You are on page 1of 8

bhadracarpraidhnastotram

atha khalu samantabhadro bodhisattvo mahsattva evameva


lokadhtuparamparnabhilpynabhilpya
buddhaketraparamurajasamn kalpn
kalpaprasarnabhidyotyamno bhyasy mtray gthbhigtena
praidhnamakrt yvata keci daaddii loke sarvatriyadhvagat narasih |
tnahu vandami sarvi aen kyatu vca manena prasanna || 1 ||
ketrarajopamakyapramai sarvajinna karomi pramam |
sarvajinbhimukhena manena bhadracarpraidhnabalena || 2 ||
ekarajgri rajopamabuddh buddhasutna niaaku madhye |
evamaeata dharmatadhtu sarvadhimucyami prajinebhi || 3 ||
teu ca akayavarasamudrn sarvasvargasamudrarutebhi |
sarvajinna gun bhaamnastn sugatn stavam ahu sarvn || 4 ||
pupavarebhi ca mlyavarebhirvdyavilepanachatravarebhi |
dpavarebhi ca dhpavarebhi pjana tea jinna karomi || 5 ||
vastravarebhi ca gandhavarebhicrapuebhi ca merusamebhi |
sarvaviiaviyhavarebhi pjana tea jinna karomi || 6 ||
y ca anuttarapja udr tnadhimucyami sarvajinnm |
bhadracar adhimuktibalena vandami pjayam jinasarvn || 7 ||
1

yacca kta mayi ppu bhaveyy rgatu dveatu mohavaena |


kyatu vca manena tathaiva ta pratideayam ahu sarvam || 8 ||
yacca daaddii puya jagasya aika aaikapratyekajinnm |
buddhasutnatha sarvajinn ta anumodayam ahu sarvam || 9 ||
ye ca daaddii lokapradp bodhivibuddha asagataprpt |
tnahu sarvi adhyeami nthn cakru anuttaru vartanatyai || 10 ||
ye'pi ca nirvti daritukmstnabhiycami prjalibhta |
ketrarajopamakalpa nihantu sarvajagasya hitya sukhya || 11 ||
vandanapjanadeanatya modanadhyeaaycanatya |
yacca ubha mayi sacitu kicidbodhayi nmayam ahu sarvam || 12
||
pjita bhontu attaka buddh ye ca dhriyanti daaddii loke |
ye ca angata te laghu bhontu pramanoratha bodhivibuddh || 13 ||
yvata keci daaddii ketrste pariuddha bhavantu udr |
bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapr
|| 14 ||
yvata keci daaddii sattvste sukhit sada bhontu arog |
sarvajagasya ca dharmiku artho bhontu pradakiu dhyatu || 15 ||
bodhicari ca aha caramo bhavi jtismaru sarvagatu |
2

sarvasu janmasu cyutyupapatt pravrajito ahu nityu bhaveyy || 16 ||


sarvajinnuikayamo bhadracari pariprayama |
lacari vimal pariuddh nityamakhaamachidra careyam ||
17 ||
devarutebhi ca ngarutebhiryakakumbhamanuyarutebhi |
yni ca sarvarutni jagasya sarvarutevahu deayi dharmam || 18 ||
ye khalu pramitsvabhiyukto bodhiyi cittu na jtu vimuhyet |
ye'pi ca ppaka varaysteu parikayu bhotu aeam || 19 ||
karmatu kleatu mrapathto lokagatu vimuktu careyam |
padma yath salilena alipta sryaa gaganeva asakta || 20 ||
sarvi apyadukh praamanto sarvajagat sukhi sthpayamna |
sarvajagasya hitya careya yvata ketrapath diatsu || 21 ||
sattvacari anuvartayamnoi bodhicari pariprayama |
bhadracari ca prabhvayamna sarvi angatakalpa careyam || 22 ||
ye ca sabhgata mama caryye tebhi samgamu nityu bhaveyy |
kyatu vcatu cetanato c ekacari praidhna careyam || 23 ||
ye'pi ca mitr mama hitakm bhadracarya nidarayitra |
tebhi samgamu nityu bhaveyy tca aha na virgayi jtu || 24 ||
samukha nityamaha jina paye buddhasutebhi parvtu nthn |
3

teu ca pja kareyu udr sarvi angatakalpamakhinna || 25 ||


dhrayamu jinna saddharma bodhicari paridpayamna |
bhadracari ca viodhayamna sarvi angatakalpa careyam || 26 ||
sarvabhaveu ca sacarama puyatu jnatu akayaprpta |
prajaupyasamdhivimokai sarvaguairbhavi akayakoa || 27 ||
ekarajgri rajopamaketr tatra ca ketri acintiyabuddhn |
buddhasutna niaaku madhye payiya bodhicari carama || 28
||
evamaeata sarvadisu blapatheu triyadhvapramn |
buddhasamudra tha ketrasamudrnotari crikakalpasamudrn || 29 ||
ekasvargasamudrarutebhi sarvajinna svargaviuddhim |
sarvajinna yathayaghon buddhasarasvatimotari nityam || 30 ||
teu ca akayaghoaruteu sarvatriyadhvagatna jinnm |
cakranaya parivartayamno buddhibalena aha pravieyam || 31 ||
ekakaena angatasarvn kalpapravea aha pravieyam |
ye'pi ca kalpa triyadhvapramstn kaakoipravia careyam || 32 ||
ye ca triyadhvagat narasihstnahu payiya ekakaena |
teu ca gocarimotari nitya myagatena vimokabalena || 33 ||
ye ca triyadhvasuketraviyhstnabhinirhari ekarajgre |
4

evamaeata sarvadisu otari ketraviyha jinnm || 34 ||


ye ca angata lokapradpsteu vibudhyana cakrapravttim |
nirvtidarananiha pranti sarvi aha upasakrami nthn || 35 ||
ddhibalena samantajavena jnabalena samantamukhena |
caryabalena samantaguena maitrabalena samantagatena || 36 ||
puyabalena samantaubhena jnabalena asagagatena |
prajaupyasamdhibalena bodhibala samudnayamna || 37 ||
karmabala pariodhayamna kleabala parimardayamna |
mrabala abala karama prayi bhadracarbala sarvn || 38 ||
ketrasamudra viodhayamna sattvasamudra vimocayamna |
dharmasamudra vipayayamno jnasamudra vighayamna || 39 ||
caryasamudra viodhayamna praidhisamudra praprayama |
buddhasamudra prapjayamna kalpasamudra careyamakhinna ||
40 ||
ye ca triyadhvagatna jinn bodhicaripraidhnavie |
tnahu prayi sarvi aet bhadracarya bibudhyiya bodhim || 41 ||
jyehaku ya sutu sarvajinn yasya ca nma samantatabhadra |
tasya vidusya sabhgacarye nmayam kuala imu sarvam || 42 ||
kyatu vca manasya viuddhicaryaviuddhyatha ketraviuddhi |
5

ydanmana bhadravidusya tda bhotu sama mama tena || 43 ||


bhadracarya samantaubhye majuiripraidhna careyam |
sarvi angata kalpamakhinna prayi t kriya sarvi aem || 44 ||
no ca pramu bhaveyya carye no ca pramu bhaveyya gunm |
apramu cariyya sthihitv jnami sarvi vikurvitu tem || 45 ||
yvata niha nabhasya bhaveyy sattva aeata niha tathaiva |
karmatu kleatu yvata nih tvata niha mama praidhnam || 46 ||
ye ca daaddii ketra anant ratnaalaktu dadyu jinnm |
divya ca mnua saukhyavii ketrarajopama kalpa dadeyam || 47
||
yaca ima parimanarja rutva sakjjanayedadhimuktim |
bodhivarmanuprrthayamno agru viia bhavedimu puyam || 48 ||
varjita tena bhavanti apy varjita tena bhavanti kumitr |
kipru sa payati ta amitbha yasyimu bhadracari praidhnam ||
49 ||
lbha sulabdha sajvitu te svgata te imu mnuajanma |
ydu so hi samantatabhadraste'pi tath nacirea bhavanti || 50 ||
ppaka paca anantariyi yena ajnavaena ktni |
so imu bhadracari bhaamna kipru parikayu neti aeam || 51 ||
6

jnatu rpatu lakaataca varatu gotratu bhotirpeta |


trthikamragaebhiradhya pjitu bhoti sa sarvatriloke || 52 ||
kipru sa gacchati bodhidrumendra gatva nidati sattvahitya |
buddhyati bodhi pravartayi cakra dharati mru sasainyaku sarvam ||
53 ||
yo imu bhadracaripraidhna dhrayi vcayi deayito v |
buddhavijnati yo'tra vipko bodhi viia ma kka janetha || 54 ||
majuir yatha jnati ra so ca samantatabhadra tathaiva |
teu aha anuikayamo nmayam kuala imu sarvam || 55 ||
sarvatriyadhvagatebhi jinebhiry parimana varita agr |
tya aha kuala imu sarva nmayam vara bhadracarye || 56 ||
klakriy ca aha karamo varan vinivartiya sarvn |
samukha payiya ta amitbha ta ca sukhvatiketra vrajeyam ||
57 ||
tatra gatasya imi praidhn mukhi sarvi bhaveyyu samagr |
tca aha pariprya aen sattvahita kariyvata loke || 58 ||
tahi jinamaali obhaniramye padmavare rcire upapanna |
vykaraa ahu tatra labheyy samukhato amitbhajinasya || 59 ||
vykaraa pratilabhya ca tasmin nirmita koiatebhiranekai |
7

sattvahitni bahnyahu kury diku daasvapi buddhibalena || 60 ||


bhadracaripraidhna pahitv yatkuala mayi sacitu kicit |
ekakaena samdhyatu sarva tena jagasya ubha praidhnam ||
61 ||
bhadracari parimya yadpta puyamanantamatva viiam |
tena jagadvayasanaughanimagna ytvamitbhapuri varameva || 62
||
r bhadracarpridhnastotra samptam |

You might also like