You are on page 1of 27

डा. जे . एव ्.आय .् ए.

प्रवाद्
व्माख्माता, वं स्कृ ताध्ममनवलबाग्
शै दयाफाद् के न्द्रिमवलश्ववलद्यारम्
बाग्मनगयभ ्
 प्रास्तावलकं ककन्द्चित...
् बायते रेखनस्मैततशावाका आधाया् ।
 तत्र भशाबायतभ ्
 सानस्म भौन्द्खकऩयम्ऩया
 रेखनकरा - उत त्ल् ऩश्मन ् न ददळश लािभ ्.. RV.10-71-4
 ग्ररथऩयम्ऩया
 आधुतनकभुिणप्रकिमा?
 Chai Lun इत्माख्मेन वलशप्रथभं ऩत्रभ ् (paper) आवलष्कृ तभ ्
इतत ।
 िीना दे ळीमानां दारुभमभुिणोऩकयणातन – कितीमळतके
(105 किस्तो् ऩयं )।
 मूयोऩ ् खण्डे 14 ळतकात ् व्माति् ।
 भशाबायतभ ् – लक्ता, रेखकश्च (orthography)

श्रुत्लैतत ् प्राश वलघ्नेळो “मकद भे रेखनी षणभ ् ।


तरखतो नालततष्ठेत , तदा स्मां रेखको ह्यशभ ् ।।”

व्मावो प्मुलाि तं दे लभफुद्धध्ला भा तरख क्लतित ् ।


ओतभत्मुक्त्ला गणेळो वऩ तदा फबूल ककर रेखक्।।

( भशाबायते-आकदऩलशन्द्ण,अनुिभन्द्णकाऩलशन्द्ण- 1- 78,79)
 Hiuen Tsang(7th cent A.D.), the Chinese traveler in
India, refers the writing tradition of India was very
old
 Itsing, who stayed in Nalanda(7th cent. A.D.) and
collected hundreds manuscripts. The existence of
manuscripts proves the writing tradition in India
 Megasthenes, the Greek writer (305 B.C.) gives
evidence in his ‘Indica’ about the writing tradition
with writing materials and astrology and Hindu
law (smriti)system of Indians
 Nearchos, the chief commander of Alexander(326
B. C.), write that paper was being manufactured
from cotton and clothes and birch-bark also was
used for writing
 शस्ततरन्द्खतं ककन्द्चित्ऩुस्तकभ ् उत ऩत्रं ला ‘manuscript’
नाम्ना व्मलकिमते ।
 उऩमुक्त
श भ ् अभुकितं िेदेल तरनाम्ना व्मलशाय् ।
 तनलशिनभ ् –

Manus (Latin) = ‘hand’

Scribere (Latin)  Scriptum


= ‘to scratch’ (write)
manuscriptology
Logos (Greek)  logy =
‘science’
 अथाशत ् – शस्ततरन्द्खतभाधायीकृ त्म प्रलतशभानं ळात्रभ ् इत्मथश् ।
 In manuscriptology, the science of collecting,
classifying, conserving, preserving and editing
manuscripts are the integral parts.
 अतबधानभ ् – 75 लऴेभ्म् ऩूलं तरन्द्खतं तादृळीं स्थामीभाप्नोतत

 वलश्वस्म वलशकोणेऴु शस्ततरन्द्खतऩत्राण्मेतारमुऩरभ्मरते ।
 ऩाण्डु ऩत्रभ ् –
ऩाण्डु लणशमत ु ं ऩत्रभ ् । ऩाण्डु ऩत्रेतरन्द्खता तरवऩ्
ऩाण्डु तरवऩरयत्मतबधीमते ।
ऩाण्डु तरवऩळास्त्रभ ् – भातृकाळास्त्रभ ् इतत अनथाशरतयभ ् ।
 वलवलधनाभातन
ऩाण्डु ऩत्रभ ्, भातृका, ऩुस्तकभ ्, ऩुन्द्स्तका, ऩुस्ती, आदळश्,
ग्ररथ्, ऩोथी, प्रतततरवऩ्, शस्तरेख्, शस्तप्रतत्, codex,
text, treatise इत्माकद फशूतन नाभातन वलद्यरते ।
1. रेखनकरा 11. तित्रीकयणकरा
2. तरऩीनातभततशाव्-उद्भलश्च 12. ग्रण्थायम्ब-वभातिऩद्धतम्,
3. रेखनवम्फन्द्रधतरऩम् - बाऴा् त्रुकिवंळोधनभ ् आमोजनचि
4. वङ्खख्मानाभुद्गभ् 13. वङ्खख्माकयणं, दै घ्मशभ ्
5. रेखनवाभग्र्म् 14. ऩुन्द्ष्ऩका – उत्तयऩुन्द्ष्ऩकादीतन
6. भऴी – तस्मा् तनभाशणऩद्धतत् 15. तारऩत्रागाय-वंळोधनारमा्
7. ग्ररथकतृकश ारतनणशम् 16. वंयषणभ ् – ऩरयऩारनचि
8. रेखक् 17. वङ्खख्मानां रेखनिभ्
9. वलवलधातन तारऩत्रान्द्ण 18. ग्ररथप्रमोजनातन
10.तारऩत्राणाभाकृ तम् 19. भातृकावूिीतनभाशणभ ्
20. ऩाठऩरयष्कयणभ ् - ऩाठबेदाश्च
 The study of 'the science of deciphering ancient
writings' as evident in documents is called
Paleography
 The study or the science of writing in various
styles or decorative letters is called Calligraphy

 The study of inscriptions is Epigraphy


 फौद्धग्ररथे रतरतवलस्तये 64 अषयान्द्ण प्रस्तुतातन । तत्रस्थ
नामक् फह्वी् बाऴा् जानातत ।
 शयप्ऩा-भोशे रजोदायो प्रारते उऩरब्धातरवऩयत्मरतं प्रािीना ।
अद्यालतध तत्र ककभस्तीतत सातुं न ळक्ता् ।
 ब्राह्मी - Indo-Pali have the convention of writing
from left to right. इतत प्रतवद्धे गणे अरतबाशल् । Scripts
under Indo-Pali प्राम् तळरारेखेष्लेल दयीदृश्मते ।
 वलश्वेsन्द्स्भन ् रेखनळास्त्रे अत्मरतं प्रबालळातरनीतरवऩरयमभ ्
। दन्द्षण-दन्द्षणऩूल-श ऩूलए श तळमाप्ररतेऴु ळतळ् तरऩीनां
भूरभ ् ।
 किस्तो् ऩूलं ऩचिभ-ऴष्ठळताब्द्यो् कारे दे ळेsन्द्स्भन ् व्मलशाये
आवीकदतत ऐततशातवका आभनन्द्रत ।
 अळोकििलती स्लादे ळान ् रोके प्रवायतमतुं रेखान ्
अस्मां तरप्मां रेखमाभाव । किस्तो् ऩूलं
तृतीमळताब्दस्म भध्मकारं मालत ् इमं वलशत्र बायतखण्डे
तवंशरऩमशरतं ि प्रमुज्मते स्भ ।
 ब्राह्मीतरवऩरयमं व्मलन्द्स्थता, वलकतवतलणशभाराभमी,
उच्िायण-ध्लतन- अथाशनां ऩयस्ऩयवम्फरधे ऩरयऩूणाश ि।
 प्राकृ त-वंस्कृ तलणशभारमोयतबव्मक्तमे एल वलाशदौ
वम्प्रमुक्ता इत्मुच्मते।
 बायतीमा् वलाश् तरऩम् (अयफी-पायवी-उदश तू रऩी्
वलशाम) ब्राह्मीतरप्मा वलकतवता्।
 दन्द्षणात्मतरऩम् – ततभऱ, तेरुगु, भरमारभ ्,
करनडतरऩम् अवऩ ब्राह्मीतरप्मा वलकतवता्।
 खयोष्ठी - Bactro-Pali इतत प्रतवद्धे गणे अरतबाशल् । The
convention of writing from Right to Left is found in
the above category. अस्माभवऩ तरन्द्खता् फशुवलयरा्
वन्द्रत । बायतात ् फकशये लास्म प्रवाय अतधक आवीत ् ।
 ळायदादे ळे व्मलशता इतत कायणत् तद्दे ळतरऩे् नाभ ळायदा
इत्मबलत ् । अततप्रािीना तरवऩ् ।
 ग्ररथतरवऩ् दन्द्षणदे ळे वंस्कृ तबाऴारेखनाथशभावलष्कृ ता ।
 ब्राह्मी  ळायदा  नागयी  नन्द्रदनागयी  दे लनागयी

खयोष्ठी गुि
 नेलायी, भैतथरी, नन्द्रदनागयी, ग्ररथ्, ततगरायी, तेरुग,ु
भरमारभ ्, तवंशरी, करनड, ततब्फतीत्माद्य् तरऩम्
उऩमुक्ता् ग्ररथेऴु ।
 भातृकारेखने, तावां प्रततकृ तीनां अतधकोऩरब्धे् मातन
कायणातन वन्द्रत तारमेल ग्ररथप्रमोजनारमवऩ ।
 स्लाध्ममनाथं – ऩठनाथशभ ् उत ऩाठनाथशभ ्
 ऩयाथशभ ् – तारऩत्रारतयात ् रेखनभ ्
 याजादीनाभासाऩारनाथशभ ् – दे ळारतयात ् प्रतततरऩकयणाम
 दानाथशभ ् - ऐकशकाभुन्द्ष्भकपरालािमे
 बगलत्प्रीत्मथशभ ् - बगलदास्थमा
 कोळलान ् आिामश् – केळलतभश्र्
अशो वऴशऩवाम्राज्मभेतज्जानीत वज्जना् ।
माभमुग्भेन मत्राबूदेतत्ऩत्रळतत्रमभ ् ।।
श्लोकस्म ऩूलक
श था –

 कदातित ् एक् वररमावी मदा ऩन्द्ण्डतं केळलतभश्रं


िष्टु भागच्छत ् तदा तभश्रेण सातं मत ् तस्म ववलधे
गीताभधुवूदनीतत व्माख्मा लतशत इतत । ततस्तभनुरुध्म
स्लतळष्मान ् तनमोज्म केलरं घण्िाऴट्के एल
वत्रळतऩत्रऩरयतभतं तं ग्ररथं नूतनतमा रेखमाभाव ।
तत्वरदबे तेन वररमातवना तस्म प्रततकृ तीकृ तस्म
ग्ररथस्मोऩरय स्लशस्ताषये ण ऩूलत श नश्लोक् तरन्द्खत इतत
कातित ् प्रथा ।
 वंस्कायवलळुद्धध्मथं वलशबाऴाकुळर् ळीघ्रलाक् िालशषय्
इन्द्ङ्खगताकायलेदी नानातरवऩस् कवलराशषन्द्णकश्च रेखक्
स्मात ् (का.भी., याजळेखय्)
वलशदेळाषयातबस् वलशळास्त्रवलळायद्।
रेखक् कतथतो यास् वलाशतधकयणेऴु लै।।
ळीऴोऩेतान ् वुवम्ऩूणाशन ् ळुबश्रेन्द्णगतान ् वभान ्।
अषयान ् लै तरखेद्यस्तु रेखक् व लय् स्भृत्।।
(भत्स्मऩुयाणभ ्)
वंबूष्मं वदऩत्मलत ् ऩयकयािक्ष्मं ि वुषेत्रलत ्
वंळोध्मं व्रन्द्णताङ्खगलत ् प्रततकदनं लीक्ष्मं ि वन्द्रभत्रलत ् ।
फध्मं फध्मलदश्लथं दृढगुणै् स्भमं शये नाशभलत ्
नैलं वीदतत ऩुस्तकं खरु कदाप्मेतद् गुरूणां लि् ।।

ब(बु)ग्नऩृष्ठककिग्रील्
तुल्मदृवष्टयधोभुख् ।
द्ु खेन (कष्टेन) तरन्द्खतं ग्ररथं
मत्नेन (ऩुत्रलत ्) ऩरयऩारमेत ् ।।
 बूजऩ
श त्रभ ्, बोजऩत्रभ ्
 तारऩत्रभ ्
 कगशदभ ्
 भृण्भमवलळेऴा्
 रोशाकदकभ ्
 लस्त्रभ ्
 अभुकितगरथप्राति् (heuristics = collection of material)
 तरप्मरतयीकयणभ ् (transcription)
 तनतळतऩरयळीरनभ ् (peculiarities of each manuscript)
 वाम्म-बेदालरोकनेन ऩुनतनशभाशणभ ् (critical apparatus)
 वम्ऩादनभ ् (editing)
How to know whether a ms. is published or not?
 Consult CC/NCC and then
 Procure the mss.
 Restore to its original form based on date, omissions,
geographical information etc.
 The text
 The author
 History of the text
 Journey of the text
 History of the author
 Description from catalogs
 Information from relevant referential sources
 Contextual, graphical and other details
 The constitution of India states, under
Fundamental Duties in Article 51A, "It shall be
the duty of every citizen to value and preserve
the rich heritage of our composite culture.”
 ग्ररथा् अभूल्मवलसानस्माधायबूता् ।
 याजकीम-ऐततशातवकाकद वलऴमानां स्रोतांतव ।
 वन्द्रदग्धळास्त्रीमवलऴमाणां वभाधानारमत्र रभ्मेयन ् ।
 ऩूलज श ्ै एतज्सानभ ् अनरतयकारीनानां कृ ते वंयन्द्षतभ ् ।
 अद्यत्ले तरऩीनीभध्मेताय् अङ्खगुतरगणनीमा् । अमं
तिरतास्ऩद् वलऴम् ।
ग्ररथा भभाग्रत् वरतु ग्ररथा भे वरतु ऩृष्टत् ।
ग्ररथा भे वलशत् वरतु ग्ररथेष्लेल लवाम्मशभ ् ।।

धरमलाद्
Back
Back
back
back
ऩुस्तकऩाणी वयस्लती (2nd C.
Mathura)

Back
Back

You might also like