You are on page 1of 3

िवजानगणराजसतोतम्

शी गणेशायनमः ।
अितरवाच ।
शृणु पुत पवकयािम शाि·तयोग ¬नातनम् ।
7Hणा ¤î°त CेतUेन शा·तो¯aमs¬ा ¹ º¹
असमा¤ ¤ु U<ेव°व पाPो गणपितःप¬ुः ।
¬ व <ेवाî°<ेवाना ¤ु U<ेवः प¤îित तः ¹ ×¹
शाि·तयोगसव¹प त जानीिa °व मaामते ।
¬जसव ¬ुपय°नेन त<ा शाि·तमवा'सयî¬ ¹ ;¹
गणेशा°¬व मु°प¬ तेन ¬स°ािपत ¬ुत ।
तसयारा°नमातेण ¤ृ त¤ृ °याः िशवा<यः ¹ ×¹
नाम¹पा°म¤ ¬व जग<् 7H प¤°यते ।
त<ेव शि+¹पा³य 7Hा¬¢¸प¤ परम् ¹ '¹
ततामृतमय ¬ानुमा°मा¤ारे ण ¬िस°तम् ।
¬¢¸प त िवजानीया<् 7H वे<े प¤îित तम् ¹ )¹
तयोर¬े<तो 7H ¬म ¬व त ¬िस°तम् ।
¬<¬·मयग िव'णु जानीिa वे<वा<तः ¹ u¹
ते+यो िवU÷णसतुया नेित¹पः प¤îित तः ।
िनमìaः िशव¬ज°च सवा°ीन 7H तdु ° ः ¹ ¿¹
चतुणा 7H¬योगे सवान·<ः ¤°यते ¤ु° ः ।
¬ व मायामयः ¬ा÷ा¸गुणेशो वे<वाि<ि¬ः ¹ °¹
अ·त¤ाCाः ि4याः ¬वा 7Hा¤ारः प¸°यते ।
¤म योगः ¬ िवजेयः ¬योगः ¤म णा ¬ुत ¹ º¢¹
जाना°मच÷ु9ा जान यUßवित योिगनाम् ।
ते9ाम¬े<¤ो योगो जानयोगः प¤îित तः ¹ ºº¹
जानाना ¤म णाम् चव ¬े<े योगः ¬मा°म¤ः ।
¹न·<ा°म¤¹पो¯य ¤ °नाशे ¬ पा'यते ¹ º×¹
सवे¤Fया ¤म योग°च °ृतो येन मaा°मना ।
सवे¤Fया जानयोग°च सवे¤Fयान·<योग¤ः ¹ º;¹
सवे¤Fया ¬ िति¬िa नः ¬aजा³यः प¤°यते ।
¬<ा सवा°ीन¹प°च सवे¤Fया 4î¬ते सवयम् ¹ º×¹
7H¬¸ता°म¤ो योगः सवान·<ा³यः प¤îित तः ।
तत सवा°ीनता पुत परा°ीना ित°ा ¤ृ ता ¹ º'¹
7Hिण 7H¬¸तसय सवतः परत (व च ।
¨°°ान नािसत ¬योगा°सवसव¹िपिण योिगनः ¹ º)¹
सवान·<े ¬ुत¬योगो जगता 7Hणा ¬वेत् ।
¬वा¬े<ेन योगो¯य तसमा·माया¬मि·वतः ¹ ºu¹
अयोगा°म¤योग°च ¬<ा ¬योगवîज तः ।
जगता 7Hणा तत पवेशो¯तो न िवUते ¹ º¿¹
¬<ा िनमािय¤ो योगः सव¬वेUिववîज तः ।
सव¤îया¬े<aीन°वाि¬वृिVयìिगि¬°ृ ता ¹ º°¹
7H 7Hािण ¬स° य¬ागत न गत पुनः ।
सवान·<नाशतसतु+य 7H¬¸तमयोग¤म् ¹ ×¢¹
7Hसवान·<वा¬ी ¬ गणेशः ¤°यते ¤ु° ः ।
सवान·<ा°मा°म¤ः पो+ो वे<े9ु वे<वाि<ि¬ः ¹ ׺¹
4î¬ा°म¤ो गणेशानः सवान·<ः पîर¤îित तः ।
¬योगा°म¤¹पेण सवसव¹पेण ित8ित ¹ ××¹
4î¬ाaीनो गणेशानो योग¹पः प¤îित तः ।
िनरान·<ा°म¤°वेन ¬<ा 7Hिण ¬िस°तः ¹ ×;¹
¬योगायोगयोगेन तयोनाशे गणे°वरः ।
शाि·तयोगा°म¤ः पो+ो योिगि¬यìग¬ेवया ¹ ××¹
प¸ण योगा°म¤सतत गणेशः पîर¤îित तः ।
मायायु +िवaीन°व ¬ाि·तमात प¤îित तम् ¹ ×'¹
पTिचVसव¹पा °व ¤ुि| जानीिa पुत¤ ।
तत मोa¤री î¬ि|¬ाि·त<ा मोa¹िपणी ¹ ×)¹
°मा° ¤ाममो÷ाणा î¬ि|ि¬ ¬ा प¸°यते ।
7H¬¸तमयी î¬ि|ः ¤î°ता योिगि¬सत°ा ¹ ×u¹
पT°ा िचVवृिVया तत यिdि-¤त ¬ुत ।
त<ेव गणराजसय ¹प ि¤-¤ा°म¤ परम् ¹ ׿¹
°मा° ¤ाममो÷े9ु 7H¬¸ते9ु य°समृतम् ।
(°वय मोa< ज·तु¬मित यत UाU¬ः ¹ ×°¹
पT°वय9ु यिd-¤ त<ेव गणपसय च ।
जीव जानीिa पुत °व शाि·तयोगसय ¬ेवया ¹ ;¢¹
पTिचVपणाशे व पT°वय Uय गतः ।
अ°ुना गणराजस°व ¬िवता¯î¬ न ¬शयः ¹ ;º¹
°यजाव°¸तमाग °व ¬ावव°¸तमु³य¤ः ।
अव°¸य मaि¤चV मa< °वय मा<रात् ¹ ;×¹
¬<ा शाि·त ¬जसव °व योगेन <V ¬°वरम् ।
<<ािम ते मaाम·त गणेशसय िव°ानतः ¹ ;;¹
तत (¤ा÷र म·त <<î पुताय ¬ावतः ।
अितयìगिव<ा शे8सत पण-य ययावजः।;× ।
¬ा÷ाि¤'णु सव¹प°च <Vो योगिव<ावरः ।
ग/ाया <ि÷णे तीरे प¸जयामा¬ िव_@पम् ¹ ;'¹
°य¤°वा ¬¸िमसव¹प ¬ शाि·तमास°ाय योगिवत् ।
अ¬जV तु ¬ावेन गणप [ि< िच·तयन् ¹ ;)¹
मaायोगी सवय <Vो व9ण ¤े न शîन¤ ।
शाि·त पाPो िवशे9ेण गाणप°यो ¤¬¸व a ¹ ;u¹
त ¢P गणपसतत ययî ¬+ िनजे¤Fया ।
¬+वा°¬~य¬ावेन <Vाशम¬ुशाि·त<ः ¹ ;¿¹
त ¸'¸ा ¬a¬ो°°ाय पणनाम ¤ृ ताजîUः ।
तुPाव ¬ुिस°रो ¬¸°वा िव°नेश ¤ु U< वतम् ¹ ;°¹
<V ¨वाच ।
नमो गणपते तु+य नमो योगसव¹िपणे ।
योिग+यो योग<ाते च शाि·तयोगा°मने नमः ¹ ×¢¹
î¬ि|¤ुि|पते तु+य पTिचVप°ार¤म् ।
नानािवaारशीUाय गणेशाय नमो नमः ¹ ׺¹
î¬ि|<ाते ¬मसते+यो नान °वय प°ाîरणे ।
मोaa·ते मोa¤त aेर-¤ाय नमो नमः ¹ ××¹
सवान·<वाî¬ने तु+य ¬योगा¬े<°ाîरणे ।
नानामायािवaाराय िव°नेशाय नमो नमः ¹ ×;¹
¬ा³याय 7Hिन8ाय ¤ो°aीनाय °ीमते ।
परतो°°ान¹पाय िव<ेaाय नमो नमः ¹ ××¹
¤ो°ाय ¬व ¹पाय <े a<ेिaमयाय च ।
सवत ¨°°ान¹पाय प¤ृ तेU य ते नमः ¹ ×'¹
¬ो¯a¶ाराय <ेवाय जग<ीशाय ते नमः ।
मaते ि¤·<ु ¹पाय जग¢¸पाय ते नमः ¹ ×)¹
ना<ा°म¤गुणेशाय नानावे9प°ाîरणे ।
7Hणे ¬ृिP¤त च िपतामa नमो¯सतु ते ¹ ×u¹
aरये पाU¤ायव नाना<ेa°राय च ।
¬aत श¶रायव ¤मा¤ाराय ¬ानवे ¹ ׿¹
श+ये च ि4याम¸त <े वमानव¹िपणे ।
नागा¬ुरमयायव °ु ि7°राजाय ते नमः ¹ ×°¹
स°ावराय नमसतु+य ज/माय नमो नमः ।
जग¢¸पाय <े वाय 7Hणे ते नमो नमः ¹ '¢¹
ि¤ सतîिम °वा गणा°ीश योगा¤ारे ण ¬िस°तम् ।
वे<ा<यः ¬म°ा न °वामतः पणमा-यaम् ¹ 'º¹
°·यो <ेaो म<ीयो¯U िपतरî ¤ु Uमेव च ।
िवUा योगसतप°चव °व< ि_[यु ग<श नात् ¹ '×¹
s°यु ¤°वा ¬ि+¬ावेन पîर'Uुतो मaामुिनः ।
ननत [Pरोमा¯¬î ¹न·<ाश¸ः ¬ृज·मुa ः ¹ ';¹
ततसत सव¤रे °ृ°वा गणना°ः प¬सवजे ।
¨वाच योिगन प¸णव चन परमाßु तम् ¹ '×¹
गणेश ¨वाच ।
°·यो¯î¬ <V योगी·¢ो जातो¯î¬ म<नु¹aात् ।
शाि·त U¬î¬ प¸णा °वमचUा मिय ¬व <ा ¹ ''¹
¤<ािप ते न ¬े<ो मे ¬िव'यित मaामुने ।
°व°पीित¬पवृ¸°य° मत स°ासयािम िन°चUः ¹ ')¹
गणेशजानमाaा°-य °वया Cतेमु Uा¤Fु तम् ।
¬ा÷ा°¤ार¤ृ त तसमाि<< िवजान÷ेत¤म् ¹ 'u¹
िवजानगणपो <Vना-ना ³यातो ¬वा-यaम् ।
<श ना¤Fाि·त¬·<ाता ¬िव'या-यत मान< ¹ '¿¹
अत वा¬ प¤ु व ि·त म<° ¬ि+¬यु ताः ।
शाि·तयोग ¬<ा ते+यो <ासयािम ते सव¬ि¬°î ¹ '°¹
s< पुरा िशवेन व जान ¬ा÷ा°¤ृ त सवयम् ।
िवजाने°वरनामा मे ¤ृ तो मया ¬ श¶रः ¹ )¢¹
तसयात ¬ि¬î° िस°°वा °वया त°ा ¬ु¬ाî°तम् ।
अतः श¶रिमत°व पाPो¯î¬ म<नु¹aात् ¹ )º¹
°वया ¤ृ तिम< सतोत योगशाि·तप< ¬वेत् ।
पõता शृ7वता नणा 7Hी¬¸त¤र त°ा ¹ )×¹
°मा° ¤ाममो÷ाणा <ाय¤ प¬िव'यित ।
¬व î¬ि|प< चव ¬व +यो जान<ाय¤म् ¹ );¹
s°यु ¤°वा¯·त< °े तत गणेशो ¬+व°¬Uः ।
<Vः îU¬°च त °या°वा तस°î तत पजापते ¹ )×¹
ततसत°¤ृ पया तेन सवा°मा तत ¬मिप तः ।
योगा¬े<मय°वेन जात ¹°मिनवे<¤ः ¹ )'¹
<Vो ¬+ो गणेश°च सवामी तसयेित नािशतम् ।
सवािमिन ¬ेव¤ः ¬ो¯िप त<ा¤ारे ण ¬िस°तः ¹ ))¹
sय ¬ि+ग णेशसया°मिनवे<न¹िपणी ।
<Vेन ¬ा °ृता मु³या शाि·तयोगमय°वतः ¹ )u¹
(तिसम¬·तरे तत प¤°ो¯¬¸°सवय िशवः ।
िवजाने°वरनामा¬î <V त पîर9सवजे ¹ )¿¹
अaो <V मaा¬ाग मम िमत°वमागतः ।
अतवाa गणेशान °यायािम योग¬ेवया ¹ )°¹
ततो <V पुरस¤ृ °य श¶रो 7ाHण ः ¬a ।
गणेश स°ापयामा¬ ग/ाया <ि÷णे त°े ¹ u¢¹
िवजानगणराजेित नाम च4े मaि9 ि¬ः ।
त<ाि<÷ेतिव³यात ¤¬¸व गणपसय तत् ¹ uº¹
िवजाननाम¤ पु7य शाि·तयोग9Uप<म् ।
¬व î¬ि|¤र ÷ेत याता¤ाîर जनसय च ¹ u×¹
sित मु ¸गUपुराणो+ िवजानगणराजसतोत ¬माPम् ।

You might also like