You are on page 1of 4

॥ श्री गायत्री शाप विमोचनम्‌॥ || śrī gāyatrī śāpa vimocanam ||

शाप मुक्ता हि गायत्री चतुर्वर्ग फल प्रदा अशाप मुक्ता गायत्री चतुर्वर्ग फलान्तका॥
śāpa muktā hi gāyatrī caturvarga phala pradā aśāpa muktā gāyatrī caturvarga phalāntakā ||
ब्रह्म शाप विमोचन मन्त्रम्‌
brahma śāpa vimocana mantram
ॐ अस्य श्री गायत्री ब्रह्मशाप विमोचन मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः भुक्ति मुक्तिप्रदा ब्रह्मशाप विमोचनी गायत्री शक्तिः देवता ब्रह्म शाप विमोचनार्थे जपे
विनियोगः॥
om asya śrī gāyatrī brahmaśāpa vimocana mantrasya brahmā ṛṣiḥ gāyatrī chandaḥ bhukti muktipradā brahmaśāpa vimocanī gāyatrī
śaktiḥ devatā brahma śāpa vimocanārthe jape viniyogaḥ ||
ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः तां पश्यन्ति धीराः सुमनसां वाचामग्रतः ॐ वेदान्त नाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात्‌ॐ
देवी गायत्री त्वं ब्रह्म शापात्‌विमुक्ता भव॥
om gāyatrīṁ brahmetyupāsīta yadrūpaṁ brahmavido viduḥ tāṁ paśyanti dhīrāḥ sumanasāṁ vācāmagrataḥ om vedānta nāthāya
vidmahe hiraṇyagarbhāya dhīmahī tanno brahma pracodayāt om devī gāyatrī tvaṁ brahma śāpāt vimuktā bhava ||
वसिष्ठ शाप विमोचन मन्त्रम्‌
vasiṣṭha śāpa vimocana mantram
ॐ अस्य श्री वसिष्ठ शाप विमोचन मन्त्रस्य निग्रह अनुग्रह कर्ता वसिष्ठ ऋषिः। विश्वोद्भव गायत्री छन्दः। वसिष्ठ अनुग्रहिता गायत्री शक्तिः देवता। वसिष्ठ शाप
विमोचनार्थे जपे विनियोगः॥
om asya śrī vasiṣṭha śāpa vimocana mantrasya nigraha anugraha kartā vasiṣṭha ṛṣiḥ | viśvodbhava gāyatrī chandaḥ | vasiṣṭha anugrahitā
gāyatrī śaktiḥ devatā | vasiṣṭha śāpa vimocanārthe jape viniyogaḥ ||
ॐ सोहं अर्क मयं ज्योतिरहं शिव आत्म ज्योतिरहं शुक्रः सर्व ज्योतिरसः अस्म्यहं इत्युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्वा । ॐ देवी गायत्री त्वं वसिष्ठ
शापात्‌विमुक्तो भव॥
om sohaṁ arkamayaṁ jyotirahaṁ śiva ātma jyotirahaṁ śukraḥ sarva jyotirasaḥ asmyahaṁ ( ityuktva yoni mudrāṁ pradarśya gāyatrī
trayaṁ paditvā )| om devī gāyatrī tvaṁ vasiṣṭha śāpāt vimukto bhava ||
विश्वामित्र शाप विमोचन मन्त्रम्‌
viśvāmitra śāpa vimocana mantram
ॐ अस्य श्री विश्वामित्र शाप विमोचन मन्त्रस्य नूतन सृष्टि कर्ता विश्वामित्र ऋषिः। वाग्देहा गायत्री छन्दः। विश्वामित्र अनुग्रहिता गायत्री शक्तिः देवता। विश्वामित्र
शाप विमोचनार्थे जपे विनियोगः॥
om asya śrī viśvāmitra śāpa vimocana mantrasya nūtana sṛṣṭi kartā viśvāmitra ṛṣiḥ | vāgdehā gāyatrī chandaḥ | viśvāmitra anugrahitā
gāyatrī śaktiḥ devatā | viśvāmitra śāpa vimocanārthe jape viniyogaḥ ||
ॐ गायत्री भजाम्यग्नि मुखीं विश्वगर्भां यदुद्भवाः देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं इष्टकरीं प्रपद्ये। यन्मुखान्निसृतो अखिलवेद गर्भः। शाप युक्ता तु गायत्री
सफला न कदाचन। शापात्‌उत्तारिता सा तु मुक्ति भुक्ति फल प्रदा॥
om gāyatrī bhajāmyagni mukhīṁ viśvagarbhāṁ yadudbhavāḥ devāścakrire viśvasṛṣṭiṁ tāṁ kalyāṇīṁ iṣṭakarīṁ prapadye |
yanmukhānnisṛto akhilaveda garbhaḥ | śāpa yuktā tu gāyatrī saphalā na kadācana | śāpāt uttāritā sā tu mukti bhukti phala pradā ||
॥ प्रार्थना॥|| prārthanā ||
ब्रह्मरूपिणी गायत्री दिव्ये सन्ध्ये सरस्वती अजरे अमरे चैव ब्रह्मयोने नमोस्तुते ब्रह्म शापात्‌विमुक्ता भव वसिष्ठ शापात्‌विमुक्ता भव विश्वामित्र शापात्‌विमुक्ता
भव॥
brahmarūpiṇī gāyatrī divye sandhye sarasvatī ajare amare caiva brahmayone namostute brahma
śāpāt vimuktā bhava vasiṣṭha śāpāt vimuktā bhava viśvāmitra śāpāt vimuktā bhava ||

Sanskrit ॐ भुर्भुवः स्वः तत्स वितूर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्

AUM bhurbhuvaH svaH tatsa vituurvareNyaM bhargo devasya dhiimahi dhiyo


Itrans
yonaH prachodayaat

om bhurbhuvaḥ svaḥ tatsa vitūrvareṇyaṁ bhargo devasya dhīmahi dhiyo yonaḥ


Transliteration
pracodayāt

Transliteratio
Mantra Chakra Chakra Name Gland Effect Colour
n
Pineal ( (Concentrate 1inch
above the crown charka
ॐ सत्यम om satyama Crown Chakra Sahasrara Illumination White light
and say this mantra in your
mind)
Brow Chakra Ajna Pituitary Third Eye Violet
ॐ तपः om tapaḥ
Throat Chakra Vishuddha Thyroid Creativity Blue
ॐ जनः om janaḥ
Heart Chakra Anahata Heart Compassion Centre Point
ॐ महः om mahaḥ Bluish Green
Solar Plexus Manipura Liver Feelings Yellow
ॐ स्वः om svaḥ Chakra ,Emotions
Navel Chakra Swadhisthana Spleen Fear Orange
ॐ भुवः om bhuvaḥ
Root Chakra Muladhara Prostrate/Uterus Animal Instinct Red
ॐ भूः om bhūḥ ( Sex,
aggression)

S.No Letter Transliteration (Gland)Granthi Involved Energy


1 tat tat Tapini success
2 sa sa Saphalta bravery (Parakram)
3 vi vi Vishwa maintenance (Palan)
4 tur tuur Tushti wellbeing (Kalyan)
5 va va varda Yog
6 re re revati love (prem)
7 ni N Sookshma money
8 yam yaM gyana brilliance(tej)
9 bhar bhar bharga defence (raksha)
10 go go gomati intellect (buddhi)
11 de de devika suppression (daman)
12 va va varahi devotion (nistha)
13 sya sya sinhani dharna (power of retention)
14 dhee dhii dhyan Pran (life-breath)
15 ma ma maryada self-restraint (sanyam)
16 hi hi sfuta tap
17 dhi dhi medha far-sightedness
18 yo yo yogmaya jagriti (awakening)
19 yo yo yogini production
20 naha naH dharini sarasta (sweetness)
21 pra pra prabhava ideal
22 cho cho ooshma courage
23 da da drashya wisdom (vivek)
24 yat yaat niranjan sewa (service)

You might also like