You are on page 1of 2

शीसतुितः

शीगणेशाय नमः ।
मानातीतपिथतिवभवां मङलं मङलानां वकःपीठं
मधुिवजियनो भू9य·तî सव¤ा·°या ।
प°यकानुशिव¤मिaमपािथ नीनां पजानां
शेयोमूित िशयमश¹णस°वां श¹7यां पपUे ¹ º¹
¹िवभावः ¤लशजलधाव°व¹े वा¯िप यसयाः
सथानं यसयाः ¬¹ि¬जवनं िव'णु वकःसथलं वा ।
भूमा यसया भुवनमिUलं <ेिव ि<¤यं प<ं वा
सतो¤पU ¹नविधगुणा सतूय¬े ¬ा ¤थं °वम¸ ¹ ×¹
सतोत¤य°वं ि<शित भवती <ेिaिभः सतूयमाना
तामेव °वामिनत¹गितः सतोतुमाशं¬मानः ।
ि¬|ा¹-भः ¬¤लभुवन°ला°नीयो भवेयं
¬ेवापेका तव ¤¹णयोः शेय¬े ¤सय न सयात¸ ¹ ;¹
य°¬¶~पाßवित ¤मले य¬ <ेिa·यमी9ां
ज·मसथेमपलय¹¤ना जङमाजङमानाम¸ ।
त°¤~याणं ि¤मिप यिमनामे¤ल°यं ¬माधî
पूण तेजः स9ु ¹ित भवतीपा<लाका¹¬ा¶म¸ ¹ ×¹
िन'प°यूaपणय°ि°तं <ेिव िन°यानपायं िव'णु स°वं
¤े°यनविधगुणं ¤·¤म·यो·यल°यम¸ ।
शे9î°¤Vं िवमलमन¬ां मîलय°¤ शुतीनां
¬-पU·ते िवa¹णिवधî यसय श¹यािवशे9ाः ¹ '¹
¨cे°य°वं जनिन भजतो¹îvUतोपािधग·धं
प°य¹ूपे aिवि9 यु वयो¹े ¤शेि9°वयोगात¸ ।
पTे प°यु सतव ¤ िनगमिन °यमî·व'यमाणो
नाव¤Fे <ं भजित मिaमा नत यन मान¬ं नः ¹ )¹
प°य·ती9ु शुित9ु पî¹तः ¬ूî¹व·<ेन ¬ाध
म°ये¤ °य ि¬गुण9ल¤ं िनिम तसथानभे<म¸ ।
िव°वाधीशपणियनी ¬<ा िव¬मUूतवVî
7HेशाUा <धित यु वयो¹कशा¹प¤ा¹म¸ ¹ u¹
¹सयेशाना °वमि¬ जगतः ¬ंशय·ती मु¤ु ·<ं
ल°मीः पTा जलिधतनया िव'णु प°नीî·<¹े ित ।
य¬ामािन शुितपî¹पणा·येवमावत य·तो
नावत ·ते <ु î¹तपवनपेî¹ते ज·म¤4े ¹ ¿¹
°वामेवाa ः ¤िति¤<प¹े °वî°पयं लो¤नाथं
ि¤ं त ¹·तः¤लaमिलन ः ि¤îT<ु Vीय मûः ।
°व°¬-पी°य िवa¹ित a¹î ¬-मु Uीनां शुतीनां
भावा¹°î भगवित यु वां <-पती < वतं नः ¹ °¹
¹प¬ाित पशमनिवधî ¤|<ीकसय
िव'णो¹ा¤³यु स°वां िपय¬a¤¹ीम¤म°योपप¬ाम¸ ।
पा<ु भाव¹िप ¬मतनुः पा°वम·वीय¬े °वं
<ू ¹ोî°कPî¹व मधु¹ता <ु ¹ध¹ाशेसत¹ङे ¹ º¢¹
धVे शोभां aî¹म¹¤ते ताव¤î मू ित ¹ाUा
त·वी तुं गसतनभ¹नता तPजा-¤ून<ाभा ।
यसयां ग¤F·°यु <यिवलयिन °यमान·<ि¬·धा
िव¤FावेगोNि¬तलa¹ीिव¬मं ¤य+यसते ¹ ºº¹
¹¬ं¬ा¹ं िवततमिUलं वा¡यं
यî¤भूितय ¸¬ूभङा°¤ु ¬ुमधनु9ः ि¤¶¹ो मे¹ध·वा ।
यसयां िन°यं नयनशत¤ ¹े ¤ल°यो मaे·¢ः
पTे ता¬ां पî¹णित¹¬î भावलेशस°व<ीयः ¹ º×¹
¹¹े भतु ः ¬¹ि¬जमये भ¢पीठे
िन97णाम-भो¹ाशे¹िधगत¬ुधा¬-'लवा<ु î°थतां °वाम¸ ।
पु'पा¬ा¹सथिगतभुवनः पु'¤लावत ¤ाUः
¤लPा¹-भाः ¤न¤¤लश¹+यि9T·गजे·¢ाः ¹ º;¹
¹लो¤य °वाममत¬aजे िव'णु वकःसथलसथां
शापा4ा·ताः श¹णमगम·¬ाव¹ोधाः ¬ु¹े ·¢ाः ।
ल·°वा भूयî+भुवनिम<ं लिकतं °व°¤°ाक ः
¬वा¤ा¹îसथ¹¬मु<यां ¬-प<ं िनिव शî·त ¹ º×¹
¹त ¬ाण¬¤ितिभ¹मता¬ा¹नीला-¤ुवाa
¹-भोजानामु9ि¬ िम9ताम·त¹ङ ¹पाङ ।
यसयां यसयां ि<िश िवa¹ते <ेिव ¸îPस°व<ीया
तसयां तसयामaमaिम¤ां त·वते ¬-प<ो°ाः ¹ º'¹
योगा¹-भ°वî¹तमन¬ो यु 'म< ¤ा·°ययु +ं धम
पाPुं पथमिमa ये धा¹य·ते¯धना याम¸ ¹
ते9ां भू मेध नपितगaा<-¤ुधेवा प¤ामं धा¹ा
िनया·°यिध¤मिध¤ं वाî¨Fतानां व¬ूनाम¸ ¹ º)¹
शेयस¤ामा यमलिनलये ि¤¬मा-नायवा¤ां
¤ू¬ापी¬ं तव प<यु गं ¤ेत¬ा धा¹य·तः ।
F¬¤Fाया¬ुभगिश¹¬°¤ाम¹समे¹पा°वाः
°ला°ाश·<शवणमुि<ताः Hî¹वणः ¬T¹î·त ¹ ºu¹
¬¹ी¤तु ¤ु शलमिUलं जेतुमा<ीन¹ातीन¸
<ू ¹ी¤तु <ु î¹तिनवaं °य+ु माUामिवUाम¸ ।
¹-¤ सत-¤ाविध¤जनन¹ाम¬ीमा·त¹े Uामाल-¤·ते
िवमलमन¬ो िव'णु ¤ा·ते <या ते ¹ º¿¹
जाता¤ांका जनिन यु वयो¹े ¤¬ेवािध¤ा¹े
मायाली°ं िवभवमिUलं म·यमानासतणाय ।
पी°य िव'णोसतव ¤ ¤ ितनः पीितम·तो भज·ते
वेलाभङपशमन9लं वि<¤ं धम ¬ेतुम¸ ¹ º°¹
¬ेवे <ेिव ि¬<शमिaलामîिलमालाि¤ तं ते
ि¬î|के¬ं शिमतिवप<ां ¬-प<ां पा<पTम¸ ।
यîसम¬ी9¬िमतिश¹¬ो यापिय°वा श¹ी¹ं
वित 'य·ते िवतमि¬ प<े वा¬ु<ेवसय ध·याः ¹ ×¢¹
¬ानुपा¬प¤ि°त<यः ¬ा·¢वा°¬~यि<¹ध ¹-¤
îसन¹ध ¹मतलa¹ील·ध¬7H¤यः ।
°म ताप¬यिव¹ि¤ते गा°तPं कणं
मामाि¤T·य¹लिपतमनध ¹ाि¢येथाः ¤°ाक ः ¹ ׺¹
¬-पU·ते भवभयतमीभानवस°व°प¬ा<ाßावाः
¬व भगवित a¹î भî+मु¤ेलय·तः ।
या¤े ि¤ं °वामaिमa यतः शीतलो<ा¹शीला
भूयो भूयो ि<शि¬ मaतां मङलानां प¤·धान¸ ¹ ××¹
माता <ेिव °वमि¬ भगवा·वा¬ु<ेवः िपता मे
जातः ¬ो¯aं जनिन यु वयो¹े ¤ल°यं <यायाः ।
<Vो यु 'म°पî¹जनतया <ेिश¤ ¹'यतस°वं ि¤ं ते
भूयः िपयिमित ि¤ल समे¹व4ा िवभाि¬ ¹ ×;¹
¤~याणानामिव¤लिनिधः ¤ा¯िप ¤ा•7य¬ीमा
िन°यामो<ा िनगमव¤¬ां मîिलम·<ा¹माला ।
¬-पîc¤यः मधुिवजियनः ¬î¬धVां ¬<ा
मे ¬9ा <ेवी ¬¤लभुवनपाथ ना¤ामधेनुः ¹ ××¹
¨पि¤तगु•भ+े •î°थतं वे¶°े शा°¤िल
¤लु9िनव€य ¤~'यमानं पजानाम¸ ।
¬¹ि¬जिनलयायाः सतो¬मेत°पठ·तः
¬¤ल¤ु शल¬ीमा ¬ाव भîमा भवî·त ¹ ×'¹
¹ •ित शीवे¶°े शाय िव¹ि¤ता शीसतुितः ¬-पूणा ¹

You might also like