You are on page 1of 4

१८.०२.

२०१० ििनाङे आकाशवाणयाम् पसाययमाण अमरवाणीसंसकृतवयाखयानाथय ं सजजीकृतः लेखः

सं स कृत िवजानवै भ वम्


े पसािः
डा. ज. सीतारामाञनय
वयखयाता, संसकृताधययनिवभागः
मानवीयसङायः, हैिराबाि ् िवशिवदालयः
गचचीबौली, भागयनगरम् - ५०० ०४६
jsraprasad@gmail.com

संपूणयमिप असमदारतीयशासतजान ं चतुियशिवदासथानषेु िवभकतम् । चतुवेिाः, षडवेिाङाः, पुराणम्,


नयायशासतम्, मीमासाशासतम्, धमयशासतम् चतुियशसवनतभयविनत । सवेषविप तािििवकसमपिायेषु िवषयो।़़य ं
िनिवयवािः । अवबोधनाथे जा धातोः अनत् पियये परे जान ं इित पाितपििकं िसदधयित । एषु ििनषेु
science इित एषः कशन शबिः पाशाियपभािवतः िवजानम् इियथे शुितपथमायाित । पायोिगकता, परीकणं
तथा पियकपमाणमािशिय आधुिनकिवजान ं पवतयते । भारतीय ं तििवशासतं पि-वाकय-पमाणाधािरतम् । तत
पियकानुमानाििभेिेन पमाणसङखया ै ा
नक । नवीनिवजान े अनुमान, शबिपमाणानामिप अनतभाव इित
िनिवयवािाशः । यतोिह परमाणुिसदानतपितपािनावसरे J.J. Thompson इित नामा पाशाियः यिा electron
इियसय अिसतिव ं पियपाियत् तिा सो।़़िप सवयथा पियकेण तसयािसतिव ं नानुभूतवान् परनतु तेनानुिमतम्
तथा । तिािि तिननतरकालीना िवजािननो।़़िप तसयिसदानतमनुसरनतो तसय वचिस िवशासमकुवयन् , अदाविध
। तत सवारसय ं एतििसत यचच electron पमातुः J.J. Thompson इियसय वचािस िवजािनभयो
आपतवाकयरपेण अङीकृतािन , वयवहारिवात् । पुनराधुिनकिवजान े इिनियगोचरिवजानसयैव पाधानयम् । िकनतु
भारतीय ं तििवजान ं इिनियातीतमिप जान ं अनुिमनोित, पियकीकरोित च । इिनियगतसय इिनियातीतसय च
जानसय िकयिनतर ं वतयत इित वय ं सुषु जानीम एव । नवीनिवजान े हसतनिसदानताः अद शो वा िनरसताः
अपासता वा भविनत । िष
ृ ानताथय ं नवीनखगोलशासे पिरगिणतः पलुटो नामकः गहः समपित गहमणडिलतः
अिशृय ं गतः । अतः तेभयो।़़षैव गहा अविशषाः । असमनमते गहाणा नवसङखयाकिव ं सहसेभयो वषेभयः
पूवयमेव िसदम्, अधुना।़़िप अिवचिलतम् ।

Democritus इियाखयेन पसतुतनवीनपरमाणुिसदानते एवमुचयते । सवे।़िप भौितकपिाथा इमे


परमाणुसङातेनोिपना इित । आणिवकसङातेन िवयमुिपदत इित सपषम् । भौितकिवजानगते
ु ा परमाणवङन े पराकानतम् । तत सवयसयािौ electron परमाणुिरित िवशिसतम्
परमाणुिसदानते बहिुभः बहध
। ततः तिसथान ं proton इियननेाकनतम् । तििप सवसथान ं electron इियाखयाय पिाय सवय ं पूवयतनने
सह िवयिवमापोत् । समपित quark इियाहः परमाणुशबिेनािभधीयते । शः असय परमाणुसथानीयरकणं
भवित नवेित कािचत् संशीितः । वैशेिषकिशयन े कणािमहिषयणा सवेपयेते पिाथाः िवय-गुणाििकमेण सपतधा
िवभकताः, पुनश परमाणु-दवयणुक-तयणुकाििकमेण महदिवयारमभसयोिपििरकता । िवयसय परमाणुपययनतमेव
नाशः यतोिह परमाणुिनयियः अपियकश । यसय िवयसय िवभागः यत िवशािनतमेित सैव परमाणुिरित
िसदानतः । परमाणोः पिरमाणं तदगतगुणा अिप असमििसदानते िववेिचताः । तदथा -
जालसूययमरीिचसथं यिसूकमं िशृयते रजः ।
तसय षषतमो भागः परमाणुः पकीितयतः ।। इित ।।

1
परमाणौ रपाििचतुगुयणाः िवदनते इियिप वैशेिषकाः । परमाणुिसदानतपितपािन े भारतीया एव पिथपिशयकाः, ये
च गीस् िेशीयैः अनुसृता इित Colebrook इियाखयः पाशियिवदानवोचत् । नवीनिसदा़्नते Einstein
महाशयेन पितपािित काल-ििशोससापेकतािसदानते अधुनािप भानताः िवजािननः कणािपितपािितं
पिाथयिवभजनमीकय आशययमापुविनत । अत धयतवयाशः एषो।़़िसत यश भारतीयतििवशासते सहसेभयः वषेभयो
े ़िप अखिणडतः परपंरािविचिनश वरीवितय । कणािसय महिवनिवेमवधेय ं
पितपािितो।़़य ं िसदानतः वतयमान।
यत् भौितकपिाथयिवजानसय आधयाििमकजानने सह िनयतसमबनधकलपनदारा ऐिहकामुिषमकिवषयतािािमय ं सः
पियपाियत् इित ।

िशयनषेवनयतमेन नयायिशयनने पितपािितकाययकारणभावः समपूणयतािकयकिसदानतसयैव मूलसतमभ इव िवराजते ।


वैजािनकी गवेषणा काययमनुरदधय कारणमिनवषित । अत एव समपित असमभयमेतािश
ृ ीवैजािनकपगितससंपापता
। तत पमाणं वैशेिषकसूतं तावत् - 'कारणाभावात् कायाभाव' इित । कणािमहिषयः असय िसदानतसय
पथमपवतयकः । वैशेिषकोकतिदििवपिकया, तिकारणीभूता अपेकाबुिदश अपूवयिवषयौ तििवशासते एव ययोः
समानता पाशाियतििवशासते नािधगता । एवमेव नवीनरसायनशासतसय बीजाः पीलुपाकवािे सनिशृयनते ।
पीलुनाम परमाणुः । यथा कसयचन आमघटसय तेजससंयोगे सित परमाणुपययनतं घटिवयनाशः तिनु
दवयणुक-तयणुक-चतुरणुकाििकमेण शयामघटनाशे सित नूतनरकतघटारमभ इित पीलुपाकवािः । अथात्
पाकतनघटवयिकतनयषा, नूतनघटवयिकतरिपना । सामपितक chemistry तजाः अमुमंशं पिरशीलयेयुः । अत
सानििभयको शलोकः उिािियते -
िदििवे च पाकजोिपिो िवभागे च िवभागजे ।
यसय न सखिलता बुिदः तं वै वैशेिषकं िविःु ।। इित ।।
तथैव वैशेिषकरािमसाधकिलङािन सुषु िनरिपतािन । तििवमसीियािि वाकयगतानुभवः आधुिनकिवजाने
आिमनोिसतिवे यदिप नाङीिकयते तथािप तैिरिानी किशत् िषा (observer) इित वयिकतभानमङीकृतम् ।
अनने एव ं भाित यत् आधुिनकं िवजान ं कमशः असमचिासतीयाशान् अनुभवैकवेद ं करोतीित । ततैव वैशेिषके
पञचमाधयाये कमयणः िवशलेषणावसरे Newton महाशयेन सपतिशशतके पितपािित ितसूतिकयािसदानतसय मूलं
तावत् 'पयतिवशेषानोिनिवशेषः' इियािििभससूतैः अनुमातुं शकयम् । पियेकािप िकया तिदरदा पितिकया
भजते इित Newton महाशयसय तृतीय ं सूतम् । असय सूतसय सोतसतु तािििवकरीिया असमििसदानते
'पुराजनमकृतं पाप ं वयािधरपेण पीडयते ' इियाििषु आयुवेिोिकतषु तथा

ितिभवयषैः ितभः पकैः ितिभमासैितयिभिियनःै ।


अवशयमनुभोकतवय ं कृतं कमय शुभा।़़शुभम् ।।

इियािि पञचतनतोकतुषु च पापतुं शकुमः । एव ं असमदैशेिषकिशयनािीिन पाचीन -पाशािय-भौितकशासतािीना


आधारसतमभा इव राराजनते ।

समपूणयमिप असमिदजान ं चतुवेिािशतम् । 'गावः पशयिनत गनधेन वेिैः पशयिनत पिणडताः' इित वाकयमत
पमाणम् । षडिप वेिाङाः वैििकजानिनरपणाय पवतयनते । समसतसयािप वैििकवाङमयसय परमं लकय ं मोक
े िव ं तथािप तेषामिनतमलकय ं तु
एव यश चतुिवयधपुरषाथेषु तुरीयो भवित । यदिप आिसतकिशयनानामेनक
ृ गभीरिवषयसय िनरपणाय िशयनषेु तििविमि ं सूतरपेण गिथतं महिषयिभः । अयं
िनशशेयस एव । तािश
सूतसमपिायः संसकृतमनतरा अनयभाषासािहिये नवै िशृयते । पितिशयन ं सूतपवृििः िभना सयानाम तथािप

2
सूतेषु महिषयिभः महिििवं, तिनुभवश अलपैः शबिैः महतो िवषयसय सारः पििः । वेिाङेषवनयतमं
पािणिनमहिषयणा संपािितं वयाकरणं 'वयािकयनते वयुिपादनते शबिा' अनने इित वयुिपििया भाषाया
मुखसथानमलङरोित । पािणिनमहिषयः अषाधयायीगनथेन भाषाया आकृितमकलपयत् ।
अषाधयायीिवषयिनरपणपदितः आधुिनकसङणकयनते उपयुजयमान 'programming' भाषामपयितशेते ।
तिपुयुजयमानसाङेितकपिाना सारपयता िकयािमकता च पियाहाराििकमेण 'पूवयतािसदम्' इियािि सूतोिाहरणैश
अषाधयायीगनथे समुपलभयते । सिङकपतता पािणनीयवयाकरणसय हृिय ं भवित । पिसद ं च वाकयं
'अथयमातालाघवेन पुतोिसाह ं मनयनते वैयाकरणा' इित । धातुपाठे सवरपिकयामपिरियजय अितगभीरसंसकृतभाषा
अियलपैः सूतैः िनरपणं कुशागबुदेः पािणनःे तपससय योगबलसय च फलरपम् । िवभिकत -कारक-सिनध-
समासािि तथा सुबनत-ितङनतशबिाना रपिसिदः उपचतुससहससूतैरेव पािणिनना नयरिप इियेतत्
भारतीयाषयसमपिायसय बुिदवैभवसय िवजानवैभवसय च पराकाषा इित मे मितः ।
पािणनीयवयकरणसंपकाननतरमेव तिसफूिया पाशाियपिणडतैः तुलनािमकभाषाशासतं (comparative
philology) अधययन-पिरशोधनाशिवेन समिथयतम् ।

शिकतगाहकतििवेषु कोशः अनयतमः । वैििक-लौिककशबिानामथावगियै िनरकत-अमरकोशाििरसमािपुयुजयते


। बहिुवधाः कोशाः एकाकर-दवयकर-अनक े ाथय-पयायभेिैः संसकृतजगित िवराजनते । शबिाना वयवसथा
अकराििकमेण, तथा तेषा पाितपििकानतमनुसृिय च कोशेषु संपापयते । अमरकोशगतपयायशबिानामनुकमः
केवलं संसक़्ृतभाषायामेव िषु ं शकयः निवनयत । 'सवािण नामािन धातुजािन' इित शाकटायनोकतरीिया
संसकृते पियेको।़़िप शबिः धािवािशतः , साथयश यथा सुबनत-ितङनतािि । अतः महिषयिभः शबिाना वयुिपििः
ू ाििभाषासु धातून् िवहाय संजावाचकेषु शबिेषु
परमकरणया पििा, यासकमुिनििशयतििशा । िकनतु हण
वयुिपिियथयः असाधय इियसमाकमनुभवः।

ृ पिाथेषविप असमदोगिान ं वरीवितय ।


पाशाियिवजािनिभः यत वैजािनकाशाना ऊहोिप कतुयमशकयः तािश
महाभारते शािनतपवयिण भरदाज-भृगुसंवािे केचन वैजािनकाशाः िवदनते । वृकशबिसय अपरः पयायः पािप
इित । पािेन मूलेन िपबित इित पािप शबिवयुिपििः । वृकाः मूलेन जलमाहृिय वायविगनसाहाययेन
सवीकृतमाहार ं जीणीकुवयनतीित संवािाजजायते । न केवलं तेषा आहरसवीकरण - पचनशािलिवम् अिप तु
पािपानामिप असमाकिमव पञच कमेिनियािण सनतीित िवसमयासपििवषयः यश सोिाहरणः । अतपमाणभूताः
शलोकाः केचन पठयनते -

घनानामिप वृकाणाम् आकाशो।़़िसत न संशयः । तेषा पुषपफले वयिकतिनयिय ं समुपलभयते ।।१०।।


ऊषमते गलानपणान् िवकफलं पुषपमेव च । मलायते चैव शीतेन सपशयसतेनात िवदते ।।११।।
वायवगनयशिन िनषपेषैः फलपुषपान् िवशीययते । शोतेण गृहते शबिसतसमाचिृणविनत पािपाः ।।१२।।
ृ ेश मागो।़़िसत तसमािपशयिनत पािपाः ।।१३।।
वलली वेषयते वृकान् सवयतशैव गचिित । न हिष
पुणयापुणयैसतथा गनधैधूयपैश िविवधैरिप । अरोगाः पुिषपताः सिनत तसमािजजघिनत पािपाः ।।१४।।
पािैः सिललपानान् च वयाधीनामिप िशयनम् । वयािधपितिकयिवाचच िवदते रसन ं िमृे ।।१५।।
वकतेणोिपलनालेन यथोधवय ं जलमाििेत् । तथा पवनसंयुकतः पािैः िपबित पािपः ।।१६।।
गहणात् सुखिःुखसय ििनसय िवरोहणात् । जीव ं पशयािम वृकाणामिचनिय ं न िवदते ।।१७।।
तेन तजजलमाििान् जरयियिगनमारतौ । आहारपिरणामाचच सनहेो वृिदश जायते ।।१८।।

3
१९८४ तमे वषे Dickson तथा Jolly इियेताभयाम् अय ं पािपगतवैजािनकिसदानतः 'suction force'
इित नामा वैजािनकलोके पितपािितम् । िकनतु पशयनतु महाभारतकालः इतः पञचसहसेभयः वषेभयः पूवयिमित
ै ािश
तथा तिानीमेव वयासमहिषयणा योगबलेनत ै ाः पसतुता इित असमिदजानवैभव ं दोतयित ।
ृ वैजािनकाशाः नक
असमिषृयः ये च जानतपोधनाः, योिगपियकेण कृिसनमिप जान ं जातुं वकतुं च समथा आसन् । अत
एवोचयते - 'ऋषीणा पुनरादाना वाचमथो।़़नुधावित' इित ।

अतैकः पशः किािचििुियादश िकं भारतीयशासतकारा अिप पाशाियिवजािनिभरनुसृतपदिया िवजानाशान्


पियपाियिनित । तिा तािश
ृ सनिेह एव अनथयकः । यतोिह असमिििवानवेषणपदितः, पकाराश अिदतीयाः
। ििवयिषृटया अतीिनियशकिया च पूवयसूरयः वसतुतििव ं परबहतििवमनुभूय परमकरणया असमभय ं पािःु ।
तेषा योिगपियकसय न िकिञचिपुकरणमपेकते । अतः असमािभः किािप पाचय-पाशाियिवजानसय एकवेदा
तुलना नवै काया । भारतीयिवजानरतगभयसथ नक
ै ाः मणयः, नक े ाः सुवणयहाराः
ै ाः मुकताः, अनक
िवजानाशतामापनाः गीवाणमातुः कणठमलङुवयिनत । पाशाियिवजानपयुकत science शबिः असमिदजानं
िनरपियतुं सवयथा असमथयः अथयसङोचकारणात् । पमाण-पमाणातीतसय भारतीयिवजानसय िवसतृितः
आधुिनकिवजािनिभरवगनतवया इित मे िढृा मितः । जयतु संसकृतम् । जयतु भारतम् ।

।। इित शम् ।।

You might also like