva tad-gati gat iti te
phala-prpter apy attatva-nirdea | atra t gopya ivdhunkya ca tad-gudi-
ravaenaiva tad-bhv bhaveyu | yathoktam --
ruta-mtropi ya str prasahykarate mana |
uru-gyoru-gto v payantn ca ki puna || [BhP 10.90.17] iti |

athav prada-carasypi caidyasygantukopadravbhsa-na-daranenaiva


sdhakatva-nirdea | sambandhd ya sneho rgas tasmd vayo yya ca ity
ekam | tasmd vairnubandhena ity dau kmt ity dau coktasyaivrthasyo-
dharaa-vkyesmin tad-aikrtykayamatvt | pacnm (page 171) iti
vakyamnurodht | ubhayatrpi sambandha-snehayor dvayor api
vidyamnatvc ca sambandha-grahaa rgasyaiva vieatva-jpanrtham |
gopvad atrpi sdhaka-car vi-vie pava-sambandhi-vie ca
prvvasthm avalambya sdhakatvena nirdi | ata sambandhaja-snehepi tad-
abhiruci-mtra jeyam | bhakty vihitay | asy eva pratilabdhatvena bhva-
mrga nirdeum upakrntatvt |

[322]

yadi dveepi siddhis tarhi vea kim iti narake ptita ity akyha --

katamopi na vena syt pacn purua prati [BhP 7.1.31]

purua bhagavanta prati lakyktya pacn vairnubandhdn madhye


vea katamopi na syt | tasya ta prati prsagika-nind-mtrtmaka vaira
na tu vairnubandha | tatas tvra-dhynbhvt ppam eva tatra pratiphalitam iti
bhva | tatosura-tulya-svabhvair api tasmin sva-mokrtha vaira-
bhvnuhna-shasa na kartavyam ity abhipretam | ataeva ye vai bhagavat
prokt [BhP 11.2.32] ity der apy ativyptir vyhanyate anabhipretatven-
proktatvt |

[323]

yasmd eva

tasmt kenpy upyena mana ke niveayet || [BhP 7.1.31] iti |

atrpi prvavan niveayed iti sammati-mtra na vidhi | kenpi tev apy upyeu
yuktatamenaikenety artha | ajp uas t>ad<ca-bahu-prayatna-sdhya-vaidh-bhakti-
mrgea cirt sdhyate sa evcird bhva-viea-mtrea tatra ca dvedinpi |
tasmd evabhte parama-sad-gua-svabhve tasmin drestu pmara-jana-
bhvyasya vairasya vrt ko vdhama audsyam avalambya prtim api na kuryd iti
rgnugym eva tac ca yuktatamatvam agkta bhavati |

|| 7.1 || r-nrada yudhihiram || 312-323 ||

[324]

tad eva bhva-mrga-smnyasyaiva balavattvepi kaimutyena rgnugym


evbhidheyatvam ha
vairea ya npataya iupla-paura-
lvdayo gati-vilsa-vilokandyai |
dhyyanta kta-dhiya ayansandau
tat-smyam pur anurakta-dhiy puna kim || [BhP 11.5.48]

kti-dhiyas tat-tad-kr dhr yem | evam evokta grue

ajnina sura-vara samadhikipanto


ya ppinopi iupla-suyodhandy |
mukti gat smaraa-mtra-vidhta-pp
ka saaya parama-bhakti-mat jannm || iti |

atp yath vairnubandhena [BhP 7.1.26] ity atra vairnubandhasya sarvata


dhikya na yojanyam | yac ca

mayi sarambha-yogena nistrya brahma-helanam |


pratyeyata nika me klenlpyas puna || [BhP 3.16.30] iti |

iti jaya-vijayau prati vaikuha-vacanam | tad api tad-apardhbhsa-bhogrtham


eva sarambha-yogbhsa vidhatte tat-prptes tayo svbhvaika-siddhatvt |
yuddha-llrtham eva tat-prapacant |

atra dvedv api kecid bhaktitva manyante | tad asat | bhakti-sevdi-abdnm


nuklya eva (page 172) prasiddher vaire tad-virodhatvena tad-asiddhe ca |
pdmottara-khae ca bhakti-dvedn ca bhedovagamyate

yogibhir dyate bhakty nbhakty dyate kvacit |


drau na akyo roc ca matsard v janrdana | [PadmaP 6.238.83] ity atra ca |

nanu manyesurn bhgavatn [BhP 3.2.24] ity dau rmad-uddhava-vkye tem


api bhgavatatva nirdiyate | maiva | yato manya ity anenotprekvagamn na
svaya bhgavatatva tatrsty eva sidhyatti | s cotprek tena tac-
chokautkahyavat kevala-darana-bhgyenaiva racit yuktaiva | yath hanta
vayam eva bahirmukh | yem anti-samaye tan-mukha-candramaso darana-
sambhvanpi na vidyate | yebhya csur api bhgavat | ye khalu tadn tan-
mukha-candramaso darana-saubhgya prpur iti | tasmn na dvedau
kathacid api bhaktitvam |

|| 11.5 || r-nrada r-vasudevam || 324 ||

[325]

tad eva rgnug sdhit | s ca r-ka eva mukhy | gopya kmt [BhP
7.1.29] ity din tasminn eva daritatvt | daitynm api dveepi tasminn
evvea-lbha-darant | siddhi-prpte ca | nnyatra tu kutrpy ainy ae v |
ataevoktam tasmt kenpy upyena mana ke niveayet ity di | atas tda-
jhaity-vea-hetpsan-lbhd eva svayam ekdae vaidhopsan svasmin nokt |
kintv anyatra caturbhujkra eva | tatra ca uddhasya rgasya r-gokula eva
darant tatra tu rgnug mukhyatam yatra khalu svaya bhagavn api te
putrdi-bhvenaiva vilasati | ye yath m prapadyante [Gt 4.11] ity de |
mallnm aanir [BhP 10.43.14] ityde | svecchmayasya [BhP 10.14.2] ity asmc
ca | tata ca bhakta-kartka-bhojana-pna-snapana-bjandi-lakaa-llanecchpi
tasyktrimaiva jyate | sdhraa-bhakti-sad-bhvenaiva hi

patra pupa phalatoya yo me bhakty prayacchati |


tad aha bhakty-upahtam anmi prayattmana || [BhP 10.81.3] ity uktam |

r-ukadevena ca tad etad evkkay lghitam |

pda-savhana cakru kecit tasya mahtmana |


apare hata-ppmno vyajanai samabjayat || [BhP 10.15.15] ity din |

nnena caivaryasya hni | tadnm api tasyaivaryasynyatra sphurad-rpatvt |


bhaktecchmayatvasya ceitari praasanya-svabhvatvd eva | yath r-
vrajevar-baddha eva yamalrjuna-moka ktavn tdaivaryepi tasmin r-
vrajevar-vayataiva r-ukadevena vandit eva sandarit hy aga [BhP
10.9.19] ity din | tasmd ye cdypi tadya-rgnug-pars tem api r-
vrajendra-nandanatvdi-mtra-dharmair upsan yukt | yath r-
govardhanoddharaa-labdha-vismayn r-gopn pratyukta svaya bhagavataiva
viu-pure --

yadi vosti mayi prti lghyoha bhavat yadi |


tad-tma-bandhu-sad buddhir va kriyat mayi || [ViP 5.13.11] iti | (page 173)

tadrc bandhu-sad bndhav kriyat mayi iti v pha | tath

nha devo na gandharvo na yako na ca dnava |


aha vo bndhavo jto nta cintyam atonyath || [ViP 5.13.12] iti |

yuv m putra-bhvena vsakt [BhP 10.3.36] ity atra tu r-vasudevdnm


aivarya-jna-pradhnatvd dvyatmikaiva bhagavad-anumatir jey | prg-
janmany api tayos tapa-di-pradhnaiva bhaktir ukt |

ata r-vrajevary punas tan-mukha-da-vaibhavatvam alghitv putra-sneha-


may mydy-eka-paryy tat-kpm eva bahu-manyamnas tda-bhgya ca
r-vrajevarasya ca bhgya tda-blya-llocchalyamna-putra-bhvena
rjamna-mati-lghitavn rj nanda kim akarod brahman [BhP 10.8.36] ity di-
dvayena | r-munirja ca tda-tat-premaiva lghitavn eva sandarit hy
aga hari [BhP 10.9.29] ity din |

tad eva r-vasudeva-devakyv upalakya r-nrado sdhakn prati


daranliganlpai [BhP 11.5.43] ity din yad upadiavn | tatra k ca yath
putropallanenaiva bhgavata-dharma-sarvasva-nipatte ity e |
tath mpatya-buddhim akth ke sarvevarevare [BhP 11.5.45] iti | etad api
tad-avirodhena kym evam avatritam | yath nanu, putra-sneha cen moka-
hetus tarhi sarvepi mucyeran tatrha mpatya-buddhim iti ity etat |

tasminn apatyatva prptepi tasmis tda-bhvan-vaa gatepi asti


svbhvika pramaivaryam adhikam iti bhva | yad v prvavann
rogama kintv a-kro niedhe abhve na hy ano na ity abda-kot | tato
niedha-dvayd apatya-buddhim eva kuru ity artha |

ataeva jnjnayor andarea kevala-rgnugy evnuhiti praast |


jtvjtvtha ye vai mm [BhP 11.11.33] ity din | tasmt r-gokula eva
rgtmiky uddhatvt tad-anug bhaktir eva mukhyatam iti sdv evoktam |

tad evam anyatrsambhavatay rgnugm tma-dy pra-bhagavatt-dy ca


r-ka-bhajanasya mhtmya mahad eva siddham | tatrpi gokula-lltmakasya
| atha tad-bhajana-mtrasya mhtmyam upakramata eva yath --

munaya sdhu poha bhavadbhir loka-magala |


yat kta ka-samprano yentm suprasdati || [BhP 1.2.5] iti |

tatraitad vaktavya prva manasa prasda-hetu pa | anena tu r-ka-


prana-mtrasya tad-dhetunokt | na tu sa vai pus paro dharma [BhP 1.2.6]
ity din tadynantara-prakarae yath mahat prayatnena karmrpaam rabhya
bhakti-nih-paryanta eva jte prdurbhvnantara-bhajanasya tad-dhetunokt
tatheti | ataevvatrntara-kathy api tad-abhinivea eva phalam ity ha --

harer adbhuta-vryasya kath loka-sumagal |


kathayasva mahbhga yathham akhiltmani ||
ke niveya nisaga manas tyakye kalevaram | [BhP 2.8.3-4] iti |

hares tad-avatra-rpasya | akhiltmani sarvini ke rmad-arjuna-sakhe ||

|| 2.8 || rj || 325 ||
(page 174)

[326]

tath rmad-uddhava-savdnte ca yath | tatra yadyapi prvdhyya-samptau


ukty jna-yoga-caryy bhakti-saha-bhvenaiva svaphala-janakatva r-
bhagavatokta tathpi t jna-yoga-carym aatopy anagkurvat
paramaikntin rmad-uddhavena

su-dustarm im manye yoga-carym antmana |


yathjas pumn sidhyet tan me brhy ajascyuta ||
pryaa puarkka yujanto yogino mana |
vidanty asamdhnn mano-nigraha-karit || [BhP 11.29.1-2] iti |
atra sva-vkye tasy dukaratvena prya phala-paryavasyitvbhvena coktatvt |
uryamy bhaktes tu sukaratvenvayaka-phala-paryavasyitvena
cbhipretatvt | tad-bhaktir eva kartavyeti svbhipryo darita | tad eva t
jna-yoga-carym andtya bhaktim evpi kurvs tava r-ka-rpasyaiva
bhakti tds tu jna-yogdi-phalndareaiva kurvantti punar ha caturbhi

athta nanda-dugha padmbuja


has rayerann aravinda-locana |
sukha nu vivevara yoga-karmabhis
tvan-myaym vihat na mnina || [BhP 11.29.3]

yasmd eva kecana vidanti athnta ata eva ye has srsra-viveka-catur


te tu samastnanda-praka padmbujam eva tu niicta sukha yath syt tath
rayeran sevante | padmbujasya sambandhi-padnurakti skd dyamna-
tvadya-padmbujbhivyajanrth | am ca uddha-bhakt yoga-karmbhis tvan-
myay ca vihat kta-bhaktnuhnntary na bhavanti | yato na ca mninas te
mninopi na bhavanti | pururtha-sdhane bhagavato nirupdhi-dna-jana-kpy
eva sdhakatamatva manyante na yogi-prabhtivat sva-prayatnasyety artha |

[327]

evambhtasya bhaktasya jna-yogdn yat phala tan-mtra na kintv anyan


mahad evety ha

ki citram acyuta tavaitad aea-bandho


dsev ananya-araeu yad tma-sttvam |
yorocayat saha mgai svayam var
rmat-kira-taa-pita-pda-pha || [BhP 11.29.4]

aea-bandho dsev ananya-araeu, yad v aem asura-paryantn yo


bandhur mokdi-dnair nirupdhi-hita-kr he tathbhta tavaitat ki citra
yad-ananya-araeu jna-yoga-karmdy-anuhna-vimukheu dseu uddha-
bhakteu bali-prabhtiu tma-sattva te ya tm tad-adhnatvam ity artha |
tad uktam na sdhayati m yoga [BhP 11.12.1] ity di | tasya tava tath-
bhteu na jti-gudy-apek cety antaraga-llym api dyata ity ha ya iti |
saheti saha-bhva sakhyam ity artha | mgair vndvana-cribhi | svaya tu
kathambhtopi varm ity di-lakaopi | var r-iva-brahmdaya |
jna-yogdi-parama-phala-rpi y muktis t daityebhyo dadsi | pavdi-
sakhya-dautya-vrsandi-sthitivad dsn tu svayam adhno bhavasi |
ataevambhtasya r-kasyaiva tava bhaktir mukhyeti bhva |

[328]

phalitam ha --(page 175)

ta tvkhiltma-dayitevaram ritn
sarvrtha-da sva-kta-vid visjeta ko nu |
ko v bhajet kim api vismtayenu bhtyai
ki v bhaven na tava pda-rajo-ju na || [BhP 11.29.5]

tam evambhta tv sva-kta-vit prasanna-vadanmbhoja padma-


garbhruekaam [BhP 7.28.13] ity di-r-kapila-devopadeata sva-
saundarydi-sphrti-lakaa svasmin kta tvadyopakra yo vetti sa ko nu
visjet tac cpi citta-baia anakair viyukte [BhP 7.28.34] iti tad-
upadiodhikri-vieavat parityajyate ? na kopty artha | tasmd yas tyajati sa
ktaghna eveti bhva | kathambhta tvm ? svarpata evkhilnm tman
dayita pra-koi-preham vara cety di | tath nu vitarke, tvad-vyatirikta
kim api devatntara dharma-jndi-sdhana bhtyai aivaryya sasrasya
vismtaye mokya v ko bhajeta | na kopty artha | asmka tu tat tat phalam
api tva-bhakter evntarbhtam ity ha ki ceti | vabdena tatrpy andara
scita | tad ukta yat karmabhir yat tapas [BhP 11.20.32] ity di |

naivopayanty apaciti kavayas tavea


brahmyupi ktam ddha-muda smaranta |
yontar bahis tanu-bhtm aubha vidhunvann
crya-caittya-vapu sva-gati vyanakti || [BhP 11.29.6]

he a ! kavaya sarvaj brahma-tulyyuopi tat-kla-paryanta bhajantopty


artha | tava ktam upakram ddha-muda upacita-tvad-bhakti-paramnand
santa smarantopaciti pratyupakram nyam iti yvat | t na upayanti
payanti | tasmn na visjed ity uktam | ktam ha yo bhavn tanu-bht tvat-
kp-bhjanatvena kecit sakala-tanu-dhri bahir crya-vapu guru-
rpea, anta caittya-vapu citta-sphurita-dhyeykreubha tvad-bhakti-
pratiyogi sarva vidhunvan sva-gati svnubhava vyanakti iti |

|| 11.29 || rmad-uddhava || 326-329 ||

[330]

tathaiva sva-bhakter atiayitva r-bhagavn api tad-anantaram uvca | tatra ca


tdn prati uddh sva-bhakti hanta te kathayiymi [BhP 11.29.8] ity di-
caturbhir uktvpy etdn prati ca karuay sva-bhajana-pravartanrtham anyad-
vicritavn caturbhi | yata pryao lok spardhdi-par kathacid
antarmukhatvepi sarvntarymi-rpa-tvad-bhajana-mtra-jnina ity locya
kpay te spardhdn jhaiti drkartu svasminn evntar-mukh-kartu ca
viabhyham ida ktsnam ekena sthito jagat [Gt 10.42] ity dy-ukta-tad-
antarymi-rpa-svasya bhajana-sthne sva-bhajanam upadiavn | yath --

mm eva sarva-bhteu bahir antar apvtam |


kettmani ctmna yath kham amalaya || [BhP 11.29.12]

k ca antarag bhaktim ha mm iti tribhi | sarva-bhtev tmani


ctmnam vara-sthita mm eva keta ity e | (page 176)

kathambhtam varam ? bahir anta pram ity artha | tat kuta ? apvtam
anvaraam | tad api kuta ? yath kham anagatvd vibhutvc cety artha | atra
mm eveti r-ka-rpam evekata, na tu kevalntarymi-rpam ity
abhipryeaivntarag bhaktim heti vykhytam |

[331]

tata ca

iti sarvi bhtni mad-bhvena mah-dyute |


sabhjayan manyamno jna kevalam rita ||
brhmae pukkase stene brahmayerke sphuligake |
akrre krrake caiva sama-dk paito mata || [BhP 11.29.13-14]

kevala jnam antarymi-dim ritopti prvokta-prakrea sarvi bhtni


mad-bhvena teu mama r-ka-rpasya yo bhvostitva tad-viiatay
manyamna sabhjayan paito mata | mad-dy brhmadiu sama-dk
sama mm eva payatti |

[332]

tata ca narev abhkam [BhP 11.29.15] ity din tda-svopsan-vieasya


jhaiti spardhdi-ksaya-lakaa phalam uktv visjya [BhP 11.29.16] itydin
tath-da-sdhana sarva-namaskram upadiya yvat [BhP 11.29.17] ity din
tdopsany avadhi ca sarvatra svata sva-sphrtim uktv sarva [BhP
11.29.18] ity din --

navyavad dhdaye yaj jo brahmaitad brahma-vdibhi |


na muhyanti na ocanti na hyanti yato gat || [BhP 4.30.20]

iti pracetasa prati r-bhagavad-vkye ta-ky ca tasya bhagavata pratipada-


navya-sphrtir eva brahmetti yad ukta tad eva tat phalam ity uktv, yad v
katham anyvatrasya brahmat bhavatti gopla-tpan-prasiddha-brahmety-
abhidhna-narkti-para-brahma-rpa-sphrtis tat-phalam ity uktv tenaiva
tdopsan sarvordhvam api praasati

aya hi sarva-kalpn sadhrcno mato mama |


mad-bhva sarva-bhteu mano-vk-kya-vttibhi || [BhP 11.29.19]

sarva-kalpn sarvopyn sadhrcna samcna | mad-bhvo mama r-


ka-rpasya bhvan |

[333]

etac ca r-ka-bhajanasyntarymi-bhajand apy dhikya r-


gtopasahrnusreaivoktam --

vara sarva-bhtn hddeerjuna tihati |


bhrmayan sarvabhtni yantrrhni myay ||
tam eva araa gaccha sarvabhvena bhrata |
tatprasdt par nti sthna prpsyasi vatam ||
iti te jnam khyta guhyd guhyatara may |
vimyaitad aeea yathecchasi tath kuru ||
page 177)
sarva-guhyatama bhya u me parama vaca |
iosi me dham iti tato vakymi te hitam ||
man-man bhava mad-bhakto mad-yj m namaskuru |
mm evaiyasi satya te pratijne priyosi me ||
sarva-dharmn parityajya mm eka araa vraja |
aha tv sarva-ppebhyo mokayiymi m uca || [Gt 18.61-66] iti |

atra ca guhya prvdhyyokta jnam | guyataram antarymi-jnam | sarva-


guhyatama tan-manastvdi-lakaa tad-eka-araatva-lakaa ca tad-
upsanam iti samnam | eva r-gtsv eva navamdhyyepi --

ida tu te guhyatama pravakymy anasyave |


jna vijna-sahita yaj jtv mokyaseubht || [Gt 9.1]

rja-vidy rja-guhyam [Gt 9.2] ity din vakyamnrtha praasya r-ka-


rpa-sva-bhajana-raddh-hnn nindas tac-chraddhvata praastavn svayam
eva | yath

avajnanti m mh mnu tanum ritam |


para bhvam ajnanto mama bhta-mahevaram ||
mogh mogha-karmo mogha-jn vicetasa |
rkasm sur caiva prakti mohin rit ||
mahtmnas tu m prtha daiv praktim rit |
bhajanty ananya-manaso jtv bhtdim avyayam || [Gt 9.11-13] iti |

mm eva andarea mnu tanum rita jnantty artha | tasmt


sarvntarymi-bhajand apy uttamatvena tad-anantara ca sarva-guhyatamam ity
atra sarva-grahat sarvata uttamatvena r-ka-bhajane siddhe tad-avatrntara-
bhajant sutarm evottamat sidhyati | atha tm eva kaimutyenpy ha --

yo yo mayi pare dharma kalpyate niphalya cet |


tad-yso nirartha syd bhayder iva sattama || [BhP 11.29.21]

mayi mad-arpitatvena kto yo you dharmo veda-vihita sa sa yadi niphalya


phalbhvya kalpyate phala-kmanay nrpyata ity artha | tad tatra tatrysa
rntir anirartha syd vyartho na bhavati | niphalyeti vieaa phala-bhogdi-
rpa-tad-bhakty-antarybhvennirarthattiaya-ttparyam | tatrnirarthatve
kaimutyena r-ka-lakaasya svasysdhraa-bhajanyat-vyajako dnto
bhayder iveti | yath kasdau mat-sambandha-mtrea bhayder apy yso
nirartho na bhavati moka-sampdakatvd ity artha |

[334]
atha rmad-uddhavavat r-kaiknugatn sdhanatve sdhyatve ca svaya
r-ka-rpa eva paramopdeya ity ha -- (page 178)

jne karmai yoge ca vrty daa-dhrae


yvn artho n tta tvs teha catur-vidha || [BhP 11.29.33]

jndau yvn dharmdi-lakaa caturvidhorthas tvn sarvopy aham eva | tatra


jne moka | karmai dharma kma ca | yoge nn-vidha-siddhi-lakao
laukiko vrty daa-dhrae ca nn-vidha-laukika crtha iti caturvidhatva
jeyam |

|| 11.29 || r-bhagavn || 330-334 ||

[335]

punar evam eva rmad-uddhavopi prrthitavn

namostu te mah-yogin prapannam anudhi mm


yath tvac-carambhoje rati syd anapyin || [BhP 11.29.40]

k ca eva yadyapi tvay bahu kta tathpy etvat prrthaya ity ha namostv
iti | anudhi anuikaya | anusanyatvam evha yatheti | muktv apy anapyin
ity e |

|| 11.29 || rmn uddhava || 335 ||

[336]

ataevnyatry abhipryya

yath tvm aravindka yda v yad-tmakam |


dhyyen mumukur etan me dhyna tva vaktum arhasi || [BhP 11.14.31]
k ca mumukus tv yath dhyyet tan me vakutm arhasi jijso kathanya
me | punar etat tvad-dsyam eva pururtha | na tu dhynena ktyam astti | tad
uktam tvayopabhukta-srag-gandha [BhP 11.6.31] ity-di ity e |

|| 11.14 || rmn uddhava || 336 ||

[337]

tasya sarvvatrvatriv aprakaita parama-ubha-svabhvatva ca smtvha --

aho bak ya stana-kla-ka


jighsaypyayad apy asdhv |
lebhe gati dhtry-ucit tatonya
ka v daylu araa vrajema || [BhP 3.2.23]

dhtry y ucit gatis tm eva ||


|| 3.2 || sa eva || 337 ||

[338]

atha gokulepi rmad-vraja-vadh-sahita-rsdi-lltmakasya parama-vaiiyam


ha

vikrita vraja-vadhbhir ida ca vio


raddhnvito ya uyd atha varayed v |
bhakti par bhagavati parilabhya kma
hd-rogam v apahinoty acirea dhra || [BhP 10.33.39]

ca-krd anyac ca | atheti vtha | uyd v varayed v | upalakaa caitad


dhynde | par yata par nny kutracid vidyate tdm | hd-roga
kmdikam api ghram eva tyajati | atra smnyatopi paramatva-siddhes tatrpi
parama-reha-r-rdh-savalita-ll-maya-tad-bhajana tu paramatamam eveti
svata sidhyati | kintu rahasya-ll tu paurua-vikravad indriyai pit-putra-dsa-
bhvai ca nopsy (page 179) svya-bhva-virodht | rahasyatva ca tasy kvacid
alpena kvacit tu sarveneti jeyam |

|| 10.33 || r-uka || 338 ||

[339]

tatra te bhakti-mrg darit | atra ca r-guro r-bhagavato v prasda-


labdha sdhana-sdhya-gata svya-sarvasva-bhta yat kim api rahasya tat tu
na kasmaicit prakanyam | yathha

naitat parasm khyeya paypi kathacana |


sarva sampadyate devi deva-guhya susavtam || [BhP 8.17.20]

sampadyate phalada bhavati |

|| 8.17 || r-viur aditim || 339 ||

[340]

tad eva sdhantmik bhaktir darit | tatra siddhi-krama ca r-


stopaderambhe uro raddadhnasya [BhP 1.2.16] ity din darita | yath
ca r-nrada-vkye aha purtta-bhavebhavam [BhP 1.5.23] ity dau | yath ca
r-kapila-deva-vkye sat prasagn mama vrya-savida [BhP 3.25.22] ity
dau | atra kaivalya-kmy bhakty pumn jta-virga [BhP 3.25.23] ity din |
uddhy naiktmat me sphayanti kecit [BhP 3.25.31] ity din kramo
jeya | tath uddhym eva r-prahlda-kta-daitya-blnusane guru-
uray [BhP 7.7.25] ity din | tam eva kramam eva sakipya sa-dntam
ha --
bhakti parenubhavo viraktir
anyatra caia trika eka-kla |
prapadyamnasya yathnata syus
tui pui kud-apyonu-ghsam ||

ity acyutghri bhajatonuvtty


bhaktir viraktir bhagavat-prabodha |
bhavanti vai bhgavatasya rjas
tata par ntim upaiti skt || [BhP 11.2.42-43]

k ca prapadyamnasya hari bhajata puso bhakti prema-laka


parenubhava premspada-bhagavad-rpa-sphrtis tay nirvtasya tatonyatra
ghdiu viraktir ity e | trika eka-klo bhajana-sama-kla eva syt | yathnato
bhujnasya tui sukha puir udara-bharaa kn-nivtti ca pratigrsa
syu | upalakaam etat pratisiktham api yath syus tadvat | evam evaikasmin
bhajane kicit premdi-trike jyamna anuvtty bhajata parama-premdi
jyate bahu-grsa-bhojina iva parama-tuy-di | tata ca bhagavat-prasdena
ktrtho bhavatty ha ity acyutghrim ity e |

nti ktrthatvam | skd antar bahi ca prakaita-parama-pururthatvd


avyavadhnenaivety artha | prva-padya-bhakty-dn tuy-daya krameaiva
dnt jey | uttaratrpy etat-kramea bhakti-tuyo sukhaika-rpatvt
puy-anubhavayor tma-bharaaika-rpatvt | kud-apya-viraktyo nty-eka-
rpatvt | yadyapi bhuktavatonnepi vaitya jyate bhagavad-anubhavinas tu
viayntara eveti vaidharmyam | tathpi vastv-antara-vaitya eva dnto
gamyata iti ||

|| 11.2 || r-kavir nimim || 340 ||

tad etad vykhytam abhidheyam | atrnyopi viea stra-mahjana-dy-


anusandheya |

(page 180)

guru stra raddh rucir anugati siddhir iti me


yad etat tat sarva caraa-kamala rjati yayo |
kp-mdhvkena snapita-nayanmbhoja-yugalau
sad rdh-kv araa-gat tau mama gati ||

iti r-kali-yuga-pvana-sva-bhajana-vibhjana-prayojanvatra-r-r-bhagavat-
ka-caitanya-deva-caranucara-viva-vaiava-rja-sabhjana-r-rpa-
santannusana-bhrat-garbhe r-bhgavata-sandarbhe r-bhakti-sandarbho
nma pacama sandarbha ||

sampta cya r-bhakti-sandarbha ||

You might also like