You are on page 1of 2

शीकृ षणसय दािवंशतयकरो मनतोः

शी गणेशाय नमः ।
शौनक उवाच ।
कं मनतं बालकः ा! क" मारे ण च #ीम$ा ।
%&ं !रं शी'रे (च $)वान* व+" म', ि$ - .-
/ौि$0वाच ।
कृ षणेन %&ो गोलोके कृ !या 12णे !"रा ।
दािवंशतयकरो मनतो वे%े3" च /"%" ल, 4ः - 5-
$ं च 12ा %%ौ 46तया क" माराय च #ीम$े ।
क" मारे ण / %&(च मनत(च िशशवे िद7 - 8-
9 श: नमो 4गव$े रा/म;<ले(वराय ।
शीकृ षणाय सवा'ेि$ च मनतो=यं क>!!ा%यः - ?-
म'ा!"03स$ोतं च !@वA+ं कवचं च य$* ।
Bसयौ!योिगकं Cयानं /ामवे%ो+मेव च - D-
$े7ोम;<लE!े च /@य, कोिF/म4े ।
योिगि4वा,GHI$ं Cयाने योगJ ः K/LगणJ ः /"रJ ः - M-
Cयायन$े वJषणवा E!ं $%Nयन$र/िO#ौ ।
B$ीवकमनीयािनव, चनीयं मनो'रम* - P-
नवीन7ल%(यामं शरत!Q7लोचनम* ।
शरत!ाव, णचनRासयं !6विवSबाK#का#रम* - T-
म"+ा!GU+िविननVेक%न$!GU+मनो'रम* ।
/Gसम$ं म" रलीनयस$'स$ावलSबनेन च - W-
कोिFकन%!, लाव;यलीला#ाम मनो'रम* ।
चनRलक4ा7"Xं !"X शीय" +िवY'म* - .Z-
ित4[4ि[माय" +ं िद4"7ं !ी$वा//म* ।
रतनके य@रवलयरतन न@!"र4@ि3$म* - ..-
रतनक" ;<लय" \मेन ग;<स]लिवराK7$म* ।
मय@रि!^Iच@<ं च रतनमालािव4@ि3$म* - .5-
शोि4$ं 7ान"!य, न$ं माल$ीवनमालया ।
चन%नोिक$/वा,[ं 4+ान"Y'कारकम* - .8-
मिणनाकौस$"4ेनRेणवकः स]ल/म"_वलम* ।
वीिक$ं गोि!काि4(च श(वदिQमलोचनJ ः - .?-
Gस]रयौवनय" +ि4व` िX$ाि4(च /न$$म* ।
4@3णJ 4@ , ि3$ाि4(च रा#ावकः स]लGस]$म* - .D-
12िवषण" िशवाVJ(च !@K7$ं वGन%$ं स$"$म* ।
िकशोरं राK#काकान$ं शान$E!ं !रात!रम* - .M-
िनKल, aं /ािकE!ं च िनग" , णं कृ $ेः !रम* ।
Cयाये$* /व` (वरं $ं च !रमातमानमी(वरम* - .P-
b%ं $े कK]$ं Cयानं स$ोतं च कवचं म" ने ।
मनतौ!योिगकं /तयं मनत(च क>!!ा%!ः - .T-
- शीकृ षणसय दािवंशतयकरो मनतो Cयानं च /S!@ण, म* -

You might also like