You are on page 1of 6

National Seminar on Kshmendra's contribution to Sanskrit Literature 08­09 April, 2009

Sanskrit Academy, Hyderabad

के म े न दसय भारतमञरी

जे.एस्. आर् . ए. पसादः


वयाखयाता, संसकृताधययनििभागः
हैदराबाद ् केनदीयििशििदालयः - ५०००४६
jsraprasad@gmail.com

१. उपोदातः

संससकृतजगित केमेनदसय ििििषं सथान ं ििदते । अय ं महानुभािः एकादिितके आसीिदित ऐितहािसकाः कथयिनत।

बहगुनथकता केमेनदः आधुिनकसमाजे दशृयमानसय दमभाचारसय िचतणं कृतिा साििकििडमबना सिकृितषु पाकाियत्।

अतसतादि
ृ रचनाना स िपतामह इित िनशपचम् । तदानीनतनसमाजसय आचारवयिहारे दशृयमान ं दपपदमभािदकं

समयििनरीकय िनभपयम् अिहेलना कृतिा जनानुदोधयत् । यथा केषुिचत् गनथेषु देिोपदेिः , नमपमाला, समयमातृकेतयािदषु

- तािनतकाः, संनयािसनः, चोराः, िैदममनयाः, ििणजः, जयौितषजाः, सिणपकाराः केमेनदसय हसते उिचतं सतकारमिापुिन्

ृ माचार ं पिरतयजतीित केमेनदः ििशिसित । अत एि देिोपदेिे सिय ं कथयित


। दोषकृदिद हासभागभिित तिहप सः तादि

हासेन लिजजतो।़़तयनतं न दोषेषु पितपते ।

जनसतदपुकाराय ममाय ं सियमुदमः ।। इित ।।(१.४)

अननतमहीपतेः आसथान े सथीयमानः अय ं महाियः अिभनिगुपतसयािप अनतेिासी काशमीरदेििासी इित पिसििः।

काशमीरदेिििषये िबलणः एि ं बूते -

सहोदराः कुङुमकेसराणा भििनत नून ं कििताििलासाः।

न िारदादेिमपासय दष
ृ ासतेषा यदनयत मया परोहः ।। इित ।।

1
ु ासतजः बहिुिषयजशा।़़सौ केमेनदः शीमदामायणं तथा महाभारत ं सिीकृतय कमिः रामायणमञरी एि ं भारतमञरी नामा
बहि

गनथरतदय ं िलिितिान् । महाभारतकथािसतु ताितसुलभतया नािगमयते, िकनतु केमेनदेण दिसहसािधकशलोकैरेि

समपूणपिचतणमकािर । 'ना।़़मूलं िलखयते िकििचिद'ित रीतया मूलमहाभारतसूतमतयकतिा सुनदर ं सििबदैः

कावयिमदमाििषकृतम् । सामानयसंसकृतं ये जानिनत तेभयो।़़िप यथा अिगितससयात् तथा सरलतरिबदैः भारतमञयाः

लेिनमकरोत् । इितहासगतरसानामाििषकारे अपूिा पितभा अननेाििषकृता । कालगमनानुसार ं कदािचत् किशिदषयः

गभीरः दशृयेत तादि


ृ सय ििषयसय सरल अिबोधन एि गनथकतुपः सामथप ं पकािमायाित, येन ििषयो।़़िप रिचिधपकः

भििषयित ।

२. भारतमञरी

भारतमञया मूलमहाभारतं यथाित् पितिबमबते । गनथसयारमभो।़़िप तसमादिभनः । गनथे।़िसमनाहतय १०,६६५

शलोकाससिनत । तेषा कमः यथा - आिदपिप- १३९७, सभापिप- ४७४, अरणयपिप- १९६४, ििराटपिप- ४०३,

उदोगपिप- ६७२, भीषमपिप- ४९७, दोणपिप- ८०४, कणपपिप- २१८, िलयपिप- ७१, गदापिप- १११, सौिपतकपिप- १०१,

सतीपिप- ९१, िािनतपिप- १८००, अशमेधपिप- २१४, आशमिािसकपिप- ६९, मौसलपिप- ७१, महापसथािनकपिप- ३३,

ं ः- १६४१ ।
सिगपपिप- ३४, हिरिि

 तता।़़िदमशलोकः यथा -

समसतिदनोदगीतबहणे बहणे नमः ।

 नमः पजापितभयश कृषणदैपायनाय च ।। इित ।।

पत़्ेकमिप पिप 'नारायणं नमसकृतये 'तयेिा।़़रभते । दगुध ं गीतामृतं महिदित खयातं गीतासार ं ९७ शलोकैः नयरिप केमेनदेण

। शीमदगिदगीता।़़िप कदािचत् केनिचदवयाखयानसाहाययेनिैािबोिं ु िकया । तादि


ृ संदभेषु केमेनदः अिनतरसाधारणपितभा

पदिपयित । शीमदगिदगीतासु पथमाधयाये युिरङे यदा अजुपनः सिजनान् दषृटिा ििषणणः अभित् तत महिषपणः

पदबनधः एि ं लभयते -

एिमुकतिा।़़जुपनससिखये रथोपसथ उपाििित् ।

ििसृजय सिर ं चाप ं िोकसंििगनमानसः ।। इित ।। ततैि

2
केमेनदः िलिित - इतयुकतिा साशुनयनो बीभतसुः? कृपया रथे ।

करादतुसृजय गाणडीि ं िनषसाद ििषादिान् ।। इित ।।

असमात् पिितुः मनोरङे सानदिभपकं दशृय ं िचतयित । सामानयतः अशुनयनाभया िसथतः अजुपनः न दरीदशृयते, िचतेषु

ृ ् सयािदित शीकृषणमुिेन जापयित - 'तरसिी कितयो मानी पाणैरिप


उत चलििचतेषु । अपरत कितयसय धमपः कीदक

यिःकयी' इित । अत कितयिबदसय यिद राजा इतयथे सिीकुमपः तदा तादि


ृ सय राजः दाियतिम् , अिभमािनतििच

यिो।़़थे पकटीकृतं भिित । इदानीनतनपजातनतिासकेभयः असय िाबदबोधः कायपः समेषामुपकाराय ।

अजुपन े िसथतपजसय का भाषेित पृषे सित तदत


ु र ं 'सिपकामपिरतयकता, परमाथपदिपनामृतरसलाभेन अनयसमादलंपतययिान्,

एि ं िसथता पितििता आतमानातमिििेकजा पजा यसय सः िसथतपजो ििदािन'ित पापयते िङरभाषये । अमुमेिािं केमेनदः

लिलतैः पदैः गथयित -

ईशरादपरो नाहिमित सिाननदिनभपरः ।

िनरसताििलसङलपः िसथतपजो।़़िभधीयते ।। इित ।।

जान-कमप-राज-भिकतयोगेषु कमपयोगसयािशयकता तथा महता च इतथं पितपािदते -

कमपणैि गताः िसिि ं जनकपमुिादयः पुरा ।

तनमाकायािनितपसि लोकसतिामनुितपताम् ।। इित ।।

अथात् कमपयोगेनिै जनकादयः िसिाथा अभूिन् इतयेकः ििषयः पिथपदिपकः एि ं यिद तसमात् कायपिनरितः सयात् तिहप

लोको।़़िप मागपदिपकाभाि ं पापोतीतयपरः अथपः । शीमदगिदगीताया यददाचरित शेिः इतयािद शलोकः असय पेरणारपः

ृ ििषयाणा सङरहेणैि गीता management इित पिसिसय ििषयसया।़़िप रोिचका।़़भित् ।


सयात् । मनये एतादि

े ा अथिा नत
एिमेि नत े ी कीदि
ृ ः कीदि
ृ ी सयािदित एते management गुरिः ििकणपििकणािदकं ददित । तत

किशनेता कथं न सयािदित केमेनदः सूचयित -

ममा।़़िप कृतकृतयसय कमेद ं िसथितरिकणः ।

ििनशयनतयनयथा लोको मतपमाणििशुङलः ।। इित ।।

यदपयह ं कृतकृतयः तथा।़़िप िसथितरकणाथप ं मया कमप कायपमेि । यदह ं कायप ं न कुया , तिहप इमे लोकाः मा पमाणीकृतय

े ृलकणािन असमासु सयुः तिहप िनषकलङिृततया


ििशुङलतिेन ििनशयनतीतयथपः । अतासमािभिरदमिगनतवय ं यत् यिद नत

3
पिरशमी भूतिा उदोगः ििधेयः मागपदिपन ं कायप ं च । उियते 'उदोिगन ं पुरषिसंहमुपैित लकमीिर'ित ।

कमप ितििधिमित िय ं जानीमः । तिततििधकमपपिरतयागं कथं न कायपिमित सरलं केमेनदः भणित । 'मोहात्

िनतयकमपपिरतयागः तामसः, कलेि-दःुि-भयेभयः कमपतयागः राजसः यश िनषफलः, अनासकतया कमप कुिपता तयागः

सािततिक' इित । मनये 'अनासिकतयोग' इित नामा पमुि पजासिामयिािदना कशन गनथः गीतायाः आधारेण वयरचीित

। एकत शीकृषणाजुपनयोससंिादे अजुपनः पृिछित - पाणी बलािदि ििीकृतः केन पेिरतः पातकमाचरित ? इित ।

तसयोतर ं लभयते कामकोधािेि पातककारणे इित । कथं कारणे इतयिप सुबोध ं िाचयित केमेनदः -

रजोगुणसमुतथेन हषपिोकािददाियना ।।

लोकसंहारिीलेन कामेन कोधबनधुना ।

अहङारेण बिलना घोरेणानने िैिरणा ।

- - - - - - - - - - - -

यसय तं दःुसह ं ितुं कामरप ििनािय ।। इित ।।

असयोदाहरणाथप ं ितगुणाना संिेदनािीलतिेन पतयेकमेकैकसय आिधकयात् कथं आहारािदवयिहारेषु तादि


ृ पिरणामः पितफलित

इित गीताया सपषमुकतम् । अपरिच कोधेन अहङारेण च अतयनतं तपसिी सन् अिप दिुासाः कथं अमबरीषिरणं गत

इित पुराणािददारा िय ं समयक् जानीमः । अतः यः रजोगुणसमुदिः , यः दःुिकारणं, यसय लोकसंहरणिीलतिमिसत,

यश कोधरप अगनःे बनधुरिप भिित तादि


ृ ः पबलः कामः िैिरतिेन पिरगणयय नािनीय इित असमात् सुबोध ं भिित ।

ं ितशलोकैः यासा पदिपनमकािर , ताः ििभूतीः


एिमेि गीताया दिमाधयाये सिातमििभूतीना कथनसंदभे दाििि

अतयनतकलृपतरपेण भारतमञया संपापयनते । यथा -

अह ं ििषणुरह ं सूयपशनदो।़़ह ं मघिानहम् ।

े श िििः सुरगुरसतथा ।
िङरो।़़ह ं धनि

अकरो।़़हमह ं कालो जयो।़़ह ं भूितरपयहम् ।। इित ।।

एतत् केमेनदसय साहसं सूचयित । यतोिह शीवयासमहिषपणः हदृ य ं बहलपैः िबदैः पधानािमतयकतिा लेिन ं दःुिकमेि

िलु ।

िािनतपिपिण राजधमाणा पितपादनािसरे मुचुकुनदोपाखयान े केकयभूपालनामा राजा केनिचत् राकसेण गृहतीससन् िचतमेि ं

4
पिमयित - न भेतवय ं तिया िचत! राषटे मे नािसत ििपलिः ।।

नायजिा न ििकमपसथो न पापा़ो न कुलियुतः ।

ििदते नगरे किशतकतधमे िसथतसय मे ।।

इित बुिाणं नृपितं स ततयाज िनिाचरः । इित ।।

सामपतं पजातनतसमाजे पूिोकत अिगुणाः साििकदोषाः िा ततदाजकीयपकेषिेि नरीनृतयनते । सिपककणटकोिरणं ििना

एते राजकीयपकाः सिपजनोिरणं कथं िा कुयुपः । पुनश तादि


ृ राजा तथा राकसश अधुना यिद सयाता तिहप राकस

एि राजा भिकतो भििषयित!

एि ं पशयित सित भारतमञया बहवयः सूकतयः, कथाः संपापयनते । एका सूिकतं पशयामः ।

ििदेिेषु धन ं ििदा वयसनषेु धन ं मितः ।

परलोके धन ं धमपः िीलं तु िनििलं धनम् ।। इित ।।

अत कशित पाशाततयः एि ं िदित - if wealth is lost, nothing is lost; if health is lost, something

is lost. But, if character is lost, everything is lost. अतः िीलमेि िनििलं धनिमित दढयित ।

एि ं सपाणा िदिजहता कथं पापता इतयसय समाधानमेि ं केमेनदः ििकत -

सुधा कुिेषु संसथापय सनातुं यातेषु भोिगषु ।

ताकेण पागनुजातो जहारेनदो।़़थ ता जिात् ।।

िििचता भुजगा दषृटिा सुधािलपतं कुिासनम् ।

िलिलहदुीघपिजहागा येन पापतुिदपिजहताम् ।। इित ।।

अरणयपिपिण शीरामचनदसय चिरतं पसतािितं भिित । यदा युिधििरः माकपणडेयमहिषपणं संपापय मतः अलपभागयतरः

ृ पूिपः शुतपूिो िा ििदते इित यदा पृिछित, तदा तसयोतर ं तु रामोपाखयान नामा ७२८ शलोकैः महिषपणा
किशनरः दष

उदगीिरतम् । तदेि केमेनदेण भारतमञया ५१ शलोकैः सुिु पतयपािद । ििदेिेषु असयैि समानः गनथः 'रामोदनतम्'

इित नामा संसकृताधीयानःै पापठयते ।

सिपिूनयिािदना बौिाना िनिाणिबदििचारः आिसतकमतरीतया केमेनदः एि ं पितपादयित -

ििषयेिनदयसंयोगानकियनो हषपिोकदान् ।

5
सहते यो ििलुपतातमा िनिाणं तसय िाशतम् ।। इित ।।

उपसं ह ारः

ृ ं यत् केमेनदः न केिलं हासयातमककृतीः करोित अिप तु धमपबोधकगनथलेिन े अिप सुसमथप


एताितपयपनतं असमािभः दष

ृ िमित पृषे सित उतरमेि ं दातुं


इित । असय महाियसय पजा अिनतरसाधया । भारतमञया केमेनदसय योगदान ं कीदि

िकयम् -

 केमेनदः पिकपतशलोकािदकं ििना मूलमपिरतयजय सङरहेण महाभारतििषय ं पतयपादयत् ।

 यसय कसया।़़िप पौरािणकगनथसय संिकपतरप ं (abridged edition) पपथमं तेनिैाििषकृतम् ।

संसकृतकलािाला , किलकाता तः १९६३ िषे पकाििते Epic Sources of Sanskrit Literature इित गनथे

भारतमञरीििषयकचचा अिप दषु ं िकया । भारतीयसािहतयसिपसिम् इतयिसमन् गनथे शी अमरेिदतः एिमिभपैित -

Kane's judgment that 'Kshemendra's contribution to poetics is meager' is harsh and

does not justice either to Kshemendra or his work. (Encyclopedia of Indian Literature,

Vol.1, Sahitya Academy, 1987) अतः असय िादसय सतया।़़सतयििचारणे सङोिीयं

महानतमिकािमकलपयिदित मम ििशासः । एिमेि संपूणप केमेनदगनथाना पदसूची (concordance) यिद िनिमपतं भिेत्

ततिहप छाताणा महते उपकाराय भिेत् ।

You might also like