You are on page 1of 2

srıdurga stotram

namaste ´saranye ´sive sanukampe


namaste jagad vyapike visvarupe |
namaste jagad vandya pada ranvinde
namaste jagattarini trahi durge || 1 ||

namaste jagaccintya manasvarupe


namaste mahayogini jnanarupe |
namaste namaste sadanandarupe
namaste jagattarini trahi durge || 2 ||

anathasya dınasya trisna turasya


bhayarttasya bhıtasya baddhasya jantoh. |
tvameka gatirdevi nistara kantrı
namaste jagattarini trahi durge || 3 ||

aranye rane daarune satrumadhye


nale sagare pran tare rajageehe |
tvameka gatirdevi nistara nauka
namaste jagattarini trahi durge || 4 ||

apare mahadustare tanta ghore


vipat sagare majjatam Deha bhajam |
tvameka gatirdevi nistara hetuh.
namaste jagattarini trahi durge || 5 ||

namas chandike chanda durdanda lila


samut khandita khandita sesasatro |
tvameka gatirdevi nistarabıjam.
namaste jagattarini trahi durge || 6 ||
Tvameva ghabha vadhrta satya Vadinya
jatajita krodhanat krodha nistha |
ida pingaLa tvam. Susu manca nadı
namaste jagattarini trahi durge || 7 ||

namo devi durge sive bhımanade


sarasvatya rundhat yamo ghasva rupe |
vibhutih sakı kala ratri satıtvam.
namaste jagattarini trahi durge || 8 ||

saranam masi suranam siddha vidya dharanam.


Muni manuja pasunam dasu bhistra sitanam |
Durpati garha gatanam vyadhibhi pıditanam.
tvamasi sarana meka devi durge prasıda || 9 ||

idam stotram maya proktam apadud dhara hetukam |


tri sandhyam eka sandhyam va patanath ghora sankatath || 10 ||

mucyate natra sandeho bhuvi svarge rasatale |


sarvam va sloka mekam. va yah pade bhaktiman sada || 11 ||

sa sarvam duskrutam thatva prapnoti paramam padam |


patanadhasya deve si kim na siddhyati bhutale || 12 ||

stavaraja midam devi samsepat kathitam maya || 13 ||

|| iti apaduddharaka ´srıdurg¯astotram. samaptam ||

You might also like