You are on page 1of 8

प्रातः स्मरामि भुवना\-सुविशालभालं माणिक्य\-मौलि\-लसितं सुसुधांशु\-खण्दम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं ताम्बूलपूरितमुख.

n श्रुति\-कुन्दले च ॥ 1॥ प्रातः स्मरामि भुवना\-गलशोभि मालां वक्षःश्रियं ललिततुङ्ग\-पयोधरालीम् । संवित् घटञ्च दधतीं कमलं कराभ्यां कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ 2॥ प्रातः स्मरामि भुवना\-पदपारिजातं रत्नौघनिर्मित\-घटे घटितास्पदञ्च । योगञ्च भोगममितं निजसेवकेभ्यो वाञ्चाऽधिकं किलददानमनन्तपारम् ॥ 3॥ प्रातः स्तुवे भुवनपालनकेलिलोलां ब्रह्मेन्द्रदेवगण\-वन्दित\-पादपीठम् । बालार्कबिम्बसम\-शोणित\-शोभिताङ्गीं विन्द्वात्मिकां कलितकामकलाविलासाम् ॥ 4॥ प्रातर्भजामि भुवने तव नाम रूपं भक्तार्तिनाशनपरं परमामृतञ्च । ह्रीङ्कारमन्त्र\-मननी जननी भवानी भद्रा विभा भयहरी भुवनेश्वरीति ॥ 5॥ यः श्लोकपञ्चकमिदं स्मरति प्रभाते भूतिप्रदं भयहरं भुवनाम्बिकायाः । तस्मै ददाति भुवना सुतरां प्रसन्ना सिद्धं मनोः स्वपदपद्म\-समाश्रयञ्च ॥

श्रीदेव्युवाच \prabho श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल । भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ 1॥ ईश्वर उवाच \shR^iNu देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् । येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ 2॥

ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम् । भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ 3॥ त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका । त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्ज्जिता ॥ 4॥ त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् । त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः ॥ 5॥ त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः । त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः ॥ 6॥ गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया । त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ 7॥ त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः । त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि ॥ 8॥ इदमष्टकमाद्याया भुवनेश्या वरानने । त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः ॥ 9॥ सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे । राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ 10॥ भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः । यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः ॥ 11॥ तं तमाप्नोति कृपया भुवनेश्या वरानने । अनेन सदृशं स्तोत्रं न समं भुवनत्रये ॥ 12॥ सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम् । अनेन स्तोत्रवर्येण साधितेन वरानने । समप्दो वशमायान्ति भुवनेश्याः प्रसादतः ॥ 13॥ इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम् ।

श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम् । हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 1॥ चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम् । श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 2॥ श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम् । सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 3॥ तन्वीं रक्तनवार्कवर्णसदृशीं खन्डेन्दुसम्मण्डितां

पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम् । पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 4॥ श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि । युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 5॥ गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम् । प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 6॥ श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम् । आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ 7॥ क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम् । वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि ॥ 8॥

श्रीभैरव उवाच देवि ! तुष्टोऽस्मि सेवाभिस्तवद्रूपेण च भाषया । मनोऽभिलषितं किञ्चिद् वरं वरय सुव्रते ॥ 1॥ श्रीदेव्युवाच तुष्टोऽसि यदि मे देव ! वरयोग्याऽस्म्यहं यदि । वद मे भुवनेश्वर्याः मन्त्रं नामसहस्रकम् ॥ 2॥ श्रीभैरव उवाच तव भक्त्या ब्रवीम्यद्य देव्या नामसहस्रकम् ।

मन्त्रगर्भ चतुर्वर्गफलदं मन्त्रिणां कलौ ॥ 3॥ गोपनीयं सदा भक्त्या साधकैश्च सुसिद्धये । सर्वरोगप्रशमनं सर्वशत्रुभयावहम् ॥ 4॥ सर्वोत्पातप्रशमनं सर्वदारिद्रयनाशनम् । यशस्करं श्रीकरं च पुत्रपौत्रविवर्द्धनम् । देवेशि ! वेत्सि त्वद् भक्त्या गोपनीयं प्रयत्नतः ॥ 5॥ अस्य नाम्नां सहस्रस्य ऋषिः भैरव उच्यते । पञ्क्तिश्छन्दः समाख्याता देवता भुवनेश्वरी ॥ 6॥ ह्रीं बीजं श्रीं च शक्तिः स्यात् क्लीं कीलकमुदाहृतम् । मनोऽभिलाषसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ 7॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरवऋषये नमः शिरसि । पञ्क्तिश्छन्दसे नमः मुखे । श्रीभुवनेश्वरीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । श्रीं शक्त्ये नमः नाभौ । क्लीं कीलकाय नमः पादयोः । मनोऽभिलाषयसिद्धयर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥ OM ह्रीं श्रीं जगदीशानी ह्रीं श्रीं बीजा जगत्प्रिया। OM श्रीं जयप्रदा OM ह्रीं जया ह्रीं जयवर्द्धिनी ॥ 8॥ OM ह्रीं श्रीं वां जगन्माता श्रीं क्लीं जगद्वरप्रदा । OM ह्रीं श्रीं जूं जटिनी ह्रीं क्लीं जयदा श्रीं जगन्धरा ॥ 9॥ OM क्लीं ज्योतिष्मती OM जूं जननी श्रीं जरातुरा। OM स्त्रीं जूं जगती ह्रीं श्रीं जप्या OM जगदाश्रया ॥ 10॥ OM श्रीं जूं सः जगन्माता OM जूं जगत् क्षयंङ्करी । OM श्रीं क्लीं जानकी स्वाहा श्रीं क्लीं ह्रीं जातरूपिणी ॥ 11॥ OM श्रीं क्लीं जाप्यफलदा OM जूं सः जनवल्ल्भा । OM श्रीं क्लीं जननीतिज्ञा OM श्रीं जनत्रयेष्टदा ॥ 12॥ OM क्लीं कमलपत्राक्षी OM श्रीं क्लीं ह्रीं च कामिनी । OM गूं घोररवा OM श्रीं घोररूपा हसौः गतिः ॥ 13॥ OM गं गणेश्वरी OM श्रीं शिववामाङ्गवासिनी । OM श्रीं शिवेष्टदा स्वाहा OM श्रीं शीतातप्रिया ॥ 14॥ OM श्रीं गूं गणमाता च OM श्रीं क्लीं गुणरागिणी ॥ OM श्रीं गणेशमाता च OM श्रीं शङ्करवल्लभा ॥ 15॥ OM श्रीं क्लीं शीतलाङ्गी श्रीं शीतला श्रीं शिवेश्वरी । OM श्रीं क्लीं ग्लौं गजराजस्था OM श्रीं गीं गौतमी तथा ॥ 16॥ OM घां घुरघुरनादा च OM गीं गीतप्रिया हसौः । OM घां घरिणी घटान्तःस्था OM गीं गन्धर्वसेविता ॥17॥ OM गौं श्रीं गोपति स्वाहा OM गीं गौं गणप्रिया । OM गीं गोष्ठी हसौः गोप्या OM गीं धर्माञ्सुलोचना ॥ 18॥ OM श्रीं गन्त्रीं हसौः घण्टा OM घं घण्टारवाकुला । OM घ्रीं श्रीं घोररूपा च OM गीं श्रीं गरुडी हसौः ॥ 19॥ OM गीं गणया हसौः गुर्वी OM श्रीं घोरद्युतिस्तथा । OM श्रीं गीं गणगन्धर्वसेवताङ्गी गरीयसी ॥ 20॥ OM श्रीं गाथ हसौः गोप्त्री OM गीं गणसेविता ॥ OM श्रीं गुणमति स्वाहा श्रीं क्लीं गौरी हसौः गदा ॥ 21॥ OM श्रीं गीं गौररूपा च OM गीं गौरस्वरा तथा । OM श्रीं गीं क्लीं गदाहस्ता OM गीं गोन्दा हसौः पयः ॥ 22॥ OM श्रीं गीं क्लीं गम्यरूपा च OM अगम्या हसौः वनम् ॥ OM श्रीं घोरवदना घोराकारा हसौः पयः ॥ 23॥ OM ह्रीं श्रीं क्लीं कोमलाङ्गी च OM क्रीं कालभयङ्करी । ऊ क्रीं कर्पतहस्ता च क्रीं ह्रूं कादम्बरी हसौः ॥ 24॥ क्रीं श्रीं कनकवर्णा च OM क्रीं कनकभूषणा । OM क्रीं काली हसौः कान्ता क्रीं ह्रूं कारुण्यरूपिणी ॥ 25॥ OM क्रीं श्रीं कूटप्रिया क्रीं ह्रूं त्रिकुता क्रीं कुलेश्वरी । OM क्रीं कम्बलवस्त्रा च क्रीं पीताम्बरसेविता ॥ 26॥ क्रीं श्रीं कुल्या हसौः कीर्तिः क्रीं श्रीं क्लीं क्लेशहारिणी । OM क्रीं कूटालया क्रीं ह्रीं कूटकर्त्री हसौः कुटीः ॥ 27॥ OM श्रीं क्लीं कामकमला क्लीं शीं कमला क्रीं च कौरवी । OM क्लीं श्रीं कुरुरवा ह्रीं श्रीं हाटकेश्वरपूजिता ॥ 28॥

OM ह्रां रां रम्यरूपा च OM श्रीं क्लीं काञ्चनाङ्गदा । OM क्रीईं श्रीं कुण्डली क्रीं हूँ काराबन्धनमोक्षदा ॥ 29॥ OM क्रीं कुर हसौः क्लऊ ब्लू OM क्रीं कौरवमर्दिनी । OM श्रीं कटु हसौः कुण्टी OM श्रीं कुष्ठक्षयङ्करी ॥ 30॥ OM श्रीं चकोरकी कान्ता क्रीं श्रीं कापालिनी परा । OM श्रीं क्लीं कालिका कामा OM श्रीं ह्रीं क्लीं कलङ्किता॥ 31॥ क्रीं श्रीं क्लीं क्रीं कठोराङ्गी OM श्रीं कपटरूपिणी । OM क्रीं कामवती क्रीं श्रीं कन्या क्रीं कालिका हसौः ॥ 32॥ OM श्मशानकालिका श्रीं क्लीं OM क्रीं श्रीं कुटिलालका । OM क्रीं श्रीं कुटिलभ्रूश्च क्रीं ह्रूं कुटिलरूपिणी ॥ 33॥ OM क्रीं कमलहस्ता च क्रीं कुण्टी OM क्रीं कौलिनी । OM श्रीं क्लीं कण्ठमध्यस्था क्लीं कान्तिस्वरुपिणी ॥ 34॥ OM क्रीं कार्तस्वरूपा च OM क्रीं कात्यायनी हसौः । OM क्रीं कलावती हसौः काम्या क्रीं कलानिधीशेश्वरी ॥ 35॥ OM क्रीं श्रीं सर्वमध्यस्था OM क्रीं सर्वेश्वरी पयः । OM क्रीं ह्रूं चक्रमध्यस्था OM क्रीं श्रीं चक्ररूपिणी ॥ 36॥ OM क्रीं हूँ चं चकोराक्षी OM चं चन्दनशीतला । OM चं चर्माम्बरा ह्रूं क्रीं चारुहासा हसौः च्युता ॥ 37॥ OM श्रीं चौरप्रिया हूँ च चार्वङ्गी श्रीं चलाऽचला । OM श्रीं हूँ कामराज्येष्टा कुलिनी क्रीं हसौः कुहू ॥ 38॥ OM क्रीं क्रिया कुलाचारा क्रीं क्रीं कमलवासिनी । OM क्रीं हेलाः हसौः लीलाः OM क्रीं कालवासिनी ॥ 39॥ OM क्रीं कालप्रिया ह्रूं क्रीं कालरात्रि हसौः बला । OM क्रीं श्रीं शशिमध्यस्था क्रीं श्रीं कन्दर्पलोचना ॥ 40॥ OM क्रीं शीताञ्शुमुकुटा क्रीं श्रीं सर्ववरप्रदा । OM श्रीं श्याम्बरा स्वाहा OM श्रीं श्यामलरूपिणी ॥ 41॥ OM श्रीं क्रीं श्रीं सती स्वाहा OM क्रीं श्रीधरसेविता । OM श्रीं रूक्षा हसौः रम्भा OM क्रीं रसवर्तिपथा ॥ 42॥ OM कुण्डगोलप्रियकरी ह्रीं श्रीं OM क्लीं कुरूपिणी । OM श्रीं सर्वा हसौः तॄप्तिः OM श्रीं तारा हसौः त्रपा ॥ 43॥ OM श्रीं तारुण्यरूपा च OM क्रीं त्रिनयना पयः । OM श्रीं ताम्बूलरक्तास्या OM क्रीं उग्रप्रभा तथा ॥ 44॥ OM श्रीं उग्रेश्वरी स्वाहा OM श्रीं उग्ररवाकुला । OM क्रीं च सर्वभूषाढ्या OM श्रीं चम्पकमालिनी ॥ 45॥ OM श्रीं चम्पकवल्ली च OM श्रीं च च्युतालया । OM श्रीं द्युतिमति स्वाहा OM श्रीं देवप्रसूः पयः ॥ 46॥ OM श्रीं दैत्यारिपूजा च OM क्रीं दैत्यविमर्दिनी । OM श्रीं द्युमणिनेत्रा च OM श्रीं दम्भविवर्जिता ॥ 47॥ OM श्रीं दारिद्रयराशिध्नी OM श्रीं दामोदरप्रिया । OM क्लीं दर्पापहा स्वाहा OM क्रीं कन्दर्पलालसा ॥ 48॥ OM क्रीं करीरवॄक्षस्था OM क्रीं हूँङ्कारिगामिनी । OM क्रीं शुकात्मिका स्वाहा OM क्रीं शुककरा तथा ॥ 49॥ OM श्रीं शुकश्रुतिः श्रीं क्लीं श्रीं ह्रीं शुककवित्वदा । OM क्रीं शुकप्रसू स्वाहा OM श्रीं क्रीं शवगामिनी ॥ 50॥ OM रक्ताम्बरा स्वाहा OM क्रीं पीताम्बरार्चिता । OM श्रीं क्रीं स्मितसंयुक्ता OM श्रीं सौः स्मरा पुरा ॥ 51॥ OM श्रीं क्रीं हूँ च स्मेरास्या OM श्रीं स्मरविवद्धिनी । OM श्री सर्पाकुला स्वाहा OM श्रीं सर्वोपवेशिनी ॥ 52॥ OM क्रीं सौः सर्पकन्या च OM क्रीं सर्पासनप्रिया । सौः सौः क्लीं सर्वकुटिला OM श्रीं सुरसुरार्चिता ॥ 53॥ OM श्रीं सुरारिमथिनी OM श्रीं सुरिजनप्रिया । ऐं सौः सूर्येन्दुनयना ऐं क्लीं सूर्यायुतप्रभा ॥ 54॥ ऐं श्रीं क्लीं सुरदेव्या च OM श्रीं सर्वेश्वरी तथा । OM श्रीं क्षेमकरी स्वाहा OM क्रीं हूँ भद्रकालिका ॥ 55॥ OM श्रीं श्यामा हसौः स्वाहा OM श्रीं ह्रीं शर्वरीस्वाहा । OM श्रीं क्लीं शर्वरी तथा OM श्रीं क्लीं शाअन्तरूपिणी ॥ 56॥ OM क्रीं श्रीं श्रीधरेशानी OM श्रीं क्लीं शासिनी तथा । OM क्लीं शितिर्हसौः शौरी OM श्रीं क्लीं शारदा तथा ॥ 57॥ OM श्रीं ह्रीं शारिका स्वाहा OM श्रीं शाकम्भरी तथा । OM श्रीं क्लीं शिवरूपा च OM श्रीं क्लीं कामचारिणी ॥ 58॥

OM यं यज्ञेश्वरी स्वाहा OM श्रीं यज्ञप्रिया सदा । OM ऐं क्लीं यं यज्ञरूपा च OM श्रीं यं यज्ञदक्षिणा ॥ 59॥ OM श्रीं यज्ञार्चिता स्वाहा OM यं याज्ञिकपूजिता । श्रीं ह्रीं यं यजमानस्त्री OM यज्वा हसौः वधूः ॥ 60॥ श्रीं वां बटुकपूजिता OM श्रीं वरूथिनी स्वाहा ॥ OM क्रीं वार्ता हसौः OM श्रीं वरदायिनी स्वाहा॥ 61॥ OM श्रीं क्लीं ऐं च वाराही OM श्रीं क्लीं वरवर्णिनी । OM ऐं सौः वार्तदा स्वाहा OM श्रीं वाराङ्गना तथा॥ 62॥ OM श्रीं वैकुण्ठपूजा च वां श्रीं ऐं क्लीं च वैष्णवी । OM श्रीं ब्रां ब्राह्मणी स्वाहा OM क्रीं ब्राह्मणपूजिता ॥ 63॥ OM श्रीं ऐं क्लीं च इन्द्राणी OM क्लीं इन्द्रपूजिता । OM श्रीं क्लीं ऐन्द्रि ऐं स्वाहा OM श्रीं क्लीं इन्दुशेखरा ॥ 64॥ OM ऐं इन्द्रसमानाभा OM ऐं क्लीं इन्द्रवल्लभा । OM श्रीं इडा हसौः नाभिः OM श्रीं ईश्वरपूजिता ॥ 65॥ OM ब्रां ब्राह्मी क्लीं रुं रुद्राणी OM ऐं द्रीं श्रीं रमा तथा । OM ऐं क्लीं स्थाणुप्रिया स्वाहा OM गीं पदक्षयकरी ॥ 66॥ OM गीं गीं श्रीं गुरस्था च ऐं क्लीं गुदविवर्द्धिनी । OM श्रीं क्रीं क्रूं कुलीरस्था OM क्रीं श्रीं कूर्मपृष्ठगा ॥ 67॥ OM श्रीं धूं तोतला स्वाहा OM त्रौं त्रिभुवनार्चिता । OM प्रीं प्रीतिर्हसौः प्रीतां प्रीं प्रभा प्रीं पुरेश्वरी ॥ 68॥ OM प्रीं पर्वतपुत्री च OM प्रीं पर्वतवासिनी । OM श्रीं प्रीतिप्रदा स्वाहा OM ऐं सत्त्वगुणाश्रिता ॥ 69॥ OM क्लीं सत्यप्रिया स्वाहा ऐं सौं क्लीं सत्यसङ्गरा । OM श्रीं सनातनी स्वाहा OM श्रीं सागरशायिनी ॥ 70॥ OM क्लीं चं चन्द्रिका ऐं सौं चन्द्रमण्डलमध्यगा । OM श्रीं चारुप्रभा स्वाहा OM क्रीं प्रें प्रेतशायिनी ॥ 71॥ OM श्रीं श्रीं मथुरा ऐं क्रीं काशी श्रीं श्रीं मनोरमा । OM श्रीं मन्त्रमयी स्वाहा OM चं चन्द्रकशीतला ॥ 72॥ OM श्रीं शाङ्करी स्वाहा OM श्रीं सर्वाङ्गवासिनी । OM श्रीं सर्वप्रिया स्वाहा OM श्रीं क्लीं सत्यभामिनी ॥ 73॥ OM क्लीं सत्यात्मिका स्वाहा OM क्लीं ऐं सौः च सात्त्विकी । OM श्रीं रां राजसी स्वाहा OM क्रीं रम्भोपमा तथा ॥ 74॥ OM श्रीं राघवसेव्या च OM श्रीं रावणघातिनी । OM निशुम्भोहन्त्री ह्रीं श्रीं क्लीं OM क्रीं शुम्भमदापहा ॥ 75॥ OM श्रीं रक्तप्रिया हरा OM श्रीं क्रीं रक्तबीजक्षयङ्करी । OM श्रीं माहिषपृष्टस्था OM श्रीं महिषघातिनी ॥ 76॥ OM श्रीं माहिषे स्वाहा OM श्रीं श्रीं मानवेष्टदा । OM श्रीं मतिप्रदा स्वाहा OM श्रीं मनुमयी तथा ॥ 77॥ OM श्रीं मनोहराङ्गी च OM श्रीं माधवसेविता । OM श्रीं माधवस्तुत्या च OM श्रीं वन्दीस्तुता सदा ॥ 78॥ OM श्रीं मानप्रदा स्वाहा OM श्रीं मान्या हसौः मतिः । OM श्रीं श्रीं भामिनी स्वाहा OM श्रीं मानक्षयङ्करी ॥ 79॥ OM श्रीं मार्जारगम्या च OM श्रीं श्रीं मृगलोचना । OM श्रीं मरालमतिः OM श्रीं मुकुरा प्रीं च पूतना ॥ 80॥ OM श्रीं परापरा च OM श्रीं परिवारसमुद्भवा । OM श्रीं पद्मवरा ऐं सौः पद्मोद्भवक्षयङ्करी ॥ 81॥ OM प्रीं पद्मा हसौः पुण्यै OM प्रीं पुराङ्गना तथा । OM प्रीं पयोदृशदृशी OM प्रीं परावतेश्वरी ॥ 82॥ OM पयोधरनम्रङ्गी OM ध्रीं धाराधरप्रिया । OM धृति ऐं दया स्वाहा OM OM श्रीं क्रीं श्रीं दयावती ॥ 83॥ OM श्रीं द्रुतगतिः स्वाहा OM द्रीं द्रं वनघातिनी । OM चं चर्माम्बरेशानी OM चं चण्डालरूपिणी ॥ 84॥ OM चामुण्डाहसौः चण्डी OM चं क्रीं चण्डिकापयः । OM क्रीं चण्डप्रभा स्वाहा OM चं क्रीं चारुहासिनी ॥ 85॥ OM क्रीं श्रीं अच्युतेष्टा ह्रीं चण्डमुण्डक्षयकरी । OM त्रीं श्रीं त्रितये स्वाहा OM श्रीं त्रिपुरभैरवी ॥ 86॥ OM ऐं सौः त्रिपुरानन्दा OM ऐं त्रिपुरसूदिना । OM ऐं क्लीं सौः त्रिपुरध्यक्षा ऐं त्रौं श्रीं त्रिपुराऽऽश्रया ॥ 87॥ OM श्रीं त्रिनयने स्वाहा OM श्रीं तारा वरकुला । OM श्रीं तुम्बुरुहस्ता च OM श्रीं मन्दभाषिणी ॥ 88॥

OM श्रीं महेश्वरी स्वाहा OM श्रीं मोदकभक्षिणी । OM श्रीं मन्दोदरी स्वाहा OM श्रीं मधुरभाषिणी ॥ 89॥ OM म्रीं श्रीं मधुरलापा OM श्रीं मोहितभाषिणी । OM श्रीं मातामही स्वाहा OM मान्या म्रीं मदालसा ॥ 90॥ OM म्रीं मदोद्धता स्वाहा OM म्रीं मन्दिरवासिनी । OM श्रीं क्लीं षोडशारस्था OM म्रीं द्वादशरूपिणी ॥ 91॥ OM श्रीं द्वादशपत्रस्था OM श्रीं अं अष्टकोणगा । OM म्रीं मातङ्गी हसौः श्रीं क्लीं मत्तमातङ्गगामिनी ॥ 92॥ OM म्रीं मालापहा स्वाहा OM म्रीं माता हसौः सुधा । OM श्रीं सुधाकला स्वाहा OM श्रीं म्रीं मांसिनी स्वाहा ॥ 93॥ OM म्रीं माला करी तथा OM म्रीं मालाभूषिता । OM म्रीं माध्वी रसापूर्णा OM श्रीं सूर्या हसौः सती ॥ 94॥ OM ऐं सौः क्लीं सत्यरूपा OM श्रीं दीक्षाहसौः दरी । OM द्रीं दातॄप्रिया ह्रीं श्रीं दक्षयज्ञविनाशिनी ॥ 95॥ OM दातृप्रसू स्वाहा OM श्रीं दाता हसौः पयः OM श्रीं ऐं सौः च सुमुखी OM ऐं सौः सत्यवारुणी ॥ 96॥ OM श्रीं साडम्बरा स्वाहा OM श्रीं ऐं सौः सदागतिः । OM श्रीं सीता हसौः सत्या OM ऐं सन्तानशायिनी ॥ 97॥ OM ऐं सौः सर्वदृष्टिश्च OM क्रीं कल्पान्तकारिणी । OM श्रीं चन्द्रकल्लधरा OM ऐं श्रीं पशुपालिनी ॥ 98॥ OM श्रींशिशुप्रिया ऐं सौः शिशूत्सङ्गनिवेशिता । OM ऐं सौः तारिणी स्वाहा OM ऐं क्लीं तामसी तथा॥ 99॥ OM म्रीं मोहान्धकारघ्नी OM म्रीं मत्तमनास्तथा । OM म्रीं श्रीं माननीया च OM प्रीं पूजाफलदा ॥ 100॥ OM श्रीं श्रीं श्रीफला स्वाहा OM श्रीं क्लीं सत्यरूपिणी । OM श्रीं नारायणी स्वाहा OM श्रीं नूपुराकिला ॥ 101॥ OM म्रीं श्रीं नारसिंही च OM म्रीं नारायाणप्रिया । OM म्रीं हंसगतिः स्वाहा OM श्रीं हंसौ हसौः पयः ।102॥ OM श्रीं क्रीं करवालेष्टा OM क्रीं कोटरवासिनी ॥ OM क्रीं काञ्चनभूषाढ्या OM क्रीं श्रीं कुरीपयः ॥ 103॥ OM क्रीं शशिरूपा च श्रीं सः सूर्यरूपिणी । OM श्रीं वामप्रिया स्वाहा OM वीं वरुणपूजिता ॥ 104॥ OM वीं वटेश्वरी स्वाहा OM वीं वामनरूपिणी । OM रं व्रीं श्रीं खेचरी स्वाहा OM रं व्रीं श्रीं साररूपिणी ॥ 105॥ OM रं ब्रीं खड्गधारिणी स्वाहा OM रं ब्रीं खप्परधारिणी । OM रं ब्रीं खर्परयात्रा च OM प्रीं प्रेतालया तथा ॥ 106॥ OM श्रीं क्लीं प्रीं च दूतात्मा OM प्रीं पुष्पवर्द्धिनी । OM श्रीं श्रीं सान्तिदा स्वाहा OM प्रीं पातालचारिणी ॥ 107॥ OM म्रीं मूकेश्वरी स्वाहा OM श्रीं श्रीं मन्त्रसागरा । OM श्रीं क्रीं क्रयदा स्वाहा OM क्रीं विक्रयकारिणी ॥ 108॥ OM क्रीं क्रयात्मिका स्वाहा OM क्रीं श्रीं क्लीं कृपावती । OM क्रीं श्रीं ब्रां विचित्राङ्गी OM श्रींक्लीं वीं विभावरी ॥ 109॥ OM वीं श्रीं विभावसुनेत्रा OM वीं श्रीं वामकेश्वरी । OM श्रीं वसुप्रदा स्वाहा OM श्रीं वैश्रवणार्चिता ॥ 110॥ OM भैं श्रीं भाग्यदा स्वाहा OM भैं भैं भगमालिनी । OM भैं श्रीं भगोदरा स्वाहा OM भैं क्लीं वैन्दवेश्वरी ॥ 111॥ OM भैं श्रीं भवमध्यस्था ऐं क्लीं त्रिपुरसुन्दरी । OM श्रीं क्रीं भीतिहर्त्री च OM भैं भूतभयङ्करी ॥ 112॥ OM भैं भयप्रदा भैं श्रीं भगिनी भैं भयापहा । OM ह्रीं श्रीं भोगदा स्वाहा श्रीं क्लीं ह्रीं भुवनेश्वरी ॥ 113॥ इति श्रीदेवदेवेशि ! नाम्ना साहस्रकोत्तमः । मन्त्रगर्भं परं रम्यं गोप्यं श्रीदं शिवात्मकम् ॥ 114॥ माङ्गल्यं भद्रद सेव्यं सर्वरोगक्षयङ्करम् । सर्वदारिद्रयराशिघ्नं सर्वामरप्रपूजितम् ॥ 115॥ रहस्यं सर्वदेवानां रहस्यं सर्वदेहिनाम् । दिव्यं स्तोत्रमिदं नाम्नां सहस्रमनुभिर्युतम् ॥ 116॥ परापरं मनुमयं परापररहस्यकम् । इदं नाम्नां सहस्राख्यं स्तवं मन्त्रमयं परम् ॥ 117॥ पठनीयं सदा देवि ! शून्यागारे चतुष्पथे । निशीथे चैव मध्याह्ने लिखेद् यत्नेन देशिकः ॥ 118॥

गन्धैश्च कुसुमैश्चैव कर्पूरेण च वासितैः । कस्तूरीचन्दनैर्देवि ! दूर्वया च महेश्वरी ! ॥ 119॥ रजस्वलाया रक्तेन लिखेन्नाम्नां सहस्रकम् । लिखित्वा धारयेन्मूर्ध्नि साधकः सुभवाञ्छकः ॥ 120॥ यं यं कामयते कामं तं तं प्राप्नोति लीलया । अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् ॥ 121॥ कन्यार्थी लभते कन्यां विद्यार्थी शास्त्रपारगः । वन्ध्या पुत्रयुता देवि ! मृतवत्सा तथैव च ॥ 122॥ पुरुषो दक्षिणे बाहौ योषिद् वामकरे तथा । धृत्वा नाम्नां सहस्रं तु सर्वसिद्धिर्भवेद् ध्रुवम् ॥ 123॥ नात्र सिद्धाद्यपेक्षाऽस्ति न वा मित्रारिदूषणम् । सर्वसिद्धिकृतं चैतत् सर्वाभीष्टफलप्रदम् ॥ 124॥ मोहान्धकारापहरं महामन्त्रमयं परं । इदं नाम्नां सहस्रं तु पठित्वा त्रिविधं दिनम् ॥ 125॥ रात्रौ वारत्रयं चैव तथा मासत्रयं शिवे ! | बलिं दद्याद् यथाशक्त्या साधकः सिद्धिवाञ्छकः ॥ 126॥ सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा। पञ्चम्यां च नवम्यां च चतुर्दश्यां विशेषतः ॥ 127॥ पठित्वा साधको दद्याद् बलिं मन्त्रविधानवित् । कर्मणा मनसा वाचा साधको भैरवो भवेत् ॥ 128॥ अस्य नाम्नां सहस्रस्य महिमानं सुरेश्वरि !| वक्तुं न शक्यते देवि ! कल्पकोटिशतैरपि ॥ 129॥ मारीभये चौरभये रणे राजभये तथा । अग्निजे वायुजे चैव तथा कालभये शिवे !॥ 130॥ वनेऽरण्ये श्मशाने च महोत्पाते चतुष्पथे । दुर्भिक्षे ग्रहपीडायां पठेन्नाम्नां सहस्रकम् ॥ 131॥ तत् सद्यः प्रशमं याति हिमवद्भास्करोदये । एकवारं पठेत् पात्रः तस्य शत्रुर्न जायते ॥ 132॥ त्रिवारं सुपठेद् यस्तु स तु पूजाफलं लभेत् । दशावर्तं पठेत् यस्तु देवीदर्शनमाप्नुयात् ॥ 133॥ शतावतं पठेद् यस्तु स सद्यो भैरवोपमः । इदं रहस्यं परमं तव प्रीत्या मया स्मॄतम् ॥ 134॥ गोपनीयं प्रयत्नेन चेत्याज्ञा परमेश्वरि ! | नाभक्तेभ्यस्तु दातव्यो गोपनीयं महेश्वरि ॥ 135॥

You might also like