You are on page 1of 1

अÎच तानाममूतानां Íपतृ णां द|¯तते जसाम् ।नम1याÎम सदा ते षां ²याÎननां Íद¯यचHुषाम् ।।

इ7gाद|नां च नेतारो दHमार|चयो1तथा। स¯तष|णां तथा7ये षां तान् नम1याÎम कामदान् ।।



म7वाद|नां च नेतार: सूयाच7दमसो1तथा। तान् नम1यामहं सवान् Íपतृ न¯यु दधावÍप।।

नH×ाणां 0हाणां च वा³व¹7योन भस1तथा। qयावापृ Îथवो¯यो°च तथा नम1याÎम कृ ता¯जÎल:।।

दे वष|णां जÎनतृ ं °च सवलोकनम1कृ तान् ।अH³य1य सदा दातृ न् नम1ये हं कृ ता¯जÎल:।।

9जापते : क°पाय सोमाय व³णाय च। योगे °वरे ¹य°च सदा नम1याÎम कृ ता¯जÎल:।।

नमो गणे ¹य: स¯त¹य1तथा लोके षु स¯तसु । 1वय+भु वे नम1याÎम ñ[मणे योगचHुषे ।।

सोमाधारान् Íपतृ गणान् योगमूÎत धरां1तथा।नम1याÎम तथा सोमं Íपतरं जगतामहम् ।।

अÎ0Fपां1तथैवा7यान् नम1याÎम Íपतृ नहम् ।अ0ीषोममयं Íव°वं यत एतदशेषत:।।

ये तु ते जÎस ये चैते सोमसूयाÎ0मूतय:। जगc1वFÍपण°चैव तथा ñ[म1वFÍपण:।।

ते ¹योÍखले ¹यो योÎग¹य: Íपतृ ¹यो यतामनस:। नमो नमो नम1ते 1तु 9सीद7तु 1वधाभु ज।।

You might also like